जॉन
19:1 ततः पिलातुसः येशुं गृहीत्वा ताडितवान्।
19:2 ततः सैनिकाः कण्टकमुकुटं कृत्वा तस्य शिरसि निधाय च...
तस्मै बैंगनीवर्णीयं वस्त्रं धारयन्ति स्म,
19:3 ततः उक्तवान्, “यहूदीनां राजा, जय! ते च तं हस्तेन प्रहारं कृतवन्तः।
19:4 ततः पिलातुसः पुनः निर्गत्य तान् अवदत् , पश्यतु अहं आनयामि
तं युष्माकं समीपं प्रेषयतु, येन यूयं ज्ञास्यथ यत् अहं तस्य दोषं न प्राप्नोमि।”
19:5 ततः यीशुः कण्टकमुकुटं बैंगनीवस्त्रं च धारयन् बहिः आगतः।
पिलातुसः तान् अवदत् , “पश्यतु सः पुरुषः!
19:6 तदा मुख्यपुरोहिताः अधिकारिणश्च तं दृष्ट्वा क्रन्दन्ति स्म।
तं क्रूसे क्रूसे क्रूसे स्थापयतु इति वदन्। पिलातुसः तान् अवदत्, यूयं तं गृहाण।
तं क्रूसे स्थापयतु, यतः अहं तस्य दोषं न प्राप्नोमि।”
19:7 यहूदिनः तस्मै अवदन्, अस्माकं नियमः अस्ति, अस्माकं नियमेन सः मृतः भवितुम् अर्हति।
यतः सः स्वं परमेश् वरस् य पुत्रं कृतवान्।
19:8 तदा पिलातुसः तत् वचनं श्रुत्वा अधिकं भीतः अभवत्।
19:9 पुनः न्यायभवनं गत्वा येशुं अवदत्, “कुतः आगतः।”
त्वं? किन्तु येशुः तस्मै उत्तरं न दत्तवान्।
19:10 तदा पिलातुः तं अवदत्, “किं त्वं मां न वदसि? न जानासि
यत् मम त्वां क्रूसे क्रूसे स्थापयितुं शक्तिः अस्ति, त्वां मुक्तुं च शक्तिः अस्ति?
19:11 येशुः प्रत्युवाच, “तत् विहाय तव मम विरुद्धं किमपि सामर्थ्यं न भवितुम् अर्हति स्म।”
ऊर्ध्वतः त्वां दत्ताः, अतः यः मां त्वां समर्पितवान्
महत्तरं पापं भवति।
19:12 ततः परं पिलातुसः तं मुक्तुं प्रयत्नं कृतवान्, किन्तु यहूदिनः क्रन्दन्ति स्म
बहिः कथयन्, “यदि त्वं एतत् पुरुषं विमोचयसि तर्हि त्वं कैसरस्य मित्रं न भवसि।
यः कश्चित् स्वं राजानं करोति सः कैसरस्य विरुद्धं वदति।
19:13 तदा पिलातुसः तत् वचनं श्रुत्वा येशुं बहिः आनयन् उपविष्टवान्
अधः न्यायपीठे यस्मिन् स्थाने पादपः इति कथ्यते, परन्तु अन्तः
हिब्रूभाषायां गब्बथा इति ।
19:14 ततः परं निस्तारपर्वस्य सज्जीकरणं षष्ठघण्टायाः च आसीत्।
सः यहूदिनः अवदत् , पश्यत युष् माकं राजा!
19:15 किन्तु ते आक्रोशन्ति स्म, तं दूरं, तं दूरं, क्रूसे स्थापयतु। पिलातुस
तान् अवदत्, अहं भवतः राजानं क्रूसे स्थापयिष्यामि वा? प्रधानपुरोहिताः प्रत्युवाच।
अस्माकं कैसरं विना कोऽपि राजा नास्ति।
19:16 ततः सः तं क्रूसे क्रूसे स्थापनार्थं तेषां हस्ते समर्पितवान्। ते च गृहीतवन्तः
येशुं, तं दूरं नीतवान्।
19:17 ततः सः क्रूसं गृहीत्वा क
कपाल, यत् हिब्रूभाषायां गोल्गोथा इति उच्यते:
।
मध्ये येशुः च।
19:19 पिलातुः एकं उपाधिं लिखित्वा क्रूसे स्थापितवान्। लेखनं च आसीत्,
नासरतनगरस्य येशुः यहूदीनां राजा।
19:20 तदा एषा उपाधिः बहवः यहूदिनः पठन्ति स्म, यत्र येशुः आसीत् तस्य स्थानस्य कृते
क्रूसे क्रुष्टः नगरस्य समीपे आसीत्, तत् हिब्रूभाषायां ग्रीकभाषायां च लिखितम् आसीत्।
तथा लैटिनभाषा।
19:21 ततः यहूदीनां मुख्ययाजकाः पिलातुम् अवदन्, “राजा, मा लिखतु।”
यहूदीनां; किन्तु सः अवदत्, अहं यहूदीनां राजा अस्मि।
19:22 पिलातुसः प्रत्युवाच, यत् मया लिखितं तत् अहं लिखितवान्।
19:23 ततः सैनिकाः येशुं क्रूसे स्थापयित्वा तस्य वस्त्राणि गृहीत्वा...
