यहोशू
१५:१ एतत् तदा यहूदागोत्रस्य भाग्यं तेषां
परिवाराः; एदोमस्य सीमापर्यन्तं दक्षिणदिशि सिन्-प्रान्तरम् आसीत्
दक्षिणतटस्य परमभागः ।
१५:२ तेषां दक्षिणसीमा लवणसमुद्रतीरतः खातेतः आसीत्
यत् दक्षिणदिशि पश्यति:
15:3 दक्षिणदिशि मालेहक्रब्बिमं प्रति निर्गत्य ...
ज़िन् दक्षिणतः कादेशबर्नेयाम् आरुह्य गतः
हेस्रोननगरं गत्वा अदारं गत्वा कर्कानगरं कम्पासम् आनयत्।
15:4 ततः अज्मोननगरं गत्वा निर्गतवती
मिस्रदेशः; ततस्ततटतः निर्गमाः समुद्रे आसन्, एतत् भविष्यति
तव दक्षिणतटः।
15:5 पूर्वसीमा च लवणसमुद्रः यरदननद्याः अन्त्यपर्यन्तं आसीत्। तथा
उत्तरभागे तेषां सीमा समुद्रखातात् आसीत्
जॉर्डनस्य अत्यन्तं भागः : १.
15:6 ततः सीमा बेथोग्लानगरं गत्वा उत्तरदिशि गता
बेथरबः; सीमा च बोहनस्य पुत्रस्य शिलापर्यन्तं गता
रूबेन् : १.
15:7 ततः सीमा अकोर-द्रोणिकायाः देबीर्-नगरं प्रति गता, तथा च
उत्तरदिशि गिल्गलं प्रति पश्यन् अर्थात् उपरि गमनात् पूर्वम्
अदुम्मीं, या नदीयाः दक्षिणभागे अस्ति: सीमा च गता
एन्शेमेशजलं प्रति, तस्य निर्गमनं च स्थगितम् आसीत्
एनरोगेल् : १.
15:8 ततः सीमा हिन्नोमपुत्रस्य द्रोणिकायाः दक्षिणदिशि गता
यबूसीनां पार्श्वे; तदेव यरुशलेमम्, सीमा च गतवती
पश्चिमदिशि हिन्नोम उपत्यकायाः पुरतः स्थितस्य पर्वतस्य शिखरम्।
या उत्तरदिशि दिग्गजानां द्रोणिकायाः अन्ते अस्ति।
15:9 ततः सीमा पर्वतशिखरात् फव्वारपर्यन्तं आकृष्यते स्म
नेफ्तोहस्य जलं कृत्वा एफ्रोनपर्वतनगरेषु निर्गतवान्; तथा
सीमा बालाहं प्रति आकृष्टा, यत् किरजतयरीमम् अस्ति।
15:10 बालातः पश्चिमदिशि सेइरपर्वतपर्यन्तं सीमा च...
ययारिमपर्वतस्य पार्श्वे यः कसालोनः अस्ति, तस्य पार्श्वे गतः
उत्तरदिशि बेतशेमेशनगरं गत्वा तिम्नानगरं गतः।
15:11 ततः सीमा उत्तरदिशि एक्रोनस्य पार्श्वे निर्गतवती, सीमा च
शिक्रोननगरं प्रति आकृष्य बालपर्वतं गत्वा बहिः गतः
याबनीलं प्रति; सीमातः बहिः गमनानि च समुद्रे आसन्।
15:12 पश्चिमसीमा महासमुद्रं तस्य तटं च आसीत्। इदमस्ति
यहूदासन्ततिसन्ततिः तेषां यथानुसारं परितः
परिवाराः ।
15:13 यफुन्ने पुत्राय कालेबस्य सन्तानेषु भागं दत्तवान्
यहूदा, यहोशूं प्रति परमेश् वरस् य आज्ञानुसारं नगरम्
अर्बस्य अनाकस्य पितुः, यत् नगरं हेब्रोन् अस्ति।
15:14 ततः कालेबः अनकस्य शेषायस्य अहिमानस्य च पुत्रत्रयं निष्कासितवान्,...
ताल्मै, अनकस्य सन्तानाः।
15:15 ततः सः देबीरनिवासिनां समीपं गतः
पूर्वं किर्जाथसेफरः आसीत्।
15:16 तदा कालेबः अवदत्, “यः किरात्सेफरं प्रहृत्य गृह्णाति, सः तस्य समीपं गृह्णाति।”
किं अहं अच्साहं मम कन्याम् भार्यायाः कृते दास्यामि।
15:17 ततः कालेबस्य भ्राता केनाजस्य पुत्रः ओथनीएलः तत् गृहीत्वा सः दत्तवान्
तं अच्सः तस्य पुत्रीं भार्याम्।
15:18 ततः सा तस्य समीपं गत्वा तं याचयितुम् प्रेरितवती
तस्याः पिता एकं क्षेत्रं: सा च स्वस्य गदं प्रज्वलितवती; कालेबः च अवदत्
her, किं इच्छसि ?
