जॉन
17:1 येशुः एतत् वचनं उक्तवान्, स्वर्गं प्रति नेत्राणि उत्थाप्य अवदत्।
पिता, समयः आगतः; पुत्रस्य महिमां कुरु, येन तव पुत्रः अपि महिमाम् अकुर्वत्
त्वं: १.
17:2 यथा त्वया तस्मै सर्वमांसस्य उपरि शक्तिः दत्ता यत् सः शाश्वतं दातुम्
यावन्तः त्वया तस्मै दत्ताः तेभ्यः जीवनम्।
17:3 एतत् च अनन्तं जीवनं यत् ते त्वां एकमात्रं सत्यं परमेश्वरं ज्ञातुं शक्नुवन्ति।
येशुमसीहः च यः त्वया प्रेषितः।
17:4 अहं त्वां पृथिव्यां महिमाम् अकरोम्, यत् कार्यं त्वं समाप्तवान्
मम कृते दत्तवान्।
17:5 अधुना च पितः, महिमानेन स्वात्मना मां महिमामण्डय
यत् जगतः भवितुं पूर्वं मया त्वया सह आसीत्।
17:6 मया तव नाम तेभ्यः पुरुषेभ्यः प्रकटितं यत् त्वया मम कृते तेषां कृते दत्तम्
जगत्: तव ते आसन्, त्वं च तान् मां दत्तवान्; ते च तव पालितवन्तः
शब्दः।
17:7 इदानीं ते ज्ञातवन्तः यत् त्वया यत् किमपि मम कृते दत्तं तत् सर्वं तस्यैव अस्ति
त्वा ।
17:8 यतः त्वया यत् वचनं दत्तं तत् मया तेभ्यः दत्तम्। तेषां च अस्ति
तान् गृहीतवान्, अहं त्वत्तो निर्गतः इति निश्चयेन ज्ञातवान्, ते च
त्वं मां प्रेषितवान् इति विश्वासं कृतवान्।
17:9 अहं तेषां कृते प्रार्थयामि, अहं जगतः कृते न प्रार्थयामि, अपितु तव येषां कृते अस्ति तेषां कृते प्रार्थयामि
दत्तं मम; ते हि तव।
17:10 मम सर्वाणि तव, तव च मम सन्ति; अहं च तेषु महिमाम् अनुभवामि।
17:11 इदानीं च अहं जगति न पुनः, किन्तु एते लोके सन्ति, अहं च
भवतः समीपम् आगच्छतु। पवित्र पिता, ये त्वं स्वनाम्ना रक्षसि
दत्तवान् मम इव ते एकाः भवेयुः।
17:12 यदा अहं तेषां सह जगति आसम्, तदा अहं तान् तव नाम्ना रक्षितवान्, ये
त्वया मां दत्तं मया रक्षितं, तेषु कश्चन अपि नष्टः, किन्तु पुत्रः
विनाशः; यथा शास्त्रं सिद्धं भवेत्।
17:13 अधुना अहं भवतः समीपम् आगच्छामि; एतानि च लोके वदामि यत् ते
मम आनन्दः स्वयमेव पूर्णः भवेत्।
17:14 मया तेभ्यः तव वचनं दत्तम्; जगत् तान् द्वेष्टि यतः ते
न जगतः, यथा अहं संसारस्य नास्मि।
17:15 अहं न प्रार्थयामि यत् त्वं तान् संसारात् बहिः निष्कासयसि, किन्तु त्वं
स्कन्धं तान् दुष्टात् रक्षतु।
१७ - १६ - न ते संसारस्य यथा अहम् अपि न संसारस्य ।
17:17 तव सत्येन तान् पवित्रं कुरु, तव वचनं सत्यम्।
17:18 यथा त्वया मां जगति प्रेषितः, तथैव मया अपि तान् प्रेषिताः
जगत् ।
17:19 तेषां कृते अहं पवित्रं करोमि यत् ते अपि भवेयुः
सत्येन पवित्रं कृतम्।
17:20 एतेषां कृते अपि न प्रार्थयामि, किन्तु ये विश्वासं करिष्यन्ति तेषां कृते अपि प्रार्थयामि
तेषां वचनस्य माध्यमेन मां;
१७:२१ यथा ते सर्वे एकाः भवेयुः; यथा त्वं पिता मयि, अहं च त्वयि।
ते अपि अस्मासु एकाः भवेयुः, येन जगत् त्वां विश्वासं करोति
प्रेषितः मां।
17:22 त्वया यत् महिमा मम कृते दत्तं तत् मया तेभ्यः दत्तम्; यथा ते भवेयुः
एकः, यथा वयं एकाः स्मः।
17:23 अहं तेषु, त्वं च मयि, येन ते एकस्मिन् सिद्धाः भवेयुः; तथा
यथा जगत् ज्ञास्यति यत् त्वया मां प्रेषितः, तान् प्रेम्णा च यथा
त्वया मां प्रेम कृतम्।
17:24 पितः, ते अपि ये मया दत्ताः, ते अपि मया सह कुत्र भवन्तु इति इच्छामि
अहमस्मि; त्वया दत्तं मम महिमानं ते पश्यन्ति, त्वया कृते।”
जगतः स्थापनायाः पूर्वं मां प्रेम्णा कृतवान्।
17:25 हे धर्मात्मा पिता, जगत् त्वां न ज्ञातवान् अहं तु ज्ञातवान्
त्वां, एते च ज्ञातवन्तः यत् त्वया मां प्रेषितः।
17:26 मया च तेभ्यः तव नाम कथितं, वक्ष्यामि च, यत्...
यया प्रेम्णा मां प्रेम्णा तेषु भवतु, अहं च तेषु।