यहोशू
6:1 इस्राएलस्य सन्तानानां कारणात् यरीहोः सघनरूपेण निरुद्धः आसीत्, कोऽपि नासीत्
बहिः गतः, कोऽपि अन्तः न आगतः।
6:2 ततः परमेश् वरः यहोशूम् अवदत् , “पश्य, अहं तव हस्ते समर्पितवान्।”
यरीहो तस्य राजा च वीरवीराः।
6:3 यूयं सर्वे युद्धकर्तृभिः नगरं परिक्रम्य परितः गमिष्यन्ति
नगरं एकदा । एवं त्वं षड्दिनानि कुरु।
६:४ सप्त याजकाः च सप्तमेषतूर्याणि पोतस्य पुरतः वहन्ति।
शृङ्गाणि, सप्तमे दिने यूयं सप्तवारं नगरं परिवृत्य...
याजकाः तुरङ्गैः वादयिष्यन्ति।
6:5 भविष्यति यदा ते दीर्घकालं यावत् विस्फोटं कुर्वन्ति
मेषशृङ्गं तुरङ्गस्य शब्दं श्रुत्वा सर्वे जनाः
महता उद्घोषेण उद्घोषयिष्यति; नगरस्य भित्तिः च पतति
समतलं, प्रजाः च प्रत्येकं पुरुषं तस्य पुरतः ऋजुतया आरुह्य गमिष्यन्ति।
6:6 ततः नुनपुत्रः यहोशू याजकान् आहूय तान् अवदत्, गृहाण
सन्धिसन्दूकं उत्थाप्य सप्त याजकाः सप्त तुरहीः वहन्तु
मेषशृङ्गाणि भगवतः सन्दूकस्य पुरतः।
6:7 ततः सः जनान् अवदत्, “अतिक्रम्य नगरं परिवृत्य गच्छतु।”
सशस्त्रः परमेश् वरस् य सन्दूकस्य पुरतः गच्छतु।
6:8 यदा यहोशूः जनान् उक्तवान् तदा तस्य...
सप्त पुरोहिताः मेषशृङ्गसप्ततुरहीधराः पुरतः गतवन्तः
प्रभुः तुरङ्गैः वादयति स्म, सन्धिसन्दूकं च
प्रभुः तान् अनुसृत्य अगच्छत्।
6:9 ततः सशस्त्राः तुरङ्गवादिनः याजकानाम् अग्रे गतवन्तः।
प्रतिफलं च सन्दूकस्य पश्चात् आगतं, याजकाः गच्छन्तः, फूत्कारं च कुर्वन्तः
तुरहीभिः सह ।
6:10 ततः यहोशूः जनान् आज्ञापितवान् यत्, यूयं न उद्घोषयथ, न च
स्वरेण किमपि कोलाहलं कुरुत, तस्मात् किमपि वचनं न निर्गमिष्यति
तव मुखं यावत् अहं त्वां उद्घोषयितुं आज्ञापयामि; तदा यूयं उद्घोषयथ।
6:11 ततः परमेश् वरस् य सन्दूकः एकवारं नगरं परितः गतः, ते च
शिबिरं प्रविश्य शिबिरे निवसति स्म।
6:12 ततः परं यहोशूः प्रातःकाले उत्थाय याजकाः सन्दूकं गृहीतवन्तः
प्रभुः।
6:13 सप्त याजकाः सप्तमेषशृङ्गतुरहाः सन्दूकस्य पुरतः वहन्तः
भगवतः नित्यं गत्वा तुरङ्गैः वादयति स्म
तेषां पुरतः सशस्त्राः जनाः गतवन्तः; किन्तु पुरस्कारः सन्दूकस्य अनन्तरं आगतः
प्रभो, याजकाः गच्छन्तः तुरङ्गैः वादयन्तः च।
6:14 द्वितीयदिने ते एकवारं नगरं परिवृत्य पुनः नगरम् आगतवन्तः
शिबिर: अतः ते षड्दिनानि कृतवन्तः।
6:15 सप्तमे दिने ते प्रातःकाले उत्थिताः
प्रदोषं कृत्वा नगरं तथैव सप्त
