जॉन
14:1 युष्माकं हृदयं मा व्याकुलं भवतु, यूयं परमेश्वरे विश्वासं कुर्वन्ति, मयि अपि विश्वासं कुर्वन्ति।
१४:२ मम पितुः गृहे बहवः भवनानि सन्ति, यदि न स्यात् तर्हि मम स्यात्
उक्तवान् भवद्भ्यः। अहं भवतः कृते स्थानं सज्जीकर्तुं गच्छामि।
14:3 यदि अहं गत्वा भवतः कृते स्थानं सज्जीकरोमि तर्हि अहं पुनः आगत्य गृह्णामि
त्वं मम कृते; यथा अहं यत्र अस्मि तत्र यूयं अपि भवन्तु।
14:4 अहं कुत्र गच्छामि, मार्गं च भवन्तः जानन्ति।
14:5 थोमसः तं अवदत्, “प्रभो, वयं न जानीमः यत् त्वं कुत्र गच्छसि। कथं च
वयं मार्गं जानीमः?
14:6 येशुः तं अवदत्, “अहं मार्गः, सत्यं, जीवनं च अस्मि, कोऽपि न
पितुः समीपम् आगच्छति, किन्तु मया।
14:7 यदि यूयं मां ज्ञातवन्तः स्यात् तर्हि मम पितरं अपि ज्ञातव्यं स्यात्
इतः परं यूयं तं ज्ञात्वा दृष्टवन्तः।
14:8 फिलिपः तम् अवदत्, हे प्रभो, अस्मान् पितरं दर्शयतु, अस्माकं कृते पर्याप्तम्।
14:9 येशुः तम् अवदत् , “किं अहं भवता सह एतावत्कालं यावत् अभवम्, तथापि अस् ति
त्वं मां न जानासि, फिलिप्? यः मां दृष्टवान् सः पितरं दृष्टवान्;
तर्हि कथं वदसि पितरं दर्शयतु इति?
14:10 किं त्वं न विश्वससि यत् अहं पित्रे अस्मि, पिता च मयि? the
अहं युष्मान् प्रति वदामि वचनं स्वतः न वदामि, किन्तु पिता यत्
मयि निवसति, कार्याणि करोति।
14:11 विश्वासं कुरु यत् अहं पित्रे अस्मि, पिता च मयि, अन्यथा
कार्याणां कृते एव मां विश्वासयतु।
14:12 अहं युष्मान् सत्यं वदामि, यः मयि विश्वासं करोति सः कार्याणि यत्...
अहं करोमि सः अपि करिष्यति; एतेभ्यः अपि महत्तराणि कार्याणि करिष्यति; यतः
अहं पितुः समीपं गच्छामि।
14:13 यत्किमपि यूयं मम नाम्ना याचयथ, तत् अहं करिष्यामि, तत् पिता
पुत्रे महिमा भवतु।
14:14 यदि यूयं मम नाम्ना किमपि याचन्ते तर्हि अहं तत् करिष्यामि।
14:15 यदि भवान् मां प्रेम करोति तर्हि मम आज्ञां पालयतु।
14:16 अहं पितरं प्रार्थयिष्यामि, सः भवद्भ्यः अन्यं सान्त्वनां दास्यति।
यथा सः युष्माभिः सह सदा स्थास्यति;
१४:१७ सत्यस्य आत्मा अपि; यं जगत् ग्रहीतुं न शक्नोति, यतः सः
तं न पश्यति, न च जानाति, यूयं तु तं जानीथ; सः हि निवसति
त्वया सह, त्वयि च भविष्यति।
14:18 अहं भवन्तं निराशं न त्यक्ष्यामि, अहं भवतः समीपम् आगमिष्यामि।
14:19 किञ्चित्कालं यावत् जगत् मां पुनः न पश्यति। किन्तु यूयं मां पश्यन्ति।
यतः अहं जीवामि, यूयं अपि जीविष्यथ।
14:20 तस्मिन् दिने यूयं ज्ञास्यथ यत् अहं मम पित्रे अस्मि, यूयं मयि, अहं च
त्वम्u200c।
14:21 यः मम आज्ञाः धारयति, तानि च पालयति, सः एव मयि प्रेम करोति।
यः मां प्रेम करोति सः मम पितुः प्रियः भविष्यति, अहं च तं प्रेम करिष्यामि।
तस्मै च प्रकटयिष्यामि।
14:22 यहूदाः तं न इस्करियोतम् अवदत्, