यहोशू
4:1 यदा सर्वे जनाः शुद्धाः अभवन् तदा यरदनदेशं गतवन्तः।
परमेश् वरः यहोशूम् अवदत् , “
4:2 भवन्तः प्रजानां मध्ये द्वादश पुरुषान्, प्रत्येकं गोत्रात् एकं पुरुषं निष्कासयन्तु।
4:3 यूयं तान् आज्ञापयन्तु यत्, युष्मान् यरदन-नद्याः मध्ये इतः नयतु।
यस्मात् स्थानात् पुरोहितपादाः दृढाः आसन्, तस्मात् स्थानात् द्वादश शिलाः, च
यूयं तान् स्वेन सह नीत्वा वासस्थाने त्यक्ष्यथ।
अद्य रात्रौ यूयं यत्र निवसथ।
4:4 ततः यहोशूः द्वादश पुरुषान् आहूय बालकेभ्यः सज्जीकृतान्
इस्राएलस्य प्रत्येकं गोत्रे एकः पुरुषः।
4:5 यहोशूः तान् अवदत् , “भवतः परमेश् वरस् य सन्दूकस्य पुरतः गच्छतु।”
यरदननद्याः मध्ये युष्मान् प्रत्येकं शिलाम् आदाय
तस्य स्कन्धः, यथानुसारं वंशजानां गोत्राणां
इजरायल् : १.
4:6 यत् युष्माकं मध्ये एतत् चिह्नं भवेत् यत् यदा युष्माकं बालकाः तेषां...
पितरः काले काले वदन्ति स्म, एतेषां पाषाणानां किं अभिप्रायः?
4:7 तदा यूयं तान् उत्तरं दास्यथ यत् यरदनजलं पूर्वं विच्छिन्नं जातम्
परमेश् वरस् य सन् तिसन् धः; यदा जॉर्डन्-नगरात् अतिक्रान्तवान् तदा...
यरदनजलं छिन्नम् अभवत्, एते शिलाः स्मारकार्थं भविष्यन्ति
इस्राएलस्य सन्तानं प्रति अनन्तकालं यावत्।
4:8 इस्राएलस्य सन्तानाः यहोशूना आज्ञानुसारं एवम् कृत्वा उद्धृतवन्तः
यरदननद्याः मध्ये द्वादश शिलाः, यथा परमेश् वरः यहोशूम् अवदत्।
इस्राएलस्य वंशजानां वंशानां संख्यानुसारं च
तान् स्वैः सह यत्र निवसन्ति स्म तत्र नीत्वा शयनं कृतवन्तः
तान् तत्र अधः।
4:9 यहोशूः यरदननद्याः मध्ये तस्मिन् स्थाने द्वादश शिलाः स्थापितवान्
यत्र सन्धिसन्दूकं धारयन्तः याजकानाम् पादाः स्थिताः आसन्।
ते च अद्यपर्यन्तं तत्र सन्ति।
4:10 यतः सन्दूकं वहन्तः याजकाः यरदननद्याः मध्ये यावत्...
सर्वं समाप्तं यत् परमेश् वरः यहोशूम् आज्ञापितवान् यत् सः वदेत्
मोशेन यहोशूम् आज्ञापितं सर्वं प्रजाः च
त्वरितम् अतिक्रान्तवान्।
4:11 यदा सर्वे जनाः शुद्धाः अभवन् तदा
परमेश् वरस् य सन्दूकः याजकाः च समक्षं गतः
जनाः।
4:12 रूबेनस्य सन्तानाः, गादस्य सन्तानाः, अर्धगोत्राः च
मनश्शेः सशस्त्रः सन् इस्राएलस् य सन् तानस् य पुरतः अस् ति, यथा मूसा
तान् उक्तवान्।
4:13 युद्धाय सज्जाः प्रायः चत्वारिंशत् सहस्राणि जनाः परमेश् वरस्य समक्षं गतवन्तः
युद्धं, यरीहोनगरस्य मैदानं यावत्।
4:14 तस्मिन् दिने परमेश्वरः सर्वेषां इस्राएलस्य समक्षं यहोशूम् आकर्षितवान्। तथा
ते तस्य जीवनपर्यन्तं यथा मूसा भयभीताः आसन् तथा तस्मात् भयम् अनुभवन्ति स्म।
4:15 ततः परमेश् वरः यहोशूम् अवदत् ।
4:16 साक्ष्यसन्दूकं वहन्तः याजकाः आगच्छन्तु इति आज्ञापयन्तु
जॉर्डनतः बहिः उपरि।
4:17 ततः यहोशूः याजकान् आज्ञापयत्, यूयं बहिः आगच्छन्तु
जॉर्डन।
4:18 यदा सन्धिसन्दूकं धारयन्तः याजकाः अभवन्
भगवतः यरदननद्याः मध्येन निर्गताः, तस्य तलवः च
याजकपादाः शुष्कभूमिं यावत् उत्थापिताः आसन्, यस्य जलं
यरदनः तेषां स्थानं प्रत्यागत्य तेषां इव सर्वतीरेषु प्रवहति स्म
पूर्वं कृतवान् ।
4:19 प्रथमदिनस्य दशमे दिने जनाः यरदनदेशात् बहिः आगतवन्तः
मासेन यरीहोदेशस्य पूर्वसीमायां गिल्गालनगरे शिबिरं कृतवान्।
4:20 ये द्वादश शिलाः ये यरदनदेशात् बहिः निष्कासितवन्तः, ते यहोशूः उत्क्षिप्तवान्
गिल्गल इत्यत्र ।
4:21 ततः सः इस्राएलस्य सन्तानान् अवदत्, “यदा युष्माकं बालकाः
भविष्यत्काले तेषां पितरं पृच्छन्ति, एतेषां पाषाणानां किं अर्थः?
4:22 तदा यूयं स्वसन्ततिं ज्ञापयथ यत्, इस्राएलः एतत् अतिक्रम्य आगतः
शुष्कभूमौ जॉर्डन्।
4:23 यतः परमेश् वरः युष् माकं पुरतः यरदनस् य जलं शुष्कितवान्।
यावत् यूयं परमेश् वरः परमेश् वरः लोहितसमुद्रं कृतवान् ।
तम् अस्माकं पुरतः शुष्कम् अकरोत्, यावत् वयं गतवन्तः।
4:24 येन पृथिव्याः सर्वे जनाः परमेश् वरस् य हस्तं ज्ञास्यन्ति, येन...
तत् पराक्रमी अस्ति, येन यूयं सदा परमेश् वरः परमेश् वरः भयभीताः भवेयुः।