यहोशू
5:1 यदा अमोरीनां राजानः सर्वे सवाराः आसन्
यरदनस्य पार्श्वे पश्चिमदिशि, कनानीराजाः च सर्वे, ये...
समुद्रस्य समीपे आसन्, ते श्रुतवन्तः यत् परमेश् वरः यरदन-नद्याः जलं शुष्कं कृतवान्
इस्राएलस्य सन्तानानां पुरतः यावत् वयं पारं न कृतवन्तः तावत्
तेषां हृदयं द्रवितम्, न च तेषु पुनः आत्मा आसीत्, यतः
इस्राएलस्य सन्तानानां।
5:2 तस्मिन् समये परमेश् वरः यहोशूम् अवदत् , “तीक्ष्णानि छूराणि निर्माय...
इस्राएलस्य सन्तानानां द्वितीयवारं पुनः खतनां कुरु।
5:3 यहोशूः तस्मै तीक्ष्णानि छूराणि कृत्वा इस्राएलस्य सन्तानानां खतनां कृतवान्
अग्रचर्मस्य पर्वतस्य उपरि ।
5:4 एतत् कारणं यत् यहोशूः खतनाम् अकरोत्, सर्वे जनाः यत्...
मिस्रदेशात् बहिः आगताः, ये पुरुषाः आसन्, सर्वे युद्धपुरुषाः अपि 1990 तमे वर्षे मृताः
तेषां मिस्रदेशात् निर्गत्य मार्गे प्रान्तरम्।
5:5 बहिः आगताः सर्वे जनाः खतना कृताः, किन्तु सर्वे जनाः
ये मार्गेण प्रान्तरे जाताः यथा ते निर्गच्छन्ति स्म
मिस्रदेशः, तान् ते न खतनां कृतवन्तः आसन्।
5:6 इस्राएलस्य सन्तानाः चत्वारिंशत् वर्षाणि यावत् प्रान्तरे चरन्ति स्म, यावत्
ये जनाः मिस्रदेशात् निर्गताः सर्वे युद्धपुरुषाः आसन्
क्षीणाः, यतः ते परमेश्वरस्य वाणीं न आज्ञापयन्ति स्म, यस्मै
परमेश् वरः शपथं कृतवान् यत् सः तान् भूमिं न प्रदर्शयिष् यति, या परमेश् वरः शपथं कृतवान्
तेषां पितृभ्यः यत् सः अस्मान् क्षीरप्रवाहं भूमिं दातुम् इच्छति
मधु च ।
5:7 तेषां सन्तानं ये सः तेषां स्थाने उत्थापितवान्, ते यहोशूः
खतनाकृताः, यतः ते अखतनाकृताः आसन्, यतः तेषां खतना नासीत्
तेषां खतनां कृतवान् ।
5:8 ततः सर्वान् जनान् खतनां कृत्वा।
यत् ते शिबिरे स्वस्थानेषु निवसन्ति स्म, यावत् ते स्वस्थाः न भवन्ति स्म।
5:9 ततः परमेश् वरः यहोशूम् अवदत् , “अद्य अहं निन्दां लुण्ठितवान्
मिस्रस्य भवतः दूरतः। अतः तस्य स्थानस्य नाम गिल्गल इति उच्यते
अद्यपर्यन्तम्।
5:10 इस्राएलस्य सन्तानाः गिल्गाले शिबिरं कृत्वा निस्तारपर्वं आचरन्ति स्म
मासस्य चतुर्दशे दिने यरीहोनगरस्य समतलेषु समसमये।
5:11 ततः परं परेण भूमिस्य पुरातनं धान्यं खादितवन्तः
निस्तारभोजनं, अखमीरीं, शुष्कं कुक्कुटं च तस्मिन् एव दिने।
5:12 ततः परे परे तेषां पुरातनधान्यं खादित्वा मन्ना निवृत्तः
भूमिस्य; इस्राएलस्य सन्तानानां मन्ना अपि न आसीत्; किन्तु ते
तस्मिन् वर्षे कनानदेशस्य फलं खादितवान्।
5:13 यदा यहोशू यरीहोनगरस्य समीपे आसीत् तदा सः स्वस्य उत्थापितवान्
नेत्रे पश्यन् पश्यन् तस्य समक्षं कश्चन पुरुषः स्थितः
तस्य खड्गः हस्ते आकृष्टः, यहोशूः तस्य समीपं गत्वा अवदत्
तं, किं त्वं अस्माकं कृते, अस्माकं प्रतिद्वन्द्वीनां कृते वा?
५:१४ सः अवदत्, न; किन्तु इदानीं परमेश् वरस् य सेनापतित्वेन आगतः।
यहोशूः पृथिव्यां मुखेन पतित्वा पूजयित्वा अवदत्
तं, मम प्रभुः स्वसेवकं किं वदति?
5:15 ततः परमेश् वरस् य सेनापतिः यहोशूम् अवदत् , “तव पादुकं विमोचय।”
तव पादात् बहिः; यतो हि त्वं तिष्ठसि तत् स्थानं पवित्रम्। यहोशू च
एवम् अकरोत् ।