चत्वारि भागानि कृतवान्, प्रत्येकं सैनिकाय भागः; तस्य च कोटः अपि: अधुना द
कोटः सीमहीनः आसीत्, सर्वतः उपरितः बुनितः आसीत्।
19:24 ते परस्परं अवदन्, “अस्माभिः तत् न विदारयामः, किन्तु चिट्ठीपातं कुर्मः।”
तस्य हि यस्य भविष्यति, यत् शास्त्रं सिद्धं भवेत्, यत्
कथयति, ते मम वस्त्रं तेषु विभज्य मम वेषस्य कृते कृतवन्तः
चिट्ठी पातयतु। तस्माद् एतानि कार्याणि सैनिकाः कृतवन्तः।
19:25 येशुना क्रूसस्य समीपे तस्य मातुः मातुः च क्रूसस्य समीपे स्थिताः आसन्
भगिनी क्लिओफासस्य पत्नी मरियमः मग्दलीनी मरियमः च।
19:26 तदा येशुः स्वमातरं पार्श्वे स्थितं शिष्यं च दृष्ट्वा यः
सः प्रेम्णा मातरम् अवदत्, स्त्रिया, पश्य तव पुत्रः!
19:27 ततः सः शिष्यम् अवदत्, पश्य तव माता! तस्मात् प्रहरात् च
सः शिष्यः तां स्वगृहं नीतवान्।
19:28 तदनन्तरं येशुः सर्वं इदानीं सम्पन्नम् इति ज्ञात्वा सः...
शास्त्रं सिद्धं भवेत्, कथयति, अहं तृष्णां करोमि।
19:29 ततः एकं पात्रं सिरकपूर्णं पात्रं स्थापितं, ते च एकं स्पन्जं पूरयन्ति स्म
सिरकेन सह, हिसोपस्य उपरि स्थापयित्वा तस्य मुखं प्रति स्थापयति।
19:30 तदा येशुः मर्कराम् आदाय अवदत्, “समाप्तम्।
स च शिरः नत्वा भूतं त्यक्तवान्।
19:31 अतः यहूदिनः सज्जता इति कारणतः शरीराणि
विश्रामदिने क्रूसे न तिष्ठेत्, (तस्य विश्रामदिवसस्य कृते
दिवसः उच्चदिनः आसीत्,) पिलातुः प्रार्थितवान् यत् तेषां पादौ भग्नाः भवेयुः।
यथा च ते हरिताः भवेयुः।
१९:३२ ततः सैनिकाः आगत्य प्रथमस्य पादौ भग्नवन्तः
अन्यत् यत् तेन सह क्रूसे क्रूसे आसीत्।
19:33 किन्तु यदा ते येशुं समीपं गत्वा तस्य मृतः इति दृष्टवन्तः, तदा ते
तस्य पादौ न भङ्कयतु:
19:34 किन्तु एकः सैनिकः शूलेन तस्य पार्श्वे विदारितवान्, तत्क्षणमेव च
तत्र रक्तं जलं च बहिः आगतः।
19:35 यः तत् दृष्टवान् सः साक्ष्यं दत्तवान्, तस्य साक्ष्यं च सत्यम्, सः च जानाति
युष्माकं विश्वासं कर्तुं सः सत्यं वदति।
१९ - ३६ एतानि हि कृतानि शास्त्रसिद्ध्यर्थम् अ०
तस्य अस्थि न भग्नं भविष्यति।
19:37 पुनः अन्यत् शास्त्रं वदति यत् ते यं पश्यन्ति तम्
विद्धः ।
19:38 ततः परं अरिमथियादेशीयः योसेफः येशुना शिष्यः सन् किन्तु...
यहूदीभयात् गुप्तरूपेण पिलातुसः प्रार्थितवान् यत् सः हरतु
येशुना शरीरम्, पिलातुसः तस्मै अनुमतिं दत्तवान्। स तेन आगतः, च
येशुना शरीरं गृहीतवान्।
19:39 ततः निकोदेमसः अपि आगतः, यः प्रथमं येशुना समीपम् आगतः
रात्रौ, गन्धक-एलोज-मिश्रणं च आनयत्, प्रायः शत-पाउण्ड्-रूप्यकम्
भारः।
19:40 ततः ते येशुना शरीरं गृहीत्वा सनीवस्त्रेण व्रणं कृतवन्तः
मसाला, यथा यहूदीनां दफनस्य प्रकारः।
19:41 यस्मिन् स्थाने सः क्रूसे क्रूसे आसीत्, तत्र उद्यानम् आसीत्; इति च
उद्यानं नूतनं समाधिस्थानं, यस्मिन् मनुष्यः अद्यापि कदापि न स्थापितः।
19:42 तत्र यहूदीनां सज्जीकरणदिनस्य कारणात् ते येशुं निधाय।
यतः समाधिः समीपे एव आसीत्।