यहोशू
7:1 किन्तु इस्राएलस्य सन्तानाः शापितवस्तुनि अपराधं कृतवन्तः।
यतः आचनः कार्मीपुत्रः, जब्दी पुत्रः, जेराः पुत्रः, तस्य
यहूदागोत्रः शापितवस्तुं गृहीतवान्, परमेश् वरस् य क्रोधः च
इस्राएलस्य सन्तानानां विरुद्धं प्रज्वलितः आसीत्।
7:2 ततः यहोशूः यरीहोतः ऐनगरं प्रति जनान् प्रेषितवान् यत् बेथावेनस्य पार्श्वे अस्ति
बेथेलस्य पूर्वदिशि तान् उक्तवान्, “उपरि गत्वा पश्यतु
देशः। ते च पुरुषाः उपरि गत्वा ऐं पश्यन्।
7:3 ते यहोशूम् समीपं प्रत्यागत्य तं अवदन्, सर्वे जनाः न भवन्तु
उपरि गच्छतु; किन्तु प्रायः द्वौ वा त्रयः वा जनाः उपरि गत्वा ऐं प्रहरन्तु; तथा
सर्वान् जनान् तत्र श्रमं कर्तुं मा कुरु; ते हि अल्पाः एव।
7:4 ततः जनानां मध्ये प्रायः त्रयः सहस्राणि जनाः आरुह्य
ते ऐनगरस्य पुरुषाणां पुरतः पलायिताः।
7:5 ऐनगरस्य जनाः तेषु प्रायः षट्त्रिंशत् पुरुषान् मारितवन्तः, यतः ते
द्वारस्य पुरतः शेबरीमपर्यन्तं तान् अनुधावन् अन्तः प्रहारं कृतवान्
the going down: अतः जनानां हृदयानि द्रवितानि, इव अभवन्
जलम्u200c।
7:6 यहोशूः स्ववस्त्रं विदारयित्वा पुरतः मुखेन पृथिव्यां पतितः
सायंकालपर्यन्तं परमेश् वरस्य सन्दूकं स्थापयति स्म, सः इस्राएलस्य प्राचीनैः सह च
तेषां शिरसि रजः स्थापयन्तु।
7:7 यहोशूः अवदत्, “हे परमेश् वरः, त्वं किमर्थं सर्वथा आनीतवान्।”
अमोरीजनानाम् हस्ते अस्मान् प्रदातुं यरदनपतस्थं जनः
अस्मान् नाशयतु? ईश्वरं प्रति वयं सन्तुष्टाः आसन्, परे च निवसन्तः आसन्
पक्ष जॉर्डन!
7:8 हे भगवन्, अहं किं वदामि यदा इस्राएलः तेषां पुरतः पृष्ठं करोति
शत्रून् !
7:9 कनानीजनाः सर्वे च तस्य विषये श्रोष्यन्ति।
अस्मान् परितः परिवेक्ष्य पृथिव्याः नाम च छिनत्ति
किं करिष्यसि तव महानाम?
7:10 ततः परमेश् वरः यहोशूम् अवदत्, “उत्तिष्ठ; अतः त्वं एवं शयनं करोषि
तव मुखस्य उपरि?
