यहोशू
13:1 यहोशूः वृद्धः, वर्षाणि च गतः; ततः परमेश् वरः तम् अवदत् ,
त्वं वृद्धः वर्षाभिहतः असि, अद्यापि बहु अवशिष्टः अस्ति
भूमिः स्वामित्वं कर्तव्या ।
13:2 एषा भूमिः अद्यापि अवशिष्टा अस्ति, पलिष्टीनां सर्वा सीमाः।
सर्वे च गेशुरी, .
13:3 मिस्रदेशस्य पुरतः स्थितस्य सिहोरतः एक्रोनस्य सीमापर्यन्तं
उत्तरदिशि यत् कनानीभ्यः गण्यते: पञ्च स्वामीः
पलिष्टियाः; गजाती, अश्दोथी, एश्कलोनी, द
गित्तीजनाः, एक्रोनदेशीयाः च; अपि अवितेः : १.
13:4 दक्षिणतः सर्वा कनानीदेशः, मीरा च अर्थात्
सिदोनीयानां पश्चाद् अफेकपर्यन्तं अमोरीजनानाम् सीमापर्यन्तम्।
13:5 गिब्ली-देशः सर्वः लेबनानदेशश्च सूर्योदयम्।
हेर्मोनपर्वतस्य अधः बालगद्तः हमतप्रवेशपर्यन्तं।
13:6 लेबनानतः आरभ्य सर्वे पर्वतनिवासिनः
मिस्रेफोथमैम्, सर्वान् सिदोनियान्, तान् अहं पूर्वतः निष्कासयिष्यामि
इस्राएलस्य सन्तानाः, केवलं इस्राएलीयानां कृते तत् चिट्ठीद्वारा विभजतु
उत्तराधिकाराय यथा मया त्वां आज्ञापितम्।
13:7 अतः इदानीं नवगोत्रेभ्यः उत्तराधिकाररूपेण एतां भूमिं विभज्यताम्।
मनश्शेः अर्धगोत्रं च।
13:8 येन सह रूबेनी गादी च स्व...
उत्तराधिकारः, यत् मूसा तेभ्यः दत्तवान्, यरदनतः परं पूर्वदिशि, यथा
परमेश् वरस् य सेवकः मूसा तान् दत्तवान्;
13:9 अरोएरात् तत् अर्नोन् नदीतीरे, नगरं च यत्...
नदीमध्ये अस्ति, मेदेबायाः सर्वं मैदानं दीबोनपर्यन्तम् अस्ति।
13:10 अमोरीराजस्य सीहोनस्य सर्वाणि नगराणि ये राज्यं कृतवन्तः
अम्मोनसन्ततिसीमापर्यन्तं हेश्बोन्;
13:11 गिलियद् च गेशूरीनां माकाथीयानां च सीमां सर्वेषां च
हरमोनपर्वतः, शाल्कापर्यन्तं सर्वं बाशान्;
13:12 बाशन्-नगरे ओगस्य सर्वं राज्यं यत् अष्टरोथ-नगरे च राज्यं कृतवान्
एद्रेई, यः दिग्गजानां अवशिष्टानां मध्ये अवशिष्टः आसीत्, यतः मूसा एतान् अकरोत्
प्रहृत्य तान् बहिः क्षिपन्तु।
13:13 तथापि इस्राएलस्य सन्तानाः गेशूरीजनान् न बहिष्कृतवन्तः, न च
माचथी: किन्तु गेशुरी माचथीयानां मध्ये निवसन्ति
अद्यपर्यन्तं इस्राएलीजनाः।
13:14 केवलं लेवीगोत्राय सः कस्मैचित् उत्तराधिकारं न दत्तवान्; यज्ञानाम्
अग्निना निर्मितः परमेश् वरः इस्राएलस् य परमेश् वरः तेषां उत्तराधिकारः, यथा सः अवदत्
तेभ्यः।
13:15 ततः मूसा रूबेनगोत्राय उत्तराधिकारं दत्तवान्
तेषां कुटुम्बानाम् अनुसारम्।
13:16 तेषां तटः अरोएर्-नगरात् अर्नोन-नद्याः तीरे आसीत् ।
नदीमध्यं च नगरं सर्वं समतलं च द्वारा
मेदेबा;
13:17 हेश्बोन्, तस्याः सर्वाणि नगराणि च यत् समतलस्थानि सन्ति। डिबोन्, तथा
बमोथबालः, बेथबाल्मेओन् च, २.