15:19 सः प्रत्युवाच, आशीर्वादं ददातु; त्वया मम दक्षिणभूमिः दत्ता;
जलस्रोतान् अपि देहि मे | स च तस्याः ऊर्ध्वस्रोतानि दत्तवान्, तथा च
अधः वसन्ताः ।
१५:२० एतत् यहूदागोत्रस्य उत्तराधिकारः यथानुसारम्
तेषां कुटुम्बेभ्यः।
15:21 यहूदागोत्रस्य परमनगराणि च प्रति
एदोमस्य दक्षिणदिशि कब्जीलः, एदेरः, जागुरः च आसीत् ।
15:22 किनाहः, दिमोना, अदादः च।
15:23 केदेशः हासोरः इत्नान् च।
१५:२४ जिफः, टेलेमः, बेलोथः च,
15:25 हसोरः हदत्तः केरिओथः हिस्रोनः च हसोरः।
१५:२६ अमामं च शेमं च मोलादं च ।
15:27 हजरगद्दा, हेशमोन, बेथपलेट् च।
15:28 हजरशूलः बेर्शेबा बिज्जोत्या च।
१५:२९ बालः, इइमः, अजेमः च।
15:30 एल्तोलादः चेसिल् होर्मा च।
15:31 जिक्लाग् च मद्मन्ना च सनसन्ना च।
15:32 लेबओथः शिल्हिमः ऐनः रिम्मोनः च सर्वाणि नगराणि विंशतिः सन्ति
नव च स्वग्रामैः सह : १.
15:33 उपत्यकायां च एष्टौल्, सोरेया, अश्ना च।
15:34 ज़ानोहः एङ्गनिमः तप्पुआहः एनामः च।
१५:३५ जरमुथः अदुल्लमः सोकोः अजेका च ।
15:36 शरैमः, अदिथैमः, गेदेरा, गेदेरोथैमः च। चतुर्दश नगराणि
स्वग्रामैः सह : १.
१५:३७ ज़ेनानः हदाशाहः मिग्दल्गद् च ।
15:38 दीलेन, मिस्पा, योक्थेल च।
15:39 लाकीशः बोजकाथः एग्लोनः च ।
15:40 कब्बनः, लहमाम, किथलीशः च।
15:41 गेदेरोथः बेथदागोनः नामा मक्केदा च। षोडश नगराणि सह
तेषां ग्रामाः : १.
१५:४२ लिब्ना च ईथरः आशान् च ।
15:43 जिप्ताहः अश्नाः नेजीबः च।
15:44 केइला, अचजीब, मारेशा च; नव नगराणि स्वग्रामैः सह : १.
१५:४५ एक्रोनः स्वनगरैः ग्रामैः च सह ।
15:46 एक्रोनतः समुद्रपर्यन्तं सर्वे अश्दोदस्य समीपे स्थिताः स्वैः सह
ग्रामाः : १.
15:47 अश्दोद् नगरैः ग्रामैः सह गाजा नगरैः सह तया च
ग्रामाः मिस्रनदीपर्यन्तं महासमुद्रं सीमां च यावत्
तस्य : १.
15:48 पर्वतेषु च शमीरः जट्टिरः सोकोः च ।
15:49 दान्ना, किरजत्सन्ना च, यत् देबीरम्।
15:50 अनबः, एष्टेमोहः, अनिम् च।
15:51 गोशेन्, होलोन्, गिलो च; एकादश नगराणि स्वग्रामैः सह : १.
१५:५२ अरबः, दुमाः, एशेनः च ।
15:53 जनुमः च बेथतप्पुआः अफेका च।
15:54 हुम्ता, किर्जातर्बा, यत् हेब्रोन्, सिओर च। नव नगराणि सह
तेषां ग्रामाः : १.
१५:५५ माओनः कर्मेलः सिफः जुत्ता च ।
15:56 यज्रेलः, योक्देयमः, ज़ानोहः च।
15:57 कैनः, गिबिया, तिम्ना च; दश नगराणि स्वग्रामैः सह : १.
१५:५८ हल्हुल्, बेथ्ज़ूर्, गेदोर च ।
15:59 माराथः बेथानोथः एल्तेकोन् च। षट् नगराणि स्वग्रामैः सह : १.
15:60 किरजथबालः यत् किरजथजेअरिम्, रब्बः च; द्वौ नगरौ तेषां सह
ग्रामाः : १.
१५:६१ प्रान्तरे बेथाराबः मिद्दीनः सेकाका च ।
15:62 निबशनं च लवणं च एङ्गेदी च; षट् नगराणि तेषां सह
ग्रामाः ।
15:63 यरुशलेमनिवासिनः यबूसीजनाः यहूदादेशस्य सन्तानाः
तान् निष्कासयितुं न शक्तवन्तः, किन्तु यबूसीयाः सन्तानैः सह निवसन्ति
यरुशलेमनगरे यहूदा अद्यपर्यन्तं।