यहोशू
10:1 यदा यरुशलेमस्य राजा अदोनिसेदेक् कथं कथं इति श्रुतवान्
यहोशूः ऐं गृहीत्वा सर्वथा नाशितवान्; यथा सः कृतवान् आसीत्
यरीहो तस्याः राजा च ऐं तस्याः राजानं च तथैव कृतवान्; कथं च
गिबोननिवासिनः इस्राएलेन सह शान्तिं कृतवन्तः, तेषु च आसन्;
10:2 यत् ते बहु भयभीताः आसन्, यतः गिबियोन् महान् नगरः आसीत्, यथा एकम्
राजनगराणि, ऐतः महत्तरत्वात्, सर्वे च पुरुषाः
तस्य प्रबलाः आसन्।
10:3 अतः यरुशलेमस्य राजा अदोनिसेदेक् हेब्रोनराजस्य होहमस्य समीपं प्रेषितवान्।
जर्मुथराजं पिरामं लाकीशराजं याफियां च
एग्लोनराजं देबीरं प्रति उक्तवान्।
10:4 मम समीपम् आगत्य मम साहाय्यं कुरु, यथा वयं गिबियोनं प्रहारं कुर्मः, यतः तया निर्मितम्
यहोशूना सह इस्राएलसन्ततिभिः सह शान्तिः भवतु।
10:5 अतः अमोरीजनानाम् पञ्च राजानः यरुशलेमराजः
हेब्रोनराजः जरमुथराजः लाकीशराजः
एग्लोनः, समागत्य, ते सर्वे च, उपरि गतः
गणाः गिबोनस्य पुरतः शिबिरं कृत्वा तस्य विरुद्धं युद्धं कृतवन्तः।
10:6 ततः गिबोननगरस्य जनाः यहोशूं प्रति गिल्गालशिबिरं प्रेषितवन्तः।
भृत्येभ्यः हस्तं मा शिथिलं कुरु; शीघ्रं अस्माकं समीपम् आगत्य तारयतु
अस्मान् साहाय्यं च कुर्वन्तु, अमोरीनां सर्वेषां राजानां कृते ये देशे निवसन्ति
पर्वताः अस्माकं विरुद्धं समागताः सन्ति।
10:7 ततः यहोशूः गिल्गालतः सः सर्वैः युद्धजनैः सह आरुह्य।
सर्वे च वीरविक्रमाः।
10:8 ततः परमेश् वरः यहोशूम् अवदत् , “तेषां मा भयम्, यतः अहं तान् उद्धारितवान्
तव हस्ते; तेषु कश्चित् तव पुरतः न तिष्ठति।
10:9 अतः यहोशूः सहसा तेषां समीपम् आगत्य गिल्गालतः सर्वान् आरुह्य गतः
निशा।
10:10 ततः परमेश् वरः तान् इस्राएलस्य समक्षं विक्षिप्तवान्, महता च तान् मारितवान्
गिबोननगरे वधं कृत्वा, गमनमार्गे तान् अनुधावति स्म
बेथोरोन्, अजेका, मक्केदा च तान् प्रहृतवान्।
10:11 यदा ते इस्राएलस्य पुरतः पलायिताः आसन्, ते च...
