यहोशू
1:1 परमेश् वरस् य सेवकस्य मूसायाः मृत्योः अनन्तरम् अभवत् ।
परमेश् वरः मूसस् य सेवकम् नूनपुत्रं यहोशूम् अवदत्।
१:२ मम सेवकः मूसा मृतः अस्ति; अतः इदानीं उत्तिष्ठ, अस्य यरदनस्य पारं गच्छ।
त्वं च सर्वेऽपि प्रजाः, या भूमिं अहं तेभ्यः ददामि, तदपि
इस्राएलसन्ततिभ्यः।
1:3 यत्किमपि स्थानं भवतः पादतलं पदाति, तत् सर्वं मम अस्ति
यथा मया मोशेन उक्तं तथा युष्मान् दत्तम्।
१:४ प्रान्तरात् अस्मात् लेबनानदेशात् महानदीपर्यन्तं च...
यूफ्रेटिस नदी सर्वा हित्तीनां भूमिः महासमुद्रपर्यन्तं च
सूर्यास्तं प्रति, तव तटः भविष्यति।
1:5 भवतः सर्वदिनानि भवतः पुरतः कोऽपि स्थातुं न शक्नोति
जीवनं यथा अहं मूसा सह आसम्, तथैव अहं त्वया सह भविष्यामि, अहं त्वां न विफलं करिष्यामि।
न च त्वां त्यजतु।
1:6 बलवान् सत्साहसः च भव, यतः त्वं एतस्मै जनान् विभजिष्यसि
मया तेषां पितृभ्यः शपथं कृतं भूमिं उत्तराधिकाररूपेण
ते।
१:७ केवलं त्वं बलवान् अतीव साहसी च भव, यत् त्वं कर्तुं पश्यसि
यथा मम सेवकः मूसा त्वां आज्ञापितवान् सर्व्वं व्यवस्थानुसारं गच्छतु
न तस्मादक्षिणहस्तं वामं वा, येन त्वं समृद्धिम् अवाप्नोषि
यत्र यत्र गच्छसि।
1:8 एतत् व्यवस्थाग्रन्थं भवतः मुखात् न निर्गमिष्यति; किन्तु त्वं करिष्यसि
तत्र दिवारात्रौ ध्याय यथाविधि करणम्
तत्र लिखितं सर्व्वं प्रति, तदा त्वं मार्गं गमिष्यसि
समृद्धः, ततः ते सुसिद्धिः भविष्यति।
१:९ किं मया त्वां न आज्ञापितम्? बलवन्तः सत्साहसः च भव; मा भूत्
भयभीता, मा विषादः, यतः तव परमेश्वरः परमेश् वरः भवता सह अस्ति
यत्र यत्र गच्छसि।
1:10 ततः यहोशूः जनपदाधिकारिणः आज्ञापयत्।
1:11 गणं गत्वा जनान् आज्ञापयतु यत्, युष्माकं सज्जीकुरु
आहारपदार्थाः; यतः त्रिदिनान्तरे यूयं यरदनदेशं पारं गमिष्यथ
यत् भूमिं भवतः परमेश् वरः युष् माकं भवद्भ्यः ददाति, तत् भूमिं धारयितुं।
1:12 रूबेनीभ्यः गादीभ्यः च अर्धगोत्रेभ्यः च
मनश्शे यहोशूम् उक्तवान्।
1:13 यत् वचनं परमेश् वरस् य सेवकेन मूसा युष् मान् आज्ञापितवान् तत् स्मर्यताम्।
युष्मान् परमेश् वरः युष् माकं विश्रामं दत्तवान् एतत् च दत्तवान्
भूः।
1:14 भवतः भार्याः, भवतः बालाः, भवतः पशवः च देशे एव तिष्ठन्ति
यत् मूसा युष्मान् यरदनपार्श्वे दत्तवान्; किन्तु यूयं भवतः पुरतः गमिष्यथ
भ्रातरः सशस्त्राः सर्वे वीरवीराः, तेषां साहाय्यं च कुर्वन्तु;
1:15 यावत् परमेश् वरः युष् माकं भ्रातृभ्यः विश्रामं न ददाति, यथा सः युष् माकं दत्तवान्, तथा च
तेषां भूमिः यस्मात् परमेश् वरः युष् माकं परमेश् वरः तेभ्यः ददाति।
तदा यूयं स्वदेशं प्रत्यागत्य तस्याः भोगं करिष्यथ।
यत् परमेश् वरस् य सेवकः मूसा युष् माकं यरदनपक्षे दत्तवान्
सूर्योदयम् ।
1:16 ते यहोशूम् अवदन्, “यत् त्वं अस्मान् आज्ञापयसि, तत् सर्वं वयं करिष्यामः।”
कुरु, यत्र यत्र अस्मान् प्रेषयसि, तत्र वयं गमिष्यामः।
1:17 यथा वयं सर्वेषु विषयेषु मूसां श्रुतवन्तः, तथैव वयं श्रोष्यामः
भवद्भ्यः, केवलं तव परमेश्वरः परमेश् वरः भवद्भिः सह भवतु, यथा सः मोशेन सह आसीत्।
1:18 यः कश्चित् तव आज्ञां विद्रोहं करोति, न च इच्छति
यत् किमपि आज्ञापितं तत् सर्वं शृणुत, सः स्थास्यति
मृत्युपर्यन्तं: केवलं बलवन्तः सत्साहसः च भवन्तु।