यहोशू
3:1 यहोशूः प्रातःकाले उत्थितः। ते च शित्तिमात् अपसारितवन्तः, च
सः सर्वैः इस्राएलैः सह यरदनदेशम् आगत्य तत्र निवसति स्म
तेषां गमनात् पूर्वं।
3:2 ततः त्रयः दिवसाः अनन्तरं अधिकारीगणः मार्गेण गतवन्तः
निमन्त्रकः;
3:3 ते जनान् आज्ञापयन्ति स्म, “यदा यूयं सन्दूकं पश्यन्ति
युष्माकं परमेश् वरस् य सन्धिस् य, तस् य याजकाः लेवीयाः च तत् वहनम्।
तदा यूयं स्वस्थानात् दूरं गत्वा तस्य पश्चात् गच्छथ।
३:४ तथापि भवतः तयोः मध्ये प्रायः द्विसहस्रहस्तं यावत् अन्तरं भविष्यति
परिमाणेन, तस्य समीपं मा आगच्छन्तु, येन यूयं मार्गं ज्ञातुं शक्नुथ
अवश्यं गन्तव्यं यतः यूयं अद्यावधि एतादृशं मार्गं न गतवन्तः।
3:5 यहोशूः जनान् अवदत्, “अपमानं पवित्रं कुरुत, यतः श्वः...
परमेश् वरः युष् माकं मध्ये आश्चर्यं करिष्यति।
3:6 यहोशूः याजकान् अवदत्, “सन्दूकं गृहाण
सन्धिं कृत्वा जनानां पुरतः गच्छन्तु। ते च सन्दूकं गृहीतवन्तः
सन्धिं कृत्वा जनानां पुरतः अगच्छत्।
3:7 ततः परमेश् वरः यहोशूम् अवदत् , अद्य अहं त्वां वर्धयितुम् आरभेयम्
सर्वेषां इस्राएलस्य दर्शनं यत् ते ज्ञास्यन्ति यथा अहं मोशेन सह आसम्।
अतः अहं त्वया सह भविष्यामि।
3:8 सन्धिसन्दूकवाहकान् याजकान् त्वं आज्ञापयसि।
“यदा यूयं यरदन-नद्याः तीरे आगमिष्यथ, तदा यूयं करिष्यथ।”
जॉर्डन्देशे निश्चलतया तिष्ठन्तु।
3:9 यहोशूः इस्राएलस्य सन्तानं अवदत्, “अत्र आगत्य शृणुत
भवतः परमेश् वरस् य वचनम्।
3:10 यहोशूः अवदत्, “एतत् यूयं ज्ञास्यथ यत् जीवितः परमेश्वरः युष्माकं मध्ये अस्ति।
स च युष्माकं पुरतः कनानीयान् निर्विघ्नतया निष्कासयिष्यति।
हित्तीः हिवीः परीज्जी च
गिर्गाशी, अमोरी, यबूसी च।
3:11 पश्यतु, सर्व्वपृथिव्याः परमेश् वरस् य सन् तिसन् धः गच्छति
भवतः पुरतः जॉर्डनदेशं प्रति।
3:12 अतः यूयं इस्राएलगोत्रेभ्यः द्वादशपुरुषान् गृह्यताम्
प्रत्येकं गोत्रं पुरुषः।
3:13 भविष्यति च, यथा एव पादतलयोः
ये याजकाः सर्व्वपृथिव्याः परमेश्वरस्य सन्दूकं वहन्ति
यरदनजले विश्रामं कुरुत, येन यरदनजलं विच्छिन्नं भविष्यति
ऊर्ध्वतः अवतरन्तं जलात्; ते च एकस्य उपरि तिष्ठन्ति
राशः ।
3:14 ततः प्रजाः स्वतम्बूभ्यः दूरं गत्वा गच्छन्ति स्म
यरदनस्य पारं, याजकाः च सन्धिसन्दूकं पुरतः वहन्तः
जनाः;
3:15 यथा सन्दूकं वहन्तः यरदननगरं, तस्य पादयोः च
सन्दूकं धारयन्तः याजकाः जलस्य कण्ठे निमज्जिताः आसन्, (हितः
जॉर्डन् सर्वान् तटान् सर्वान् फलानां कटनीकाले आच्छादयति।)
3:16 ऊर्ध्वतः अवतरन्तं जलं स्थित्वा उत्तिष्ठति इति
राशौ बहुदूरे आदमनगरात्, यत् जरातनस्य पार्श्वे अस्ति, ये च
समतलसमुद्रं प्रति अवतरत्, लवणसमुद्रः अपि विफलः अभवत्, च
छिन्नाः अभवन्, जनाः यरीहोनगरस्य समीपतः एव अतिक्रान्ताः।
3:17 ये याजकाः परमेश् वरस् य सन् तिसन् धं वहन् स् म, ते दृढतया स्थितवन्तः
यरदननद्याः मध्ये शुष्कभूमौ सर्वे इस्राएलीयाः अतिक्रान्ताः
शुष्कभूमौ यावत् सर्वे जनाः यरदनदेशात् स्वच्छाः न गतवन्तः।