यहोशू
12:1 इदानीं ये इस्राएलस्य सन्तानाः आहताः, ते देशस्य राजानः।
तेषां भूमिं च यरदनस्य परे उदयं प्रति गृहीतवन्तः
सूर्यः, अर्नोननद्याः आरभ्य हरमोनपर्वतपर्यन्तं, सर्वं समतलं च
पूर्वम् : १.
12:2 अमोरीनां राजा सीहोनः हेशबोन्नगरे निवसन् अरोएरतः शासनं कृतवान्।
यत् आर्नोन् नदीतीरे अस्ति, मध्यतः च
नदी, अर्धगिलियदतः यावत्, याब्बोक नदी यावत्, या...
अम्मोनस्य सन्तानानां सीमा;
12:3 समतलात् पूर्वदिशि चिन्नेरोथसमुद्रपर्यन्तं च...
समतलस्य समुद्रः पूर्वदिशि लवणसमुद्रमपि मार्गं प्रति
बेथजेशिमोथ; दक्षिणतः च अश्दोत्पिसगः अधः।
12:4 बाशानराजस्य ओगस्य तटः यः शेषस्य आसीत्
अष्टरोथ् एद्रेइ च निवसन्तः दिग्गजाः।
12:5 हर्मोनपर्वते, साल्कानगरे, सर्वेषु बाशानदेशे च राज्यं कृतवान्
गेशूरीनां माकथीयानां च सीमा अर्धं गिलियदं च
हेश्बोनराजस्य सीहोनस्य सीमा।
12:6 तान् परमेश् वरस् य सेवकः मूसा इस्राएलस् य सन्तानाः च प्रहारं कृतवन्तः।
ततः परमेश् वरस् य सेवकः मूसा तम् अस् य सम् पत्तिरूपेण दत्तवान्
रूबेनी, गादी, मनश्शेः अर्धगोत्रः च।
12:7 एते च देशस्य राजानः येषां यहोशूः सन्तानाः च
इस्राएलः अस्मिन् पार्श्वे पश्चिमदिशि यरदनदेशं प्रहारं कृतवान्, उपत्यकायां बालगद्तः
लेबनानदेशात् हलकपर्वतपर्यन्तं, यः सेइरपर्यन्तं गच्छति। किम्u200c
यहोशूः इस्राएलगोत्रेभ्यः यथानुसारं स्वामित्वं दत्तवान्
तेषां विभागाः;
12:8 पर्वतेषु च द्रोणिकासु च समतलेषु च
वसन्ताः प्रान्तरे च दक्षिणे च; हित्तीजनाः, २.
अमोरीजनाः कनानीजनाः च पेरिजीः हिवीजनाः च
जेबुसीः : १.
१२:९ यरीहोराजः एकः; बेथेलस्य पार्श्वे स्थितः ऐराजः एकः;
12:10 यरुशलेमस्य राजा एकः; हेब्रोनस्य राजा एकः;
१२:११ जरमुथस्य राजा एकः; लाकीशस्य राजा एकः;
१२:१२ एग्लोनस्य राजा एकः; गेजरस्य राजा एकः;
१२:१३ देबीरराजः एकः; गेदेरस्य राजा एकः;
१२:१४ होर्माराजः एकः; अरादस्य राजा एकः;
१२:१५ लिब्नाराजः एकः; अदुल्लमस्य राजा एकः;
१२:१६ मक्केदाराजः एकः; बेथेलस्य राजा एकः;
12:17 तप्पुआराजः एकः; हेफरराजः एकः;
१२:१८ अफेकस्य राजा एकः; लशारोनस्य राजा एकः;
१२:१९ मदोनस्य राजा एकः; हासोरराजः एकः;
१२:२० शिम्रोन्मेरोनस्य राजा एकः; अचशाफस्य राजा एकः;
१२:२१ तानचस्य राजा एकः; मेगिद्दोराजः एकः;
१२:२२ केदेशस्य राजा एकः; कर्मेलनगरस्य योक्नेमस्य राजा एकः;
12:23 डोरस्य तटे स्थितः डोरराजः एकः; राष्ट्राणां राजानम्
गिल्गलः, एकः;
12:24 तिर्जाराजः एकः: सर्वे राजानः एकत्रिंशत्।