जॉन
15:1 अहं सच्चिदानन्दः, मम पिता च कृषकः।
15:2 मयि या शाखाः फलं न ददाति, सः हरति, प्रत्येकं च
या शाखा फलं ददाति, सः तां शुद्धं करोति, येन सा अधिकाधिकं जनयति
फलं।
15:3 इदानीं मया युष्मान् प्रति उक्तेन वचनेन यूयं शुद्धाः अभवथ।
15:4 मयि तिष्ठतु, अहं च युष्माकं मध्ये। यथा शाखा स्वयमेव फलं दातुं न शक्नोति,
व्यतिरिक्तं लतायां तिष्ठति; न पुनः शक्नुथ, यावत् यूयं मयि न तिष्ठथ।”
15:5 अहं द्राक्षाफलः, यूयं शाखाः, यः मयि तिष्ठति, अहं च तस्मिन्।
सः बहु फलं जनयति, यतः मया विना यूयं किमपि कर्तुं न शक्नुथ।
15:6 यदि कश्चित् मयि न तिष्ठति तर्हि सः शाखा इव निक्षिप्तः भवति, शुष्कः च भवति।
मनुष्याः तान् सङ्गृह्य अग्नौ क्षिपन्ति, ते दग्धाः भवन्ति।
15:7 यदि यूयं मयि तिष्ठथ, मम वचनं च युष्मासु स्थास्यथ, तर्हि यूयं किं इच्छन्ति इति पृच्छथ।
युष्मान् च क्रियते।
15:8 अत्र मम पिता महिमामण्डितः यत् यूयं बहु फलं ददति। तथा यूयं भविष्यथ
मम शिष्याः।
15:9 यथा पिता मयि प्रेम कृतवान्, तथैव अहं युष्मान् प्रेम्णा कृतवान्, यूयं मम
स्नेहः।
15:10 यदि यूयं मम आज्ञां पालयथ तर्हि मम प्रेम्णि स्थास्यथ; यथा मम अपि अस्ति
मम पितुः आज्ञां पालितवान्, तस्य प्रेम्णि च तिष्ठतु।
15:11 एतानि मया युष्माकं प्रति उक्तं यत् मम आनन्दः युष्मासु तिष्ठेत्।
यथा च युष्माकं आनन्दः पूर्णः भवेत्।
15:12 एषः मम आज्ञा अस्ति यत् यूयं परस्परं प्रेम्णा यथा मया युष्माकं प्रेम कृतम्।
15:13 यस्मात् मनुष्यस्य स्वप्राणानां कृते स्वप्राणान् त्यजति, तस्मात् अधिकं प्रेम कश्चित् नास्ति
मित्राः।
15:14 यूयं मम मित्राणि यदि यूयं मया यत् आज्ञापितं तत् कुर्वन्ति।
15:15 इतः परं अहं युष्मान् दासाः न वदामि; दासः हि न जानाति यत् तस्य किम्
प्रभुः करोति, किन्तु अहं युष्मान् मित्राणि आहूतवान्; मम यत् किमपि अस्ति तत् सर्वं कृते
मम पितुः विषये श्रुत्वा मया युष्मान् ज्ञापितम्।
15:16 यूयं मां न चिनोषि, किन्तु अहं युष्मान् चिनोमि, युष्मान् च नियुक्तवान्
गत्वा फलं जनयेत्, तव फलं तिष्ठेत्: तत्
यत्किमपि यूयं मम नाम्ना पितरं याचयथ, तत् भवद्भ्यः दास्यति।
15:17 एतानि अहं युष्मान् आज्ञापयामि यत् यूयं परस्परं प्रेम करोतु।
15:18 यदि जगत् युष्मान् द्वेष्टि तर्हि युष्माकं द्वेष्टि पूर्वं मां द्वेष्टि इति यूयं जानथ।
15:19 यदि यूयं जगतः स्युः तर्हि जगत् स्वस्य प्रेम्णः स्यात् किन्तु यूयं यतः
संसारस्य न सन्ति, किन्तु मया युष्मान् संसारात् बहिः चितवन्तः, अतः
जगत् त्वां द्वेष्टि।
15:20 मया युष्मान् यत् वचनं उक्तं तत् स्मर्यताम्, दासः तस्मात् अधिकः नास्ति
तस्य प्रभुः । यदि ते मां पीडयन्ति तर्हि युष्मान् अपि पीडयिष्यन्ति; यदि
ते मम वचनं पालितवन्तः, ते भवतः अपि वचनं पालिष्यन्ति।
15:21 किन्तु एतानि सर्वाणि मम नामनिमित्तं युष्मान् करिष्यन्ति यतः
ते तं न जानन्ति यः मां प्रेषितवान्।
15:22 यदि अहं आगत्य तान् न वदिष्यामि स्म तर्हि तेषां पापं न स्यात्, किन्तु इदानीं
तेषां पापस्य वस्त्रं नास्ति।
15:23 यः मां द्वेष्टि सः मम पितरम् अपि द्वेष्टि।
15:24 यदि अहं तेषु तेषु कार्याणि न कृतवान् स्यात् यत् अन्यः कोऽपि न कृतवान् तर्हि ते
पापं न आसीत्, किन्तु इदानीं तौ मां मम च दृष्टवन्तौ, द्वेष्टौ च
पिता।
15:25 किन्तु एतत् भवति यत् वचनं सिद्धं भवेत्
लिखितं स्वनियमे, ते मां अकारणं द्वेष्टि।
15:26 यदा तु सान्त्वना आगमिष्यति, यं अहं युष्माकं समीपं प्रेषयिष्यामि
पिता, सत्यस्य आत्मा अपि पित्राद् निर्गच्छति सः
मम विषये साक्ष्यं दास्यति।
15:27 यूयं च साक्ष्यं दास्यथ यतः यूयं मया सह 15:27 तः
आरंभ।