यहोशू
8:1 ततः परमेश् वरः यहोशूम् अवदत् , “मा भैषी, मा विरक्तः भव, गृहाण।”
सर्वे त्वया सह युद्धकर्तारः उत्तिष्ठन्ति, पश्य, मम अस्ति
अयराजः तस्य प्रजा च तस्य नगरं च तव हस्ते दत्तः
तस्य भूमिः : १.
8:2 यथा यरीहों तस्याः च कृतं तथा ऐं तस्याः राजानं च कुरु
राजा - केवलं तस्य लूटं तस्य पशवः च गृह्णीयुः
आत्मनः शिकारः भवतु, तस्य पृष्ठतः नगरस्य कृते प्रहारं कुरुत।
8:3 ततः यहोशूः सर्वैः युद्धजनैः सह ऐविरुद्धं गन्तुं उत्थितः
यहोशूः त्रिंशत् सहस्राणि वीरपुरुषान् चित्वा तान् प्रेषितवान्
दूरं रात्रौ ।
8:4 ततः सः तान् आज्ञापयत्, पश्य, यूयं युद्धे शयनं करिष्यन्ति
नगरं, नगरस्य पृष्ठतः अपि, नगरात् बहुदूरे मा गच्छन्तु, किन्तु यूयं सर्वे भवन्तु
आत्त:
8:5 अहं च मया सह ये जनाः सन्ति ते सर्वे नगरं समीपं गमिष्यामि।
यदा ते अस्माकं विरुद्धं निर्गमिष्यन्ति, तदा भविष्यति
प्रथमं वयं तेषां पुरतः पलायिष्यामः इति।
8:6 (यतो हि ते अस्माकं पश्चात् निर्गमिष्यन्ति) यावत् वयं तान् नगरात् न आकर्षयामः;
ते वक्ष्यन्ति, ते पूर्ववत् अस्माकं पुरतः पलायन्ते, अतः वयं
तेषां पुरतः पलाययिष्यति।
8:7 तदा यूयं प्रहारात् उत्थाय नगरं गृह्णीयुः, यतः...
परमेश् वरः तव परमेश् वरः तत् तव हस्ते समर्पयिष्यति।
8:8 यदा यूयं नगरं गृहीतवन्तः तदा नगरं स्थापयिष्यथ
अग्निना यूयं परमेश् वरस् य आज्ञानुसारं कुरुथ। पश्य, अहम्
आज्ञापितवन्तः।
8:9 अतः यहोशूः तान् प्रेषितवान्, ते च प्रहारं कर्तुं गतवन्तः,...
अयस्य पश्चिमदिशि बेथेलस्य ऐयस्य च मध्ये निवसति स्म, किन्तु यहोशूः निवसति स्म
तां रात्रौ जनानां मध्ये।
8:10 ततः यहोशूः प्रातःकाले उत्थाय जनान् गणयित्वा...
सः इस्राएलस्य प्राचीनैः सह जनानां पुरतः ऐनगरं गतः।
8:11 ततः सर्वे जनाः तस्य सह आसन् युद्धजनाः अपि आरुह्य गतवन्तः।
समीपं गत्वा नगरस्य पुरतः आगत्य उत्तरदिशि निक्षिप्तवान्
of Ai: इदानीं तेषां ऐ च मध्ये एकः द्रोणी आसीत्।
8:12 ततः सः प्रायः पञ्चसहस्राणि पुरुषान् आदाय प्रहारं कृत्वा शयनं कृतवान्
नगरस्य पश्चिमदिशि बेथेल-ऐ-योः मध्ये ।
8:13 यदा ते जनान् स्थापयित्वा सर्वे सेनायाः अपि उपरि आसन्
उत्तरे नगरस्य, तेषां च पश्चिमे प्रहारं कुर्वन्तः,
यहोशूः तस्याः रात्रौ द्रोणिकायाः मध्ये गतः।
8:14 तदा ऐराजः तत् दृष्ट्वा त्वरितम्,...
प्रातः उत्थाय नगरस्य जनाः इस्राएलस्य विरुद्धं निर्गतवन्तः
युद्धं, सः सर्वैः जनैः सह, नियतसमये, समतलस्य पुरतः;
किन्तु सः न जानाति स्म यत् पृष्ठतः तस्य विरुद्धं प्रहारं कुर्वन्तः मृषावादिनः सन्ति
नगरी।
8:15 यहोशूः सर्वः इस्राएलः च स्वस्य पुरतः ताडिताः इव कृतवन्तः, तथा च
प्रान्तरमार्गेण पलायितवान्।
8:16 ऐनगरे ये जनाः आसन् ते सर्वे अनुसरणार्थं आहूताः
तान्, ते यहोशूम् अनुसृत्य नगरात् दूरीकृताः अभवन्।
8:17 ऐनगरे वा बेथेले वा कश्चन पुरुषः अवशिष्टः नासीत् यः पश्चात् न निर्गतवान्
इस्राएलः, ते नगरं मुक्तं त्यक्त्वा इस्राएलस्य अनुसरणं कृतवन्तः।
8:18 ततः परमेश् वरः यहोशूम् अवदत् , “तव हस्ते यत् शूलम् अस्ति तत् प्रसारय।”
ऐ प्रति; अहं तव हस्ते तत् दास्यामि। यहोशूः प्रसारितः अभवत्
यत् शूलं तस्य हस्ते आसीत् तत् नगरं प्रति।
8:19 ततः शीघ्रं प्रहारः स्वस्थानात् बहिः उत्थाय ते तत्क्षणमेव धावितवन्तः
सः हस्तं प्रसारितवान् आसीत्, ते नगरं प्रविश्य गृहीतवन्तः
तत्, त्वरयित्वा च नगरं अग्निना प्रज्वलितवान्।
8:20 यदा ऐनगरस्य जनाः पृष्ठतः पश्यन्ति स्म, तदा ते दृष्टवन्तः, पश्यन्तः च...
