यहोशू
11:1 हसोरराजः याबीनः तानि वचनानि श्रुत्वा।
यत् सः मदोनस्य राजा अयोबाबस्य, शिम्रोनस्य राजानस्य च समीपं प्रेषितवान्
अचशाफस्य राजा, २.
11:2 ये च नृपाः पर्वतानाम् उत्तरदिशि आसन्, तेभ्यः च
चिन्नेरोथस्य दक्षिणदिशि, द्रोणिकायाः, डोरस्य सीमासु च समतलस्थानानि
पश्चिमे, २.
11:3 पूर्वे पश्चिमे च कनानीभ्यः अमोरीभ्यः च।
हित्तीः, पेरिजी, यबूसी च पर्वतेषु।
मिस्पादेशे च हरमोनस्य अधीनस्थस्य हिवीजनस्य कृते।
11:4 ते च तेषां सह सर्वैः सेनाभिः सह बहुजनाः अपि निर्गतवन्तः
यथा समुद्रतीरे या वालुका बहुशः, अश्वैः सह च
रथाः अतिबहुः।
11:5 यदा एते सर्वे राजानः मिलित्वा आगत्य पिण्डं कृतवन्तः
एकत्र मेरोमस्य जले इस्राएलविरुद्धं युद्धं कर्तुं।
11:6 ततः परमेश् वरः यहोशूम् अवदत् , “तेषां कारणात् मा भयम् भव, यतः ते
श्वः एतस्मिन् समये अहं तान् सर्वान् इस्राएलस्य समक्षं समर्पयिष्यामि।
त्वं तेषां अश्वान् कूजसि, तेषां रथान् च अग्निना दहसि।
11:7 ततः यहोशूः सर्वैः युद्धजनैः सह तेषां विरुद्धं तेषां विरुद्धं आगतः
मेरोमस्य जलं सहसा; तेषां उपरि च पतितवन्तः।
11:8 ततः परमेश् वरः तान् इस्राएलस्य हस्ते समर्पितवान्, यः तान् प्रहारं कृतवान्,...
तान् महान् सिदोनपर्यन्तं, मिस्रेफोथमैमपर्यन्तं, नगरपर्यन्तं च अनुधावति स्म
पूर्वदिशि मिस्फेहस्य उपत्यका; ते तान् प्रहारं कृतवन्तः, यावत् ते तान् त्यक्तवन्तः
न कश्चित् अवशिष्टः।
11:9 यहोशूः तान् यथा परमेश् वरः आज्ञापितवान् तथा अकरोत् ।
तेषां रथं च अग्निना दग्धम्।
11:10 तदा यहोशूः पश्चात् गत्वा हासोरं गृहीत्वा राजानं प्रहृतवान्
तस्य खड्गेन सह, यतः पूर्वं हासोरः तेषां सर्वेषां शिरः आसीत्
राज्यानि ।
11:11 तत्र ये प्राणाः आसन् तान् सर्वान् च धारेण प्रहारं कृतवन्तः
खड्गः, तान् सर्वथा नाशयन्: श्वसितुम् अवशिष्टः नासीत्: च
सः हजोरं अग्निना दग्धवान्।
11:12 तेषां राजानां सर्वाणि नगराणि तेषां सर्वे राजानः च यहोशूः अकरोत्
गृहीत्वा खड्गधारेण तान् प्रहृत्य सः सर्वथा
तेषां नाशं कृतवान् यथा परमेश् वरस् य सेवकः मूसा आज्ञां दत्तवान्।
11:13 किन्तु ये नगराणि स्वबलेन स्थिराः आसन्, तेषां विषये इस्राएलः दग्धः
तेषु कश्चन अपि न, केवलं हाजोरं विहाय; तत् यहोशू दग्धवान्।
11:14 एतेषां नगरानां सर्वं लुण्ठनं पशवः च सन्तानाः
इस्राएलः स्वस्य शिकारं कृतवान्; किन्तु प्रत्येकं पुरुषं तेन सह प्रहारं कृतवन्तः
खड्गधारं यावत् तेषां नाशं न कृतवन्तः, न च त्यक्तवन्तः
कोऽपि श्वसितुम् ।
11:15 यथा परमेश् वरः स्वसेवकं मूसाम् आज्ञापितवान्, तथैव मूसा यहोशूम् आज्ञापितवान्।
यहोशूः अपि तथैव अकरोत्; सः यत् किमपि परमेश् वरः आज्ञापितवान् तेषु किमपि अकृतं न त्यक्तवान्
मूसा।
11:16 अतः यहोशूः तां सर्वां भूमिं, पर्वतं, सर्वं दक्षिणदेशं च गृहीत्वा...
सर्वा गोशेनभूमिः, द्रोणी, समतलं, पर्वतं च
इस्राएलस्य, तस्यैव उपत्यका च;
11:17 सेइरपर्यन्तं गच्छतः हलकपर्वतात् बालगादपर्यन्तं
हेर्मोनपर्वतस्य अधः लेबनानस्य उपत्यकाम्, तेषां सर्वान् राजान् च सः गृहीतवान्।
तान् प्रहृत्य हतवान्।
11:18 यहोशूः ताभिः सर्वैः राजैः सह बहुकालं युद्धं कृतवान्।
11:19 इस्राएलस्य सन्तानैः सह शान्तिं कृतवान् नगरं न आसीत्, केवलं
हिवीः गिबोननिवासिनः अन्ये सर्वे युद्धे गृहीतवन्तः।
11:20 यतः ते आगन्तुं तेषां हृदयं कठिनं कर्तुं परमेश् वरात् आसीत्
इस्राएलविरुद्धं युद्धे, येन सः तान् सर्वथा नाशयेत्, तत् च
तेषां अनुग्रहः न स्यात्, किन्तु सः तान् परमेश् वरः इव तान् नाशयेत्
मूसा आज्ञां दत्तवान्।
11:21 तस्मिन् समये यहोशूः आगत्य अनाकीनां जनान् विच्छिन्नवान्
पर्वताः, हेब्रोनतः, देबीरतः, अनाबतः, सर्वेभ्यः च
यहूदा पर्वताः, इस्राएलस्य सर्वेभ्यः पर्वतेभ्यः च यहोशूः
तान् नगरैः सह सर्वथा नाशितवान्।
11:22 अनाकीमानां कश्चन अपि अवशिष्टः नासीत्
इस्राएलः - केवलं गाजा-नगरे, गाथ-नगरे, अश्दोद्-नगरे च अवशिष्टाः आसन्।
11:23 ततः यहोशूः सर्व्वं भूमिं गृहीतवान् यथा परमेश् वरः यत् किमपि अवदत्
मूसा; यहोशूः तत् इस्राएलाय यथानुसारं उत्तराधिकाररूपेण दत्तवान्
तेषां गोत्रेण तेषां विभागाः। भूमिश्च युद्धात् विश्रामं कृतवती।