योनाः
3:1 ततः परमेश् वरस् य वचनं द्वितीयवारं योनास् य समीपम् आगतं यत्।
3:2 उत्तिष्ठ, तत् महानगरं नीनवेनगरं गत्वा तस्मै प्रचारं कुरु
उपदेशं करोमि यत् अहं त्वां आज्ञापयामि।
3:3 ततः योनाः उत्थाय नीनवेनगरं गतः, यथा तेषां वचनम्
विधाता। नीनवेनगरं त्रिदिनयात्रायाः अतिशयेन महान् नगरम् आसीत्।
3:4 ततः योनाः एकदिनयात्रायाः दूरं नगरं प्रविष्टुं प्रवृत्तः, तदा सः क्रन्दितवान्।
उवाच चत्वारिंशत् दिवसान् यावत् नीनवे ध्वस्तं भविष्यति।
3:5 ततः नीनवे-नगरस्य जनाः परमेश् वरं विश् वासं कृत्वा उपवासं घोषितवन्तः
बोटावस्त्रं, तेषां महत्तमात् लघुतमपर्यन्तम् अपि।
3:6 यतः नीनवेराजस्य समीपं वचनं आगतं, सः च स्वसिंहासनात् उत्थितः।
ततः सः स्ववस्त्रं विन्यस्य वस्त्रवस्त्रेण आवृत्य उपविष्टवान्
भस्मने ।
3:7 ततः सः नीनवेनगरेण तस्य प्रचारं प्रकाशनं च कृतवान्
नृपस्य आर्याणां च नियमः, “न मनुष्यः न पशवः।
यूथः न मेषः, किमपि आस्वादयन्तु, मा भोजयन्तु, न जलं पिबन्तु।
3:8 किन्तु मनुष्यः पशवश्च बोटावस्त्रेण आवृत्य प्रबलतया आह्वानं कुर्वन्तु
ईश्वरः, आम्, ते प्रत्येकं स्वस्य दुष्टमार्गात्, मार्गात् च विवर्तयन्तु
हिंसा या तेषां हस्ते वर्तते।
3:9 को वक्तुं शक्नोति यत् ईश्वरः परिवर्त्य पश्चात्तापं करिष्यति, स्वस्य उग्रतां च निवर्तयिष्यति वा
क्रोधः, यत् वयं न नश्यामः?
3:10 ततः परमेश् वरः तेषां कर्माणि दृष्टवान् यत् ते स्वदुष्टमार्गात् विमुखाः अभवन्। ईश्वरं च
तेषां कृते करिष्यामि इति उक्तं दुष्टं पश्चात्तापं कृतवान्; तथा
सः न अकरोत्।