13:18 यहाजा, केदेमोथः, मेफाथः च।
13:19 द्रोणीपर्वते किरजथैमः सिब्मा च सरेतशाहरः।
13:20 बेथपेओर्, अश्दोत्पिस्गा, बेथजेशीमोथ च।
13:21 समतलस्य सर्वाणि नगराणि, सर्वं राज्यं च सीहोनस्य राजा
अमोरीजनाः, ये हेशबोन्नगरे राज्यं कृतवन्तः, येषां मोशेन सह प्रहारः कृतः
मिद्यानस्य, एवी, रेकेमस्य, ज़ूरस्य, हुरस्य, रेबास्य च राजकुमाराः ये
देशे निवसन्तः सिहोनस्य ड्यूकाः आसन्।
13:22 बीओरस्य पुत्रः बिलामः भविष्यद्वाणी इस्राएलस्य सन्तानान् अकरोत्
तेषां हतानां मध्ये खड्गेन मारयतु।
13:23 रूबेनस्य वंशजानां सीमा यरदनसीमा च आसीत्
तस्य । एतत् रूबेनस्य वंशजानां उत्तराधिकारः आसीत्
कुटुम्बानि नगराणि ग्रामाणि च।
13:24 ततः मूसा गादगोत्राय, बालकान् अपि उत्तराधिकारं दत्तवान्
तेषां कुलानुसारं गादस्य।
13:25 तेषां तटः याजेर्, गिलादस्य सर्वाणि नगराणि, अर्धं च
अम्मोनसन्ततिदेशः रब्बातः पुरतः अरोएरपर्यन्तं;
13:26 हेश्बोनतः रामात्मिस्पापर्यन्तं बेतोनिमपर्यन्तं च। महानैमतः च
देबीरस्य सीमा;
13:27 उपत्यकायां च बेथारामः, बेथ्निम्रा, सुक्कोथः, साफोनः च।
शेषं हेश्बोनराजस्य सीहोनस्य राज्यं, यरदनं तस्य सीमां च।
यरदनपारे चिन्नेरेथसमुद्रस्य सीमां यावत्
पूर्वदिशि ।
13:28 एतत् गादसन्ततिनां वंशजानां कुलानुगुणं वंशजम्
नगराणि, तेषां ग्रामाणि च।
13:29 ततः मूसा मनश्शेयाः अर्धगोत्राय उत्तराधिकारं दत्तवान्, एतत् च अभवत्
मनश्शे वंशजानां अर्धगोत्रस्य स्वामित्वं तेषां
परिवाराः ।
13:30 तेषां तटः महानैमतः, सर्वं बाशान्, सर्वं ओगराज्यम् आसीत्
बाशानराजः, याइरनगराणि च, ये बाशानदेशे सन्ति।
त्रिषष्टौ नगराणि : १.
13:31 अर्धं गिलियदं, अष्टरोथं, एद्रेई च, ओगराज्यस्य नगराणि
बाशाननगरे मकीरस्य पुत्रस्य सन्तानानां विषये आसन्
मनश्शे, मकीरसन्ततिषु अर्धभागेषु अपि तेषां
परिवाराः ।
13:32 एते देशाः येषु मोशेन उत्तराधिकाराय वितरितः
मोआबस्य मैदानं यरदनस्य परे यरीहोतः पूर्वदिशि।
13:33 किन्तु लेवीगोत्राय मूसा किमपि उत्तराधिकारं न दत्तवान्, परमेश्वरः परमेश्वरः
इस्राएलस्य तेषां उत्तराधिकारः आसीत्, यथा सः तान् अवदत्।