यहोशूस्य रूपरेखा

I. भूमिविजयः १:१-१२:२४
उ. विजयस्य सज्जता १:१-५:१२
1. यहोशू 1:1-18 इत्यस्य आज्ञाकरणम्
2. गुप्तचरानाम् आयोगः 2:1-24
3. यरदननद्याः पारगमनम् 3:1-4:18
4. गिल्गाल इत्यत्र शिबिरम् 4:19-5:12
ख. विजयस्य कार्यक्रमः ५:१३-१२:२४
1. आशा: दिव्यः सेनापतिः 5:13-15
2. यरीहोनगरस्य विजयः 6:1-27
3. केन्द्रीय-अभियानम् 7:1-8:35
4. दक्षिणाभियानम् 9:1-10:43
5. उत्तराभियानम् 11:1-15
6. पश्चात्तापः विस्तृतः संक्षिप्तः 11:16-12:24

II. भूमिविभागः १३:१-१९:५१
उ.-जॉर्डन-पारस्य विभाजनम् १३:१-३३
ख. कनानस्य विभाजनम् १४:१-१९:५१

III. भूमिः कृते दिशः २०:१-२४:३३
उ० नगरविषयादेशः
शरणम् २०:१-९
ख. लेवीविषये आज्ञा
नगराणि २१:१-४५
ग. पूर्वीयगोत्रैः सह सम्झौता २२:१-३४
D. सेनापतयः विदां कुर्वन्ति २३:१-२४:३३