यहोशू
14:1 एते च देशाः येषु इस्राएलस्य सन्तानाः उत्तराधिकारं प्राप्तवन्तः
कनानदेशः, यया एलियाजरः याजकः, नूनपुत्रः यहोशू च।
इस्राएलगोत्राणां पितृणां च प्रमुखाः।
तेभ्यः उत्तराधिकारार्थं वितरितम्।
14:2 तेषां उत्तराधिकारः भाग्येन यथा परमेश्वरः हस्तेन आज्ञापितवान्
मूसा नवगोत्राय अर्धगोत्राय च।
14:3 यतः मूसा अर्धगोत्रद्वयस्य उत्तराधिकारं दत्तवान् आसीत्
परे यरदनपारम्, किन्तु लेवीनां कृते सः कस्मिंश्चित् उत्तराधिकारं न दत्तवान्
तेषु ।
14:4 यतः योसेफस्य सन्तानौ मनश्शे एप्रैमः च द्वौ गोत्रौ आस्ताम्।
अतः ते देशे लेवीभ्यः भागं न दत्तवन्तः, केवलं नगराणि विहाय
निवसन्ति, तेषां उपनगरैः सह पशुभ्यः स्वद्रव्याय च।
14:5 यथा परमेश् वरः मूसाम् आज्ञापितवान्, तथैव इस्राएलस् य सन्तानाः अकुर्वन्, ते च
भूमिं विभज्य ।
14:6 ततः यहूदाजनाः गिल्गालनगरे यहोशूयाः समीपम् आगतवन्तः, पुत्रः कालेबः च
यफुन्नेहस्य केनेजः तम् अवदत् , “तत् त्वं जानासि यत्
परमेश् वरः परमेश् वरस् य पुरुषं मूसाम् अब्रवीत्
कदेशबर्नेया।
14:7 यदा परमेश् वरस् य सेवकः मूसा मां प्रेषितवान् तदा अहं चत्वारिंशत् वर्षीयः आसम्
कदेशबर्नेया भूमिं गुप्तचर्याम्; अहं च तस्मै पुनः यथावत् वचनं आनीतवान्
मम हृदये आसीत्।
14:8 तथापि मया सह गताः मम भ्रातरः हृदयं कृतवन्तः
जनाः द्रवन्ति, किन्तु अहं मम परमेश् वरस् य पूर्णतया अनुसरणं कृतवान्।
14:9 तस्मिन् दिने मूसा शपथं कृतवान् यत्, “यस्मिन् भूमिः तव पादौ सन्ति।”
पदाति तव उत्तराधिकारः, तव सन्तानानां च नित्यं भविष्यति।
यतः त्वं मम परमेश् वरं पूर्णतया अनुसृतवान्।
14:10 इदानीं पश्यतु, परमेश्वरः मां यथा उक्तवान्, एतानि चत्वारिंशत् जीवितं कृतवान्
पञ्चवर्षं यावत् परमेश् वरः मूसां प्रति एतत् वचनं उक्तवान्
इस्राएलस्य सन्तानाः प्रान्तरे भ्रमन्ति स्म, अधुना अहं अस्मि
अस्मिन् दिने चत्वारिंशत् पञ्चवर्षीयः।
14:11 अद्यावधि अहं यथा बलवान् अस्मि तस्मिन् दिने यस्मिन् दिने मूसा मां प्रेषितवान्।
यथा तदा मम बलम् आसीत्, तथैव इदानीं मम बलम्, युद्धाय, उभयोः गन्तुं
बहिः, अन्तः आगन्तुं च ।
14:12 अतः इदानीं मम एतत् पर्वतं ददातु, यस्य विषये परमेश्वरः तस्मिन् दिने उक्तवान्।
यतः त्वं तस्मिन् दिने अनाकीजनाः कथं तत्र आसन्, तत् च श्रुतवान्
नगराणि महतीनि वेष्टितानि च आसन्, यदि एवम् अस्ति यत् परमेश् वरः मया सह भविष्यति, तर्हि अहम्
यथा भगवता उक्तं तथा तान् निष्कासयितुं शक्नुयात्।
14:13 यहोशूः तं आशीर्वादं दत्त्वा यफुन्ने पुत्रं कालेबं हेब्रोन् दत्तवान्
उत्तराधिकाराय ।
14:14 अतः हेब्रोन् यफुन्ने पुत्रस्य कालेबस्य उत्तराधिकारः अभवत्
अद्यपर्यन्तं केनेजीयः यतः सः सर्वथा परमेश् वरस् य अनुसरणं करोति स्म
इजरायलस्य ।
14:15 पूर्वं हेब्रोनस्य नाम किरजाथर्बा आसीत्। यत् अर्बा महान् आसीत्
अनाकीमानां मध्ये मनुष्यः। भूमिः च युद्धात् विश्रामं प्राप्नोत्।