जॉन
18:1 येशुः एतानि वचनानि उक्तवान् तदा सः शिष्यैः सह बहिः गतः
सेड्रोन-नद्याः यत्र उद्यानम् आसीत्, यस्मिन् सः प्रविष्टवान्, तस्य च
शिष्याः ।
18:2 यहूदाः अपि यः तं द्रोहं कृतवान् सः स्थानं जानाति स्म, यतः येशुः बहुधा
शिष्यैः सह तत्र आश्रितवान्।
18:3 तदा यहूदाः प्रमुखात् पुरुषसमूहं, अधिकारिणां च समूहं प्राप्तवान्
याजकाः फरीसिनः च दीपैः मशालैः च तत्र आगच्छति
शस्त्राणि ।
18:4 अतः यीशुः सर्व्वं ज्ञात्वा गतः
बहिः गत्वा तान् अब्रवीत्, यूयं कम् अन्विषथ?
18:5 ते तस्मै प्रत्युवाच, “नासरतदेशीयः येशुः।” येशुः तान् अवदत् , “अहम् एव सः अस्मि।”
यहूदा अपि यः तं द्रोहं कृतवान्, सः तेषां सह स्थितवान्।
18:6 तदा एव सः तान् अवदत्, अहं सः अस्मि, ते पश्चात् गतवन्तः,...
भूमौ पतितः।
18:7 ततः सः तान् पुनः पृष्टवान्, यूयं कम् अन्वेषयन्ति? ते अवदन्, येशुः
नासरत।
18:8 येशुः प्रत्युवाच, “अहं युष्मान् उक्तवान् यत् अहं सस्मि, अतः यदि यूयं मां अन्विष्यथ।
एते स्वमार्गं गच्छन्तु।
18:9 येन सः यत् उक्तवान्, “येषां त्वम्” इति वचनं सिद्धं भवेत्
दत्तवान् अहं न नष्टवान्।
18:10 ततः शिमोनः पत्रुसः खड्गं गृहीत्वा महायाजकस्य खड्गं प्रहृतवान्
सेवकं, तस्य दक्षिणकर्णं च छिनत्ति। तस्य सेवकस्य नाम मल्खसः आसीत्।
18:11 तदा यीशुः पत्रुसम् अवदत्, “तव खड्गं म्याने निक्षिप, चषकं
यत् पित्रा मम दत्तं तत् किं न पिबामि?
18:12 ततः समूहः, कप्तानः, यहूदीनां अधिकारिणः च येशुं गृहीत्वा...
तं बद्धवान्, २.
18:13 ततः प्रथमं तं अन्नासस्य समीपं नीतवान्; यतः सः कैफायाः श्वशुरः आसीत् ।
यः तस्मिन् एव वर्षे महापुरोहितः आसीत्।
18:14 कैफासः एव यहूदिनां कृते उपदेशं दत्तवान् यत् एतत् अभवत्
एकः पुरुषः जनानां कृते म्रियते इति युक्तम्।
18:15 शिमोन पत्रुसः येशुं अनुसृत्य अन्यः शिष्यः अपि अगच्छत्
शिष्यः महायाजकेन ज्ञातः सन् येशुना सह अन्तः प्रविष्टः
महापुरोहितस्य प्रासादः ।
18:16 किन्तु पत्रुसः बहिः द्वारे स्थितवान्। ततः सः अन्यः शिष्यः निर्गतवान् ।
या महायाजकेन ज्ञाता, तस्याः पालिकां च उक्तवती
द्वारं, पतरसं च आनयत्।
18:17 तदा द्वारपालिका बालिका पत्रुसम् अवदत्, “किं त्वमपि न।”
अस्य पुरुषस्य शिष्येषु एकः? स कथयति, अहं नास्मि।
18:18 अङ्गारस्य अग्निं कृत्वा सेवकाः अधिकारिणः च तत्र स्थितवन्तः।
यतः शीता आसीत्, ते च तप्ताः अभवन्, पत्रुसः तेषां समीपे स्थितवान्।
आत्मानं च उष्णं कृतवान्।
18:19 ततः महायाजकः येशुं शिष्याणां विषये तस्य उपदेशस्य विषये च पृष्टवान्।
18:20 येशुः तस्मै प्रत्युवाच, अहं जगति प्रकटतया उक्तवान्। अहं कदापि अध्यापितवान्
सभागृहे, मन्दिरे च यत्र यहूदिनः सर्वदा आश्रयं कुर्वन्ति; इञ् च
secret have अहं किमपि न उक्तवान्।
१८ - २१ - किमर्थं मां पृच्छसि ? ये मां श्रुतवन्तः तान् पृच्छन्तु, मया तेभ्यः किं उक्तम्।
पश्यन्तु, ते जानन्ति यत् मया उक्तम्।
18:22 ततः सः एवम् उक्त्वा तत्र स्थितानां अधिकारिणां एकः प्रहारं कृतवान्
येशुः हस्ततलेन उक्तवान्, त्वं महायाजकस्य उत्तरं ददासि
अतः?