times: केवलं तस्मिन् दिने ते सप्तवारं नगरं परिवेष्टवन्तः।
6:16 ततः सप्तमे समये याजकाः फूत्कारं कृतवन्तः
तुरङ्गाः, यहोशूः जनान् अवदत्, उद्घोषयन्तु; यतः परमेश् वरः दत्तवान्
त्वं नगरम्।
6:17 नगरं च शापं प्राप्स्यति, तदपि तत्सर्वं च
परमेश् वरः - वेश्या राहाबः एव जीवितः भविष्यति, सा च सर्वैः सह वर्तते
तां गृहे यतः सा अस्माभिः प्रेषितान् दूतान् निगूढवती।
6:18 यूयं च कथमपि शापितवस्तुतः आत्मानं रक्षन्तु, मा भूत्
शापितवस्तुं गृहीत्वा कृत्वा स्वं शापं कुरुत
इस्राएलस्य शिबिरं शापं कृत्वा तम् उपद्रवयन्तु।
6:19 किन्तु सर्वाणि रजतानि, सुवर्णानि, पीतले लोहपात्राणि च सन्ति
परमेश् वराय अभिषिक्ताः, ते तस् य कोषे आगमिष्यन्ति
विधाता।
6:20 तदा पुरोहिताः तुरङ्गैः वादयन्ति स्म तदा जनाः उद्घोषयन्ति स्म
अभवत्, यदा जनाः तुरङ्गस्य शब्दं श्रुतवन्तः, तदा...
जनाः महता उद्घोषेण उद्घोषयन्ति स्म, यत् भित्तिः समतलं पतिता, अतः
जनाः नगरं प्रति गतवन्तः, प्रत्येकं जनः तस्य पुरतः ऋजुतया,...
ते नगरं गृहीतवन्तः।
6:21 ततः ते नगरे यत् किमपि आसीत् तत् सर्वं स्त्रीपुरुषौ सर्वथा नाशयन्ति स्म।
तरुणो वृद्धो वृषा मेषः खरः च खड्गधारैः |
6:22 किन्तु यहोशूः देशस्य गुप्तचरद्वयं अवदत्, “गच्छ।”
वेश्यागृहं प्रविश्य ततः स्त्रियं तत्सर्वं च बहिः आनयतु
तस्याः अस्ति, यथा यूयं तस्याः शपथं कृतवन्तः।
6:23 ततः गुप्तचराः युवकाः प्रविश्य राहबं बहिः आनयन्...
तस्याः पिता, माता, तस्याः भ्रातरः, तस्याः सर्वं च; तथा
तस्याः सर्वान् ज्ञातान् बहिः आनयन्, तान् शिबिरात् बहिः त्यक्तवन्तः च
इजरायल् ।
6:24 ततः ते नगरं अग्निना दग्धवन्तः, तत्र यत् किमपि आसीत् तत् सर्वं च
रजतं सुवर्णं च पीतले लोहपात्राणि च स्थापयन्ति स्म
परमेश् वरस् य गृहस्य कोषे प्रविशन्।
6:25 ततः यहोशूः राहाबं वेश्याम्, तस्याः पितुः गृहं च जीवितं कृत्वा...
तस्याः सर्वं यत् आसीत्; सा अद्यपर्यन्तं इस्राएलदेशे निवसति; यतः
सा दूतान् गोपितवती, ये यहोशूः यरीहोनगरस्य गुप्तचर्यायै प्रेषितवान्।
6:26 तदा यहोशूः तान् शपथं कृतवान् यत्, “पूर्वः पुरुषः शापितः भवतु।”
यः परमेश् वरः उत्थाय यरीहो-नगरं निर्मास्यति, सः शयनं करिष्यति
तस्य आधारः प्रथमजाते, कनिष्ठपुत्रे च भविष्यति
तस्य द्वाराणि स्थापितवान्।
6:27 ततः परमेश् वरः यहोशूना सह आसीत् । तस्य यशः च सर्वेषु कोलाहलः अभवत्
देशः।