बेथोरोननगरं गत्वा यस्मात् परमेश् वरः महतीन् शिलान् पातितवान्
स्वर्गः तेषां उपरि अजेकापर्यन्तं मृताः, ते मृताः अधिकाः आसन्
येभ्यः इस्राएलस्य सन्तानाः तेषां सह हतवन्तः तेषां अपेक्षया अश्मपातैः
खङ्ग।
10:12 ततः परमेश् वरः यस्मिन् दिने परमेश् वरः समर्पितवान् तस्मिन् दिने यहोशूः परमेश् वरं प्रति अवदत्
अमोरीजनाः इस्राएलस्य पुरतः, सः च दृष्टौ अवदत्
इस्राएल, सूर्य, त्वं गिबियोन् उपरि निश्चलः तिष्ठ; त्वं च सोम द्रोणिकायां
अजलोनस्य ।
10:13 सूर्यः निश्चलः चन्द्रः च यावत् जनानां न अभवत् तावत् स्थितः
शत्रुणां प्रतिकारं कृतवन्तः। किं पुस्तके एतत् न लिखितम्
जशेरस्य? अतः सूर्यः स्वर्गस्य मध्ये निश्चलः अभवत्, न तु त्वरया
प्रायः सम्पूर्णं दिवसं अधः गन्तुं ।
10:14 ततः पूर्वं वा तदनन्तरं वा तादृशः दिवसः नासीत् यत् परमेश् वरः
मनुष्यस्य वाणीं श्रुतवान् यतः परमेश् वरः इस्राएलस् य कृते युद्धं कृतवान्।
10:15 ततः यहोशूः सर्वैः इस्राएलैः सह गिलगालस्य शिबिरं प्रति प्रत्यागतवान्।
10:16 किन्तु एते पञ्च राजानः पलायिताः, मक्केदानगरे एकस्मिन् गुहायां निगूढाः अभवन्।
10:17 ततः यहोशू इत्यस्मै कथितं यत् पञ्च राजानः गुहायां निगूढाः दृश्यन्ते
मक्केदाह इत्यत्र ।
10:18 यहोशूः अवदत्, “गुहामुखे महतीं शिलाः आवर्त्य स्थापयतु।”
पुरुषाः तया तान् पालयितुम्।
10:19 मा तिष्ठन्तु, किन्तु शत्रून् अनुसृत्य पृष्ठतः प्रहरन्तु
तेषां; तेषां नगरेषु प्रवेशं मा ददातु, यतः परमेश् वरः भवतः
परमेश् वरः तान् युष् माकं हस्ते समर्पितवान्।
10:20 यदा यहोशूः इस्राएलसन्ततिभिः सह एकं...
अत्यन्तं महता वधेन तान् वधस्य अन्तः, यावत् ते आसन्
उपभोक्तः, यत् शेषं तेषां शेषं वेष्टितं प्रविष्टम्
नगराणि ।
10:21 ततः सर्वे जनाः शान्तिपूर्वकं मकेदानगरे यहोशूस्य समीपं शिबिरं प्रत्यागतवन्तः।
कश्चित् इस्राएल-सन्ततिषु कस्यापि विरुद्धं जिह्वाम् न चालयति स्म।
10:22 ततः यहोशूः अवदत्, “गुहायाः मुखं उद्घाट्य तान् पञ्चान् बहिः आनयन्तु।”
गुहातः बहिः मम कृते राजानः।
10:23 ते एवम् कृत्वा तान् पञ्च राजानः तस्य समीपं बहिः आनयन्
गुहा, यरुशलेमस्य राजा, हेब्रोनस्य राजा, यार्मुथस्य राजा।
लाकीशस्य राजा, एग्लोनस्य राजा च।
10:24 यदा ते तान् राजानः यहोशूस्य समीपं बहिः आनयन्ति स्म तदा
यहोशूः इस्राएलस्य सर्वान् पुरुषान् आहूय तस्य सेनापतयः अवदत्
ये युद्धपुरुषाः तेन सह गतवन्तः, समीपं आगच्छन्तु, पादयोः उपरि स्थापयन्तु
एतेषां राजानां कण्ठाः । ते समीपं गत्वा पादयोः उपरि स्थापयन्ति स्म
तेषां कण्ठाः ।
10:25 ततः यहोशूः तान् अवदत्, “मा भयं मा विषादं कुरुत, बलवन्तः च भवन्तु
सत्साहसः, यतः परमेश् वरः भवतः सर्वेषां शत्रून् प्रति एवं करिष्यति
यं युध्यथ।
10:26 ततः परं यहोशू तान् प्रहारं कृत्वा हत्वा पञ्चसु लम्बितवान्
वृक्षाः: ते च सायं यावत् वृक्षेषु लम्बन्ते स्म।
10:27 सूर्यास्तसमये च तत्
यहोशूः आज्ञां दत्तवान्, ते तान् वृक्षेभ्यः अवतारयित्वा क्षिप्तवन्तः
यस्मिन् गुहायां ते निगूढाः आसन्, तस्मिन् गुहायां महतीं शिलाः स्थापितवन्तः