नगरस्य धूमः स्वर्गं प्रति आरुह्य तेषां पलायनस्य सामर्थ्यं नासीत्
इत्थं वा प्रान्तरं पलायिताः जनाः च व्यावृत्ताः
अनुयायिनां उपरि पुनः।
8:21 यदा यहोशूः सर्वे इस्राएलाः च दृष्टवन्तः यत् प्रहारैः नगरं गृहीतम्।
तथा च नगरस्य धूमः आरुह्य ततः पुनः व्यावृत्ताः, च
ऐं पुरुषान् हत्वा ।
8:22 अपरः तेषां विरुद्धं नगरात् बहिः निर्गतवान्; अतः ते मध्ये आसन्
इस्राएलस्य मध्ये केचन अस्मिन् पार्श्वे, केचन तस् य पार्श्वे, ते च
तान् आहतवान् यथा ते कश्चित् अपि न तिष्ठन्ति न पलायन्ते स्म।
8:23 ततः ऐराजं जीवितं गृहीत्वा यहोशूस्य समीपं नीतवन्तः।
8:24 यदा इस्राएलः सर्वेषां वधस्य समाप्तिम् अकरोत्
ऐनिवासिनः क्षेत्रे, प्रान्तरे यत्र ते अनुधावन्ति स्म
तान्, यदा च ते सर्वे खड्गधारे पतिताः आसन्, यावत् ते
सर्वे इस्राएलीजनाः ऐनगरं प्रत्यागत्य तम् आहतवन्तः
खड्गधारेण सह ।
8:25 तथा च तस्मिन् दिने ये पतिताः सर्वे स्त्रीपुरुषाः
द्वादशसहस्राणि अपि सर्वे ऐः पुरुषाः।
8:26 यतः यहोशूः शूलं प्रसारितवान् तस्य हस्तं न प्रतिकर्षितवान्।
यावत् सः ऐ-निवासिनः सर्वान् सर्वथा नष्टवान्।
8:27 केवलं तस्य नगरस्य पशवः लूटं च इस्राएलः शिकारं कृतवान्
यथा परमेश् वरस् य वचनं आज्ञापितवान्
यहोशू।
8:28 यहोशूः ऐं दग्धः, तम् अनन्तकालं यावत् राशौ, विनाशं च कृतवान्
अद्यपर्यन्तम्।
8:29 अयस्य राजा सन् सायंकालपर्यन्तं वृक्षे लम्बितवान्
सूर्यः अस्तः आसीत्, यहोशूः आज्ञां दत्तवान् यत् ते तस्य शवं गृह्णीयुः
वृक्षात् अवतीर्य नगरद्वारप्रवेशे क्षिपतु।
तस्मिन् च महतीं शिलाराशिं उत्थापय, यत् अद्यपर्यन्तं तिष्ठति।
8:30 ततः यहोशूः एबालपर्वते इस्राएलस्य परमेश् वरस् य वेदीं निर्मितवान्।
8:31 यथा परमेश् वरस् य सेवकः मूसा इस्राएलस् य सन्तानान् आज्ञापितवान्
मूसानियमग्रन्थे पूर्णशिलावेदी लिखिता अस्ति।
यस्य उपरि कश्चित् लोहं न उत्थापितवान्, तेषु दग्धं च अर्पितवन्तः
परमेश् वराय बलिदानं, शान्तिबलिदानं च।
8:32 ततः सः तत्र शिलासु मूसाया: नियमस्य प्रतिलिपिं लिखितवान्, यत् सः
इस्राएलसन्ततिसन्निधौ लिखितवान्।
8:33 ततः सर्वे इस्राएलाः तेषां प्राचीनाः, अधिकारिणः, तेषां न्यायाधीशाः च स्थितवन्तः
इतः परं सन्दूकं ततश्च लेवीनां याजकानाम् अग्रे।
ये भगवतः सन्धिसन्दूकं वहन्ति स्म, परदेशीयं च, यथा
तेषु यः जातः; तेषां अर्धं गेरिजिमपर्वतस्य समीपे,
तेषां अर्धभागः एबालपर्वतस्य समक्षं; यथा मोशेः सेवकः
ते इस्राएलजनानाम् आशीर्वादं दातुं पूर्वं परमेश् वरः आज्ञां दत्तवान् आसीत् ।
8:34 तदनन्तरं च सः नियमस्य सर्वाणि वचनानि, आशीर्वादान् च पठितवान्
शापाः, यथा व्यवस्थाग्रन्थे लिखितम् अस्ति।
8:35 मूशेन यत् आज्ञापितं तत् सर्वं वचनं नासीत्, यत् यहोशूः न पठितवान्
इस्राएलस्य सर्वेषां सङ्घस्य पुरतः, स्त्रियाः, अल्पानां च सह
एकाः, तेषु परिचिताः अपरिचिताः च।