7:11 इस्राएलः पापं कृतवान्, ते मम सन्धिं अपि उल्लङ्घितवन्तः, यस्य अहं
तेभ्यः आज्ञापितवान् यतः ते शापितवस्तूनाम् अपि गृहीत्वा कृतवन्तः
अपि चोरितं, विडम्बनं च, तेषां मध्ये अपि तत् स्थापितं
स्वस्य द्रव्यम्।
7:12 अतः इस्राएलस्य सन्तानाः शत्रुणां पुरतः स्थातुं न शक्तवन्तः।
किन्तु ते शत्रुणां समक्षं पृष्ठं कृतवन्तः यतः ते शापिताः आसन्।
न च अहं भवद्भिः सह पुनः भविष्यामि, यावत् भवन्तः शापितान् नाशयन्ति
युष्माकं मध्ये।
7:13 उत्तिष्ठन्तु, जनान् पवित्रं कुरुत, वदन्तु, श्वः विरुद्धं पवित्रं कुरुत।
यतः इस्राएलस्य परमेश् वरः परमेश् वरः इत् यम् वदति, “अस् ति शापितवस् यम् अस् ति।”
तव मध्ये हे इस्राएल, त्वं शत्रुणां पुरतः स्थातुं न शक्नोषि।
यावत् यूयं युष्माकं मध्ये शापितं वस्तु न हरन्ति।
7:14 अतः प्रातःकाले यूयं स्वगोत्रानुसारं आनीतव्याः।
परमेश् वरः यत् गोत्रं गृह्णाति, तत् गोत्रम् आगमिष् यति
तस्य कुटुम्बानाम् अनुसारं; कुटुम्बं च यत् परमेश् वरः करिष्यति
गृहैः गृहैः आगमिष्यति; गृहं च यत् परमेश् वरः करिष्यति
गृहीत्वा आगमिष्यति मनुष्येण मनुष्येण।
7:15 भविष्यति यत् शापितेन सह गृहीतः स भविष्यति
अग्निना दग्धः सः सर्वः च यत्किमपि अस्ति, यतः सः उल्लङ्घितवान्
परमेश् वरस् य सन्धिः, यतः सः इस्राएलदेशे मूर्खताम् अकरोत्।
7:16 ततः यहोशूः प्रातःकाले उत्थाय इस्राएलं तेषां समीपे आनयत्
जनजातयः; यहूदागोत्रं च गृहीतम्।
7:17 सः यहूदायाः कुलम् आनयत्; स च कुटुम्बं गृहीतवान्
जरहीजनाः, सः जरीयानां वंशं मनुष्याणाम् आनयत्; तथा
जब्दी गृहीतः आसीत् : १.
7:18 ततः सः स्वगृहं मनुष्यान् मनुष्यम् आनयत्; कार्मीपुत्रः अचनः च ।
यहूदागोत्रस्य जेराहस्य पुत्रः जब्दीपुत्रः गृहीतः।
7:19 यहोशूः आहान् अवदत्, “पुत्र, प्रार्थयामि, भगवतः महिमा ददातु।”
इस्राएलस्य परमेश्वरः, तस्य समक्षं स्वीकारं कुरुत; इदानीं च कथयतु यत् त्वं
कृतवान्; न मम गोपयतु।
7:20 अकानः यहोशूम् अवदत्, “ननु मया तस्य विरुद्धं पापं कृतम्
इस्राएलस्य परमेश् वरः परमेश् वरः मया एवं एवं एवं कृतम्।
7:21 यदा अहं लुण्ठितानां मध्ये एकं सुन्दरं बाबिलोनवस्त्रं, द्विशतं च दृष्टवान्
शेकेल् रजतस्य, पञ्चाशत् शेकेल् भारस्य सुवर्णस्य किलः, ततः अहं
तान् लोभयन्, तान् गृहीतवान् च; तथा, पश्य, ते पृथिव्यां निगूढाः सन्ति
मम तंबूमध्ये, तस्य अधः रजतं च।
7:22 ततः यहोशूः दूतान् प्रेषितवान्, ते तंबूं प्रति धावितवन्तः। तथा, पश्य, तत्
तस्य तंबूमध्ये निगूढम् आसीत्, तस्य अधः रजतं च।
7:23 ते तान् तंबूमध्यात् बहिः निष्कास्य समीपं नीतवन्तः
यहोशूः सर्वेभ्यः इस्राएलीभ्यः च पुरतः विन्यस्तवान्
प्रभुः।
7:24 ततः यहोशूः सर्वैः इस्राएलैः सह ज़ेराहस्य पुत्रं अकानं गृहीत्वा...
रजतं च वस्त्रं च सुवर्णकीलं च तस्य पुत्राः च
तस्य कन्याः, तस्य वृषाः, तस्य खराः, तस्य मेषाः, तस्य तंबूः च।
तस्य यत्किमपि आसीत् तत् सर्वं च तान् अकोर-द्रोणिकां नीतवन्तः।
7:25 यहोशूः अवदत्, “किमर्थं त्वं अस्मान् व्याकुलं कृतवान्? परमेश् वरः त्वां कष्टं करिष्यति
अस्मिन् दिने। सर्वे इस्राएलाः तं शिलाभिः शिलापातं कृत्वा तान् दग्धवन्तः
अग्निः, तेषां शिलाभिः शिलापातं कृत्वा।
7:26 अद्यपर्यन्तं तस्य उपरि महतीं शिलाराशिं उत्थापितवन्तः। अतः द
प्रभुः स्वस्य क्रोधस्य उग्रतां त्यक्तवान्। अतस्तस्य नाम
स्थानं अद्यपर्यन्तं अकोरस्य उपत्यका इति उच्यते स्म।