जॉन
16:1 एतानि मया युष्माकं प्रति उक्तं यत् यूयं न आक्षेपं प्राप्नुयुः।
16:2 ते युष्मान् सभागृहेभ्यः बहिः निष्कासयिष्यन्ति, आम्, समयः आगच्छति, यत्
यः कश्चित् युष्मान् हन्ति सः परमेश् वरस् य सेवां करोति इति मन्यते।
16:3 ते युष्माकं प्रति एतानि करिष्यन्ति, यतः ते न ज्ञातवन्तः
पिता, न अहं।
16:4 किन्तु एतानि मया युष्मान् कथितानि यत् यदा समयः आगमिष्यति तदा यूयं शक्नुथ
स्मर्यतां यत् मया भवद्भ्यः तानि कथितानि। एतानि च मया युष्मान् न उक्तम्
आदौ, यतः अहं भवद्भिः सह आसम्।
16:5 किन्तु अधुना अहं प्रेषितस्य समीपं गच्छामि। न च युष्माकं कश्चित् मां पृच्छति।
त्वं कुत्र गच्छसि ?
16:6 किन्तु मया युष्माकं प्रति एतानि उक्तं, तस्मात् युष्माकं दुःखं पूरितम्
हृदयम्u200c।
16:7 तथापि अहं युष्मान् सत्यं वदामि; अहं गच्छामि इति भवतः कृते युक्तम्
दूरम्, यतः यदि अहं न गच्छामि तर्हि सान्त्वनदाता युष्माकं समीपं न आगमिष्यति; किन्तु यदि
अहं गच्छामि, तं युष्माकं समीपं प्रेषयिष्यामि।
16:8 यदा च सः आगमिष्यति तदा सः पापस्य, पापस्य च जगत् भर्त्सयिष्यति
धर्मस्य, न्यायस्य च।
16:9 पापस्य विषये यतः ते मयि न विश्वसन्ति;
16:10 धर्मस्य विषये यतः अहं मम पितुः समीपं गच्छामि, यूयं मां पुनः न पश्यन्ति।
16:11 न्यायस्य यतः संसारराजकुमारस्य न्यायः भवति।
16:12 मम अद्यापि बहु किमपि वक्तव्यं वर्तते, किन्तु यूयं इदानीं तानि सहितुं न शक्नुथ।
16:13 तथापि यदा सः सत्यस्य आत्मा आगमिष्यति तदा सः भवन्तं मार्गदर्शनं करिष्यति
सर्वं सत्यं, यतः सः स्वयमेव न वदेत्; किन्तु यत्किमपि करिष्यति
शृणुत, तत् वक्ष्यति, सः युष्मान् भविष्यत्विषयान् प्रदर्शयिष्यति।
16:14 सः मम महिमा करिष्यति, यतः सः मम कृते प्राप्स्यति, तत् च दर्शयिष्यति
युष्मान् प्रति।
16:15 पितुः यत् किमपि अस्ति तत् सर्वं मम एव, अतः अहं अवदम् यत् सः
मम गृह्णाति, युष्मान् च प्रदर्शयिष्यति।
16:16 किञ्चित्कालं यावत् यूयं मां न द्रक्ष्यथ, पुनः किञ्चित्कालं यावत्
यूयं मां द्रक्ष्यथ यतः अहं पितुः समीपं गच्छामि।
16:17 ततः केचन तस्य शिष्याः परस्परं अवदन्, किम् एतत् सः
अस्मान् वदति, किञ्चित्कालं यावत् यूयं मां न द्रक्ष्यथ
किञ्चित्कालं यावत् यूयं मां द्रक्ष्यथ, यतः अहं पितुः समीपं गच्छामि?
16:18 ततः ते अवदन्, किम् एतत् कथयति यत् किञ्चित्कालं यावत्? वयम्u200c
किं वदति इति वक्तुं न शक्नोति।
16:19 येशुः ज्ञात्वा तं पृच्छितुम् इच्छुकाः इति, तान् अवदत्।
किं यूयं परस्परं पृच्छथ यत् मया उक्तं किञ्चित्कालं यूयं च
न मां द्रक्ष्यथ, पुनः किञ्चित्कालं यावत् यूयं मां द्रक्ष्यथ?
16:20 अहं युष्मान् सत्यं वदामि यत् यूयं रोदिष्यन्ति शोचयिष्यन्ति च, किन्तु...
जगत् आनन्दं प्राप्स्यथ, यूयं दुःखिताः भविष्यन्ति, किन्तु युष्माकं दुःखं भविष्यति
आनन्दरूपेण परिणतम्।
16:21 प्रसवकाले स्त्रियाः दुःखं भवति यतः तस्याः समयः आगतः।
किन्तु प्रसवमात्रेण सा पुनः न स्मरति
वेदना, हर्षेण यत् मनुष्यः जगति जायते।
16:22 अतः युष्माकं दुःखं वर्तते, किन्तु अहं भवन्तं पुनः द्रक्ष्यामि, भवतः च
हृदयं हर्षं करिष्यति, युष्माकं आनन्दं कोऽपि युष्मान् न हरति।”
16:23 तस्मिन् दिने च यूयं मां किमपि न पृच्छथ। सत्यं सत्यं युष्मान् वदामि।
यत्किमपि यूयं मम नाम्ना पितरं याचयथ, तत् भवद्भ्यः दास्यति।
16:24 अद्यावधि यूयं मम नाम्ना किमपि न याचितवन्तः, याचत, ततः प्राप्स्यथ।
यथा युष्माकं आनन्दः पूर्णः भवेत्।
16:25 एतानि मया युष्मान् सुभाषितैः उक्तानि, किन्तु कालः आगच्छति।
यदा अहं युष्मान् सुभाषितैः न वदामि, किन्तु युष्मान् दर्शयिष्यामि
स्पष्टतया पितुः।
16:26 तस्मिन् दिने यूयं मम नाम्ना याचयथ, अहं च युष्मान् न वदामि यत् अहं इच्छामि
भवतः कृते पितरं प्रार्थयन्तु।
16:27 यतः पिता स्वयम् युष्मान् प्रेम करोति, यतः यूयं मयि प्रेम्णा, अस् ति च
अहं ईश्वरतः बहिः आगतः इति विश्वासं कृतवान्।
16:28 अहं पितुः बहिः आगतः, जगति आगतः, पुनः अहं गच्छामि
जगत्, पितुः समीपं गच्छतु।
16:29 तस्य शिष्याः तं अवदन्, पश्य, इदानीं त्वं स्पष्टतया वदसि, वदसि च
न सुभाषितम्।
16:30 इदानीं वयं निश्चिन्ताः यत् त्वं सर्वं जानासि, तस्य किमपि आवश्यकता नास्ति
मनुष्यः त्वां पृच्छेत्, अनेन वयं विश्वसामः यत् त्वं परमेश्वरात् निर्गतः।
16:31 येशुः तान् अवदत् , “किं यूयं विश्u200dवासं कुर्वन्ति?
16:32 पश्यतु, सा समयः आगच्छति, अधुना आगता, यत् यूयं विकीर्णाः भविष्यथ।
प्रत्येकं मनुष्यः स्वस्य कृते, मां च त्यक्ष्यति, तथापि अहं न एकः अस्मि।
यतः पिता मया सह अस्ति।
16:33 एतानि मया युष्माकं प्रति उक्तं यत् मयि युष्माकं शान्तिः भवतु। इत्यस्मिन्u200c
जगतः युष्माकं क्लेशः भविष्यति, किन्तु हर्षं कुरुत। मम पार्श्वे अस्ति
संसारं जित्वा ।