गुहामुखं, ये अद्यावधि तिष्ठन्ति।
10:28 तस्मिन् दिने यहोशू मकेदां गृहीत्वा तस्य धारेण प्रहारं कृतवान्
खड्गं तस्य राजानं च सर्वथा नष्टवान् तान् सर्वान् च
तत्र ये प्राणाः आसन्; सः कञ्चन अपि न तिष्ठति स्म, सः च राजानम् अकरोत्
मक्केदा यथा यरीहोराजं कृतवान्।
10:29 ततः यहोशूः मक्केदातः सर्वैः इस्राएलैः सह लिबनानगरं गतः।
लिब्नाविरुद्धं च युद्धं कृतवान्।
10:30 ततः परमेश् वरः तम् अपि तस्य राजानं च तस्य हस्ते समर्पितवान्
इजरायल्; स च तं खड्गधारेण सर्वान् प्राणान्
ये तत्र आसन्; सः तस्मिन् कञ्चित् न तिष्ठति स्म; किन्तु राजानं कृतवान्
तस्य यरीहोराजं यथा अकरोत्।
10:31 ततः यहोशूः लिबनातः सर्वैः इस्राएलैः सह लाकीशनगरं गतः।
तस्य विरुद्धं शिबिरं कृत्वा तस्य विरुद्धं युद्धं कृतवान्।
10:32 ततः परमेश् वरः लाकीशं इस्राएलस्य हस्ते समर्पितवान्, येन तत् गृहीतम्
द्वितीये दिने, खड्गधारेण च प्रहृत्य, सर्वेषां च
तत्र ये प्राणाः आसन्, यथा सः लिब्नायाः सर्व्वं कृतवान्।
10:33 ततः गेजरराजः होरमः लाकीशस्य साहाय्यार्थं आगतः। यहोशूः तं प्रहारं कृतवान्
स्वजनं च यावत् सः तस्मै कञ्चित् अवशिष्टं न त्यक्तवान्।
10:34 लाकीशतः यहोशूः सर्वैः इस्राएलैः सह एग्लोननगरं गतः। तथा
ते तस्य विरुद्धं शिबिरं कृत्वा तस्य विरुद्धं युद्धं कृतवन्तः।
१०:३५ तस्मिन् दिने तम् आदाय खड्गधारेण प्रहृतवन्तः।
तत्र ये प्राणाः आसन् तान् सर्वान् तस्मिन् दिने सः सर्वथा नाशितवान्।
यथा तेन लाकीशं प्रति कृतं सर्वं।
10:36 ततः यहोशूः एग्लोनतः सर्वैः इस्राएलैः सह हेब्रोननगरं गतः। तथा
ते तस्य विरुद्धं युद्धं कृतवन्तः।
10:37 ते तत् गृहीत्वा खड्गधारेण राजानं च प्रहृतवन्तः
तस्य सर्वाणि नगराणि च ये प्राणाः आसन्
तत्र; सः यत् किमपि कृतवान् तदनुसारं कञ्चित् अवशिष्टं न त्यक्तवान्
एग्लोन् ; किन्तु तत् सर्वथा नाशितवान्, तत्र ये प्राणाः आसन्, तान् सर्वान् च।
10:38 ततः यहोशूः सर्वैः इस्राएलैः सह देबीरं प्रति प्रत्यागतवान्। युद्धं च कृतवान्
तस्य विरुद्धं : १.
10:39 ततः सः तत् तस्य राजानं तस्य सर्वाणि नगराणि च गृहीतवान्। तथा
ते तान् खड्गधारेण प्रहृत्य सर्वान् सर्वथा नाशयन्ति स्म
तत्र ये प्राणाः आसन्; सः कञ्चित् अवशिष्टं न त्यक्तवान्: यथा सः कृतवान्
हेब्रोन्, तथैव सः देबीरं तस्य राजानं च अकरोत्; यथा सः अपि कृतवान् आसीत्
लिबनानगरं तस्याः राजानं च।
10:40 अतः यहोशूः सर्वान् पर्वतदेशान् दक्षिणदेशान् च आहतवान्
उपत्यकायाः, स्त्रोतानां, तेषां सर्वेषां राजानां च, सः कञ्चित् अपि न त्यक्तवान्
अवशिष्टः, किन्तु सर्वान् निःश्वसन् सर्वथा नष्टवान्, यथा परमेश् वरः परमेश् वरः
इस्राएलः आज्ञां दत्तवान्।
10:41 ततः यहोशूः तान् कादेशबर्नियातः गाजापर्यन्तं सर्वान् च
गोशेनदेशः गिबोनपर्यन्तम्।
10:42 एते सर्वे राजानः तेषां भूमिं च यहोशूः एकस्मिन् समये गृहीतवान् यतः
इस्राएलस्य परमेश् वरः इस्राएलस् य कृते युद्धं कृतवान्।
10:43 ततः यहोशूः सर्वैः इस्राएलैः सह गिलगालस्य शिबिरं प्रति प्रत्यागतवान्।