यहोशू
2:1 ततः नुनपुत्रः यहोशूः शित्तीमतः गुप्तरूपेण गुप्तचर्यायै द्वौ पुरुषौ प्रेषितवान्।
“गच्छ भूमिं पश्यतु, यरीहो अपि।” ते च गत्वा एकस्मिन् अन्तः आगतवन्तः
वेश्यागृहं राहब इति नामकं तत्रैव निवसति स्म।
2:2 ततः यरीहोराजाय कथितं यत्, पश्य, तत्र जनाः प्रविष्टाः
इतः परं रात्रौ इस्राएलस्य सन्तानानां देशं अन्वेष्टुं।
2:3 यरीहोराजः राहबं प्रति प्रेषितवान् यत्, “पुरुषान् बहिः आनयतु।”
ये तव गृहे प्रविष्टाः तव समीपम् आगताः, यतः ते सन्ति
सर्वं देशं अन्वेष्टुं आगच्छन्तु।
2:4 ततः सा तौ पुरुषौ आदाय निगूह्य एवम् अवदत्, तत्र आगतः
मनुष्याः मम कृते, किन्तु ते कुतः आगताः इति अहं न जानामि।
2:5 ततः द्वारस्य निरोधसमये यदा तत् आसीत्
अन्धकारः, यत् पुरुषाः बहिः गतवन्तः: यत्र पुरुषाः गतवन्तः अहं न जानामि: अनुसरणं करोमि
तेषां पश्चात् शीघ्रम्; यतो यूयं तान् प्राप्नुथ।”
2:6 किन्तु सा तान् गृहस्य छतम् उपरि नीत्वा सह निगूढवती आसीत्
सनस्य स्तम्भाः, ये तया छतौ क्रमेण स्थापिताः आसन्।
2:7 ततः पुरुषाः तेषां पश्चात् यरदनपर्यन्तं मार्गं पारं यावत् अनुसृत्य यथा
तेषां अनुसरणं कुर्वन्तः बहिः गमनमात्रेण ते द्वारं पिधाय।
2:8 तेषां शयनात् पूर्वं सा तेषां समीपं छतम् उपरि आगता;
2:9 सा पुरुषान् अवदत्, अहं जानामि यत् भगवता युष्मान् भूमिः दत्ता।
तव आतङ्कः अस्माकं उपरि पतितः इति च सर्वेषां निवासिनः
भवतः कारणात् भूमिः मूर्च्छिता भवति।
2:10 यतः वयं श्रुतवन्तः यत् परमेश्वरः कथं रक्तसमुद्रस्य जलं शोषितवान्
यूयं मिस्रदेशात् बहिः आगताः; यच्च यूयं राजाभ्यां कृतवन्तौ
अमोरीजनाः ये यरदनपारे आसन्, सीहोनः ओगः च, ये यूयं यूयं
सर्वथा नष्टः ।
2:11 एतानि श्रुत्वा एव अस्माकं हृदयं द्रवितम्, न च
किं भवतः कारणात् कस्मिन् अपि मनुष्ये अधिकं साहसं अवशिष्टम् आसीत्
परमेश् वरः परमेश् वरः स् वर्गे अधः पृथिव्यां च परमेश् वरः अस् ति।
2:12 अतः प्रार्थयामि, यतः मम कृते परमेश् वरस् य शपथं कुरुत
यूयं मम पितुः अनुग्रहं करिष्यथ इति युष्मान् अनुग्रहं कृतवान्
गृहं, सत्यं चिह्नं च ददातु।
2:13 मम पितरं, मम मातरं, मम भ्रातरं च जीवितान् तारयिष्यथ।
मम भगिन्यः च, तेषां सर्वं च, अस्माकं प्राणान् च मोचयतु
मृत्यु।
2:14 तदा पुरुषाः तां प्रत्युवाच, “अस्माकं प्राणाः युष्माकं कृते यदि यूयं अस्माकं एतत् न वदथ।”
व्यवसायः। यदा भगवता अस्मान् भूमिं दत्तं तदा वयं भविष्यामः
त्वया सह दयालुतया सत्यं च व्यवहारं करिष्यति।
2:15 ततः सा तान् रज्जुना खिडकीद्वारा अवतारितवती यतः तस्याः गृहम् आसीत्
नगरप्राचीरे सा च भित्तिस्थाने निवसति स्म।
2:16 सा तान् अवदत्, यूयं पर्वतं गच्छन्तु, मा भूत् अनुयायिनः मिलन्ति
त्वम्u200c; तत्र त्रयः दिवसाः यावत् अनुयायिनः न भवन्ति तावत् निगूढाः भवन्तु
प्रत्यागता: पश्चात् यूयं गच्छन्तु।
2:17 तदा पुरुषाः तां अवदन्, वयं तव शपथेन निर्दोषाः भविष्यामः यत्...
त्वया अस्मान् शपथं कृतवान्।
2:18 पश्य, यदा वयं देशे आगमिष्यामः तदा त्वं एतां रक्तरेखां बध्नासि
यस्मिन् खिडक्यां त्वया अस्मान् अवतारितवान्, तस्मिन् सूत्रे स्थापयतु, त्वं च करिष्यसि
पितरं मातरं च भ्रातरं पितुः सर्वान् च आनय
गृहस्थं, गृहं ते।
2:19 भविष्यति यत् यः कश्चित् तव गृहद्वारेभ्यः बहिः गमिष्यति
वीथिकायां तस्य रक्तं तस्य शिरसि भविष्यति, वयं च भविष्यामः
निर्दोषः, यः त्वया सह गृहे भविष्यति, तस्य रक्तम्
अस्माकं शिरसि भविष्यति, यदि तस्य उपरि कोऽपि हस्तः अस्ति।
2:20 यदि त्वं अस्माकं कार्यम् एतत् वदसि तर्हि वयं तव शपथात् मुक्ताः भविष्यामः
यत् त्वया अस्मान् शपथं कृतम्।
2:21 सा च अवदत्, “भवतः वचनानुसारं तथा भवतु।” सा च तान् प्रेषितवती
दूरं गत्वा ते प्रस्थिताः, सा च खिडकीयां रक्तरेखां बद्धवती।
2:22 ते गत्वा पर्वतम् आगत्य तत्र त्रिदिनानि स्थितवन्तः।
यावत् अनुयायिनः प्रत्यागताः, अनुयायिनः तान् अन्विषन्
सर्वं मार्गं यावत्, किन्तु तान् न प्राप्नोत्।
2:23 ततः तौ पुरुषौ पुनः आगत्य पर्वतात् अवतीर्य गतौ
ततः परं नुनपुत्रं यहोशूं समीपं गत्वा तस्मै सर्वं कथितवान् यत्
तेषां कृते अभवत् : १.
2:24 ते यहोशूम् अवदन्, “सत्यं परमेश् वरः अस् माकं हस्ते समर्पितवान्।”
सर्वा भूमिः; सर्वे हि देशवासिनः अपि मूर्च्छिताः भवन्ति
अस्माकं कारणात्।