योनास्य रूपरेखा

I. अवज्ञायां योनाः: तः
उदरपर्यन्तं भगवतः उपस्थितिः
महामत्स्यस्य १:१-१७
उ. ईश्वरस्य सान्निध्ये योनाः १:१-३
ख. योनाः पोतस्य धारणायां १:४-९
ग. भ्रमस्य मध्ये योनाः १:१०-१४
D. समुद्रस्य मध्ये योनाः १:१५-१६
ई. मत्स्यस्य उदरे योनाः १:१७

II. पश्चात्तापे योना: उदरात्
महान् मत्स्यस्य शुष्कभूमिं प्रति २:१-१०
उ. प्रार्थनायां योना २:१-९
ख. योनाः पारगमने २:१०

III. आज्ञापालने योना: शुष्कभूमितः
नीनवे ३:१-१० यावत्
उ. ईश्वरस्य सहभागितायां योनाः ३:१-४
ख. सफलतायां योनाः ३:५-९
ग. योनाः विस्मयेन ३:१०

IV. योनाः क्रुद्धः नीनवेतः यावत्
वनस्पतिस्य छाया ४:१-११
उ. निरुत्साह / अप्रसन्नतायां योनाः ४:१-४
ख. असुविधायां योनाः ४:५-८
ग. योनाः भर्त्सने ४:९-११