योनाः
4:1 किन्तु तत् योनाः अतीव अप्रियं कृतवान्, सः च अतीव क्रुद्धः अभवत्।
4:2 ततः सः परमेश् वरं प्रार्थयन् अवदत् , प्रार्थयामि भगवन्, किं न एतत्
मम वचनं, यदा अहं स्वदेशे एव आसम्? अतः अहं पूर्वं पलायितवान्
तर्शीशः अहं जानामि यत् त्वं कृपालुः ईश्वरः दयालुः मन्दः च असि
क्रोधं महता दयालुतां च त्वां दुष्टात् पश्चात्तापं कुरु।
4:3 अतः इदानीं भगवन्, मम प्राणान् मम कृते गृहाण; इति हि
मम जीवनात् मृत्योः श्रेयस्करम्।
4:4 ततः परमेश् वरः अवदत्, “किं त्वं क्रुद्धः भद्रः असि?”
4:5 ततः योनाः नगरात् बहिः गत्वा नगरस्य पूर्वदिशि उपविश्य
तत्र तस्मै स्तम्भं कृत्वा तस्य अधः छायायां उपविष्टः यावत् सः न शक्नोति
पश्यतु यत् नगरस्य किं भविष्यति।
4:6 ततः परमेश् वरः परमेश् वरः लौकीं सज्जीकृत्य योनास् य उपरि आरुह्य अकरोत्।
यथा तस्य दुःखात् मोचयितुं तस्य शिरसि छाया भवेत्।
अतः योनाः लौकिकायाः विषये अतिप्रसन्नः अभवत्।
4:7 किन्तु परदिने प्रातःकाले परमेश्वरः एकं कृमिं सज्जीकृतवान्, तदा सः आघातं कृतवान्
लौकीं यत् तत् शुष्कं जातम्।
4:8 यदा सूर्योदयः अभवत् तदा परमेश्वरः क
प्रचण्डः पूर्ववायुः; सूर्यः च योनास्य शिरसि ताडयति स्म यत् सः
मूर्च्छितः आत्मनः मृत्योः इच्छन् मम श्रेयः इति अवदत्
जीवितुं अपेक्षया म्रियन्ते।
4:9 ततः परमेश् वरः योनाम् अवदत् , “किं त्वं लौकिकायाः कृते क्रुद्धः भवितुम् अर्हसि? स च
उक्तवान्, अहं मृत्युपर्यन्तं क्रुद्धः भवेयम्।
4:10 ततः परमेश् वरः अवदत् , “तस् य तस् य कृते त्वया लौकिकायाः दया अस् ति
न परिश्रमं कृतवान्, न च वर्धितवान्; या रात्रौ उपरि आगतः, च
एकरात्रौ नष्टः अभवत् : १.
4:11 अहं च नीनवेनगरं न क्षमामि, यत् महानगरं, यस्मिन् अधिकानि सन्ति
षट्सहस्राणि जनाः ये दक्षिणहस्तयोः मध्ये विवेचनं कर्तुं न शक्नुवन्ति
तेषां वामहस्तं च; अपि च बहु पशवः?