जॉन
21:1 तदनन्तरं यीशुः पुनः शिष्येभ्यः स्वं दर्शयति स्म
तिबेरियासमुद्रः; एवं च सः स्वयमेव दर्शितवान्।
21:2 तत्र शिमोनः पत्रुसः, थोमसः च दीदीमुसम् आहूय,...
गालीलदेशस्य कानानगरस्य नथनेलः, जबदीपुत्राः, अन्ये द्वे च
तस्य शिष्याः।
21:3 सिमोन पत्रुसः तान् अवदत्, “अहं मत्स्यपालनार्थं गच्छामि।” ते तं वदन्ति, वयम् अपि
त्वया सह गच्छ । ते निर्गत्य तत्क्षणमेव एकं पोतं प्रविष्टवन्तः; तथा
तस्याः रात्रौ ते किमपि न गृहीतवन्तः।
21:4 किन्तु प्रातःकाले येशुः तीरे स्थितवान्, किन्तु...
शिष्याः न जानन्ति स्म यत् एषः येशुः एव।
21:5 तदा येशुः तान् अवदत् , “बालाः, युष् माकं किमपि भोजनं वा? ते उत्तरं दत्तवन्तः
him, No.
21:6 सः तान् अवदत्, “नौकायाः दक्षिणभागे जालं क्षिप्य...
भवन्तः प्राप्नुयुः। अतः ते क्षिपन्ति स्म, इदानीं ते आकर्षितुं न शक्तवन्तः
मत्स्यानां बहुलतायै तत्।
21:7 अतः सः शिष्यः यस्मात् येशुः प्रेम्णा पश्यति स्म, सः पत्रुसम् अवदत्, “एतत्
विधाता। शिमोन पत्रुसः परमेश् वरः इति श्रुत्वा स् व बन्धनं कृतवान्
मत्स्यजीविनः कोटः तस्मै दत्तवान्, यतः सः नग्नः आसीत्, तत्र आत्मानं निक्षिप्तवान्
समुद्रः ।
21:8 अन्ये शिष्याः किञ्चित् नावेन आगतवन्तः। (न हि ते दूरम् आसन्
भूमितः, किन्तु द्विशतहस्तवत्,) जालं कर्षन्
मत्स्याः ।
21:9 तदा एव ते भूमिं प्राप्य तत्र अङ्गारस्य अग्निम् अपश्यन्।
तस्मिन् निहिताः मत्स्याः, रोटिकाः च।
21:10 येशुः तान् अवदत् , “यत् मत्स्यं युष्माभिः इदानीं गृहीतं तत् आनयन्तु।”
21:11 शिमोनः पत्रुसः उपरि गत्वा महामत्स्यैः पूर्णं भूमिं जालं आकृष्य, अ
शतपञ्चाशत्त्रिः, सर्वेषां कृते एतावन्तः आसन्, तथापि न आसन्
भग्नजालम् ।
21:12 येशुः तान् अवदत् , “आगत्य भोजनं कुर्वन्तु।” न च शिष्याणां कश्चन अपि साहसं कृतवान्
तं पृच्छतु, त्वं कोऽसि? भगवता एव इति ज्ञात्वा।
21:13 तदा यीशुः आगत्य रोटिकां गृहीत्वा तान् ददाति, मत्स्यान् च तथैव ददाति।
21:14 इदानीं तृतीयवारं येशुः शिष्यान् प्रति स्वं प्रकटितवान्।
तदनन्तरं सः मृतात् पुनरुत्थापितः।
21:15 तदा तेषां भोजनं कृत्वा यीशुः शिमोनपीतरं अवदत्, “योनासस्य पुत्रः शिमोनः।
किं त्वं एतेभ्यः अधिकं मां प्रेम करोषि? स तं प्राह, आम्, भगवन्; त्वं
ज्ञातव्यं यत् अहं त्वां प्रेम करोमि। सः तम् अवदत् , “मम मेषान् पोषयतु।”
21:16 सः पुनः द्वितीयवारं तं अवदत्, “शिमोनः, योनासः पुत्रः, त्वं प्रेम करोषि।”
अहम्u200c? स तं प्राह, आम्, भगवन्; त्वं जानासि यत् अहं त्वां प्रेम करोमि। सः
तम् अवदत्, “मम मेषान् पोषयतु।”
21:17 सः तृतीयवारं तं अवदत्, “शिमोनः, योनासः पुत्रः, किं त्वं मां प्रेम करोषि?
पतरसः दुःखितः अभवत् यतः सः तृतीयवारं तं अवदत्, “किं त्वं प्रेम करोषि।”
अहम्u200c? स तमब्रवीत्, “प्रभो, त्वं सर्व्वं जानासि; त्वं जानासि
यत् अहं त्वां प्रेम करोमि। येशुः तम् अवदत् , “मम मेषान् पोषय।”
21:18 अहं त्वां सत्यं वदामि, यदा त्वं युवा आसीः, तदा त्वं मेखलां धारयसि
आत्मानं यत्र इच्छसि तत्र गतः, किन्तु यदा त्वं वृद्धः भविष्यसि।
त्वं हस्तौ प्रसारयिष्यसि, अन्यः त्वां कटिबन्धं करिष्यति, च
यत्र न इच्छसि तत्र त्वां वह।
21:19 सः केन मृत्युना परमेश्वरस्य महिमा कर्तव्यः इति सूचयन् एतत् उक्तवान्। कदा च
सः एवम् उक्तवान्, सः तं अवदत्, मां अनुसृत्य गच्छतु।
21:20 ततः पत्रुसः परिभ्रमन् शिष्यं दृष्टवान् यम् येशुः प्रेम्णा कृतवान्
अनुसरण; यदपि भोजनसमये तस्य स्तनम् अवलम्ब्य अवदत्, “प्रभो!
कः त्वां द्रोहं करोति?
21:21 पतरसः तं दृष्ट्वा येशुं प्राह, हे प्रभो, अयं मनुष्यः किं करिष्यति?
21:22 येशुः तम् अवदत् , “यदि अहं इच्छामि यत् सः यावत् अहं न आगमिष्यामि तावत् तिष्ठतु, तर्हि तत् किम्।”
त्वां प्रति? त्वं मां अनुसृत्य।
21:23 ततः भ्रातृषु एतत् वचनं प्रसारितम् यत् सः शिष्यः
न म्रियते, तथापि येशुः तं न अवदत्, सः न म्रियते; किन्तु, यदि अहम्
किं सः यावत् अहम् आगमिष्यामि तावत् तिष्ठति, तत् भवतः किम्?
21:24 एषः एव शिष्यः एतानि साक्ष्यं ददाति, एतानि च लिखितवान्
things: तस्य साक्ष्यं च सत्यम् इति वयं जानीमः।
21:25 अन्ये च बहवः कार्याणि सन्ति ये येशुना कृताः, ये यदि ते
प्रत्येकं लिखितव्यं, जगत् एव अपि शक्नोति इति मन्ये
न तु ये पुस्तकानि लिखितव्यानि सन्ति। आमेन् ।