18:23 येशुः तस्मै अवदत्, “यदि अहं दुष्टं उक्तवान् तर्हि दुष्टस्य साक्ष्यं ददातु
यदि साधु तर्हि त्वं किमर्थं मां प्रहरसि?
18:24 हन्नासः तं बद्धं महापुरोहितस्य कैफायाः समीपं प्रेषितवान्।
18:25 शिमोनः पत्रुसः स्थित्वा तप्तः अभवत्। तेन तम् अवोचन्।
किं त्वमपि तस्य शिष्येषु अन्यतमः न? सः तत् अङ्गीकृतवान्, अहं अस्मि इति च अवदत्
नहि।
१८:२६ महापुरोहितस्य दासानाम् एकः तस्य ज्ञातिः यस्य कर्णः
पत्रुसः छित्त्वा अवदत्, किं मया त्वां तेन सह उद्याने न दृष्टम्?
18:27 ततः पत्रुसः पुनः अङ्गीकृतवान्, तत्क्षणमेव कुक्कुटः गतः।
18:28 ततः ते येशुं कैफातः न्यायभवनं प्रति नीतवन्तः
शीघ्रम्u200c; ते स्वयम् न्यायभवनं न गतवन्तः, मा भूत्
दूषितं भवेत्; किन्तु ते निस्तारपर्वं खादितुम्।
18:29 तदा पिलातुः तेषां समीपं गत्वा अवदत्, यूयं किं आरोपं कुर्वन्ति
अस्य पुरुषस्य विरुद्धं?
18:30 ते तम् अवदन्, यदि सः दुष्टः न स्यात् तर्हि वयं करिष्यामः
तं त्वां न समर्पितवान्।
18:31 तदा पिलातुसः तान् अवदत्, यूयं तं गृहीत्वा यथानुसारं तस्य न्यायं कुरुत
विधि। यहूदिनः तम् अवदन्, “अस्माकं कृते स्थापनं न युक्तम्।”
कश्चित् पुरुषः मृत्युपर्यन्तं:
18:32 येन येशुना उक्तं वचनं पूर्णं भवेत्
किं मृत्युं सः म्रियते।
18:33 ततः पिलातुः पुनः न्यायभवनं प्रविश्य येशुं आहूय
अब्रवीत् किं त्वं यहूदीनां राजा असि?
18:34 येशुः तं प्रत्युवाच, त्वं स्वतः एव एतत् वदसि, परेषां वा कृतवान्
मम विषये त्वां कथयतु?
18:35 पिलातुसः अवदत्, “किं अहं यहूदी अस्मि? तव स्वराष्ट्रं मुख्यपुरोहितैः च
त्वां मयि समर्पितवान्, त्वया किं कृतम्?
18:36 येशुः प्रत्युवाच, मम राज्यम् अस्मात् संसारस्य नास्ति, यदि मम राज्यस्य स्यात्
अयं संसारः तर्हि मम भृत्याः युद्धं करिष्यन्ति यत् अहं न मोचयामि
यहूदिनां प्रति, किन्तु इदानीं मम राज्यम् इतः न अस्ति।
18:37 तदा पिलातुसः तं अवदत्, “किं त्वं राजा असि? येशुः प्रत्युवाच, .
अहं राजा इति वदसि। एतदर्थं अहं जातः, अस्य कारणात् च
अहं सत्यस्य साक्ष्यं दातुं जगति आगतः। प्रत्येकं
सत्यस्य मम वाणीं शृणोति।
18:38 पिलातुसः तं अवदत्, सत्यं किम्? इत्युक्त्वा च सः अगच्छत्
पुनः यहूदीनां समीपं गत्वा तान् अवदत्, “अहं तस्य दोषं न प्राप्नोमि।”
सर्वे।
18:39 किन्तु युष्माकं प्रथा अस्ति यत् अहं युष्माकं कृते एकं मुक्तं करिष्यामि
निस्तारपर्वः, अतः यूयं किं युष्माकं कृते राजानं मुञ्चामि
यहूदिनः ?
18:40 ततः पुनः सर्वे क्रन्दन्ति स्म, “न एषः पुरुषः, अपितु बरब्बा।” अधुना
बरब्बा लुटेरः आसीत्।