योनाः
2:1 ततः योनाः मत्स्यस्य उदरात् स्वेश्वरं परमेश्वरं प्रार्थितवान्।
2:2 ततः उक्तवान्, “अहं मम क्लेशात् परमेश् वरं प्रति आह्वानं कृतवान्, सः च
मां श्रुतवान्; नरकस्य उदरात् अहं क्रन्दितवान्, त्वं च मम वाणीं श्रुतवान्।
2:3 त्वया मां गभीरे समुद्रेषु क्षिप्तवान्। तथा
जलप्लावनानि मां परितः कृतवन्तः, तव सर्वे लहराः, तव तरङ्गाः च मम उपरि गतवन्तः।
2:4 तदा अहं अवदम्, अहं भवतः दृष्ट्या बहिः निष्कासितः अस्मि; तथापि पुनः प्रति पश्यामि
तव पवित्रं मन्दिरम्।
२:५ जलं मां आत्मानं यावत् परितः गभीरता मां निमीलितवती
परितः तृणानि मम शिरसि वेष्टितानि आसन्।
2:6 अहं पर्वततलं गतः; तस्याः शलाकाभिः सह पृथिवी आसीत्
मम विषये सदा, तथापि त्वया मम प्राणान् भ्रष्टाद् उत्थापितः, हे
प्रभु मम परमेश्वर।
2:7 यदा मम आत्मा मयि मूर्च्छितः अभवत् तदा अहं परमेश्वरं स्मरामि, मम प्रार्थना च आगता
तव पवित्रमन्दिरं प्रति।
२:८ ये अनृतं व्यर्थं पश्यन्ति ते स्वकीयान् दयां त्यजन्ति।
2:9 किन्तु अहं भवतः कृते धन्यवादस्य स्वरेण बलिदानं करिष्यामि; अहं करिष्यामि
तत् मया प्रतिज्ञातं ददातु। मोक्षः भगवतः अस्ति।
2:10 ततः परमेश् वरः मत्स्यान् अवदत्, तेन शुष्केषु योनास् वमनं कृतम्
भूः।