योनाः
1:1 अमितैपुत्रस्य योनास्य समीपं परमेश्वरस्य वचनं आगतं।
1:2 उत्तिष्ठ, तत् महानगरं नीनवेनगरं गत्वा तस्य विरुद्धं क्रन्दतु। तेषां हि
दुष्टता मम पुरतः आगता।
1:3 किन्तु योनाः परमेश् वरस् य समक्षात् तर्शीशनगरं पलायितुं उत्तिष्ठत्।
ततः योप्पानगरं गतः; सः तर्शीशं गच्छन्तं पोतं प्राप्नोत्, अतः सः
तस्य भाडां दत्त्वा तस्मिन् अवतीर्य तेषां सह गन्तुम्
तर्शीषः भगवतः सान्निध्यात्।
1:4 किन्तु परमेश्वरः समुद्रे महतीं वायुं प्रेषितवान्, ततः पराक्रमी आसीत्
समुद्रे तूफानः, येन पोतः भग्नवत् आसीत्।
1:5 तदा नाविकाः भीताः भूत्वा प्रत्येकं स्वदेवं आह्वयन्ति स्म,...
नावस्थानि वस्तूनि समुद्रे निक्षिप्य तस्य लघुकरणाय
तेषां । किन्तु योनाः पोतस्य पार्श्वेषु अधः गतः; स च शयितः,
तथा द्रुतनिद्रा आसीत्।
1:6 तदा पोतस्वामी तस्य समीपम् आगत्य तं अवदत्, हे तव किम् अभिप्रेतम्
सुप्तः? उत्तिष्ठ, तव ईश्वरं आह्वय, यदि एवम् अस्ति यत् ईश्वरः अस्मान् चिन्तयिष्यति।
यत् वयं न विनश्यामः।
1:7 ते च प्रत्येकं स्वसखीं अवदन्, आगच्छतु, चिट्ठीपातं कुर्मः, तत्
वयं ज्ञास्यामः यत् कस्य कारणात् अस्माकं उपरि अयं दुष्टः अस्ति। अतः ते चिट्ठीम् अकुर्वन्, तथा च
भाग्यं योनास् उपरि पतितम्।
1:8 ततः ते तं अवदन्, कस्य कारणात् एतत् कथयतु
दुष्टता अस्माकं उपरि अस्ति; तव वृत्तिः कः ? त्वं च कुतः आगच्छसि? किम्u200c
तव देशः अस्ति वा? त्वं च केषां जनानां?
1:9 सः तान् अवदत्, “अहं इब्रानी अस्मि; अहं च भगवतः, ईश्वरं भयभीतः अस्मि
स्वर्गः यः समुद्रं शुष्कभूमिं च कृतवान्।
1:10 तदा ते पुरुषाः अतीव भीताः भूत्वा तं अवदन्, “किमर्थं भवतः अस्ति
एतत् कृतवान्? यतः ते परमेश् वरस् य समक्षात् सः पलायितः इति ज्ञातवन्तः।
यतः सः तान् अवदत्।
1:11 तदा ते तं अवदन्, समुद्रः भवतु इति वयं त्वां किं करिष्यामः
अस्मान् शान्तं कुरुत? यतः समुद्रः कार्यं कुर्वन् आसीत्, तूफानी च आसीत्।
1:12 सः तान् अवदत्, मां उत्थाप्य समुद्रे क्षिपतु। अतः
समुद्रः युष्मान् शान्तः भविष्यति, यतः अहं जानामि यत् मम कृते एतत् महत्
तूफानः भवतः उपरि अस्ति।
1:13 तथापि जनाः तत् भूमिं प्रति आनेतुं कठिनं नौकायानं कृतवन्तः; परन्तु ते शक्नुवन्ति स्म
न, यतः समुद्रः तेषां विरुद्धं कार्यं कुर्वन् आसीत्।
1:14 अतः ते परमेश् वरम् आक्रोशन् अवदन्, हे परमेश् वर, वयं त्वां प्रार्थयामः।
वयं त्वां प्रार्थयामः, अस्य मनुष्यस्य प्राणाय न विनश्यामः, मा शयनं कुर्मः
अस्माकं निर्दोषं रक्तं यतः त्वं भगवन् यथेष्टं कृतवान्।
1:15 ततः ते योनाम् आदाय समुद्रे समुद्रे च क्षिप्तवन्तः
तस्याः क्रोधात् निवृत्तः।
1:16 ततः ते पुरुषाः भगवन्तं बहु भयभीताः भूत्वा बलिदानं कृतवन्तः
प्रभुं प्रतिज्ञां च कृतवान्।
1:17 ततः परमेश् वरः योनास् ग्रसितुं महत् मत्स्यं सज्जीकृतवान् आसीत्। तथा योना
मत्स्यस्य उदरं त्रिदिनं त्रिरात्रं च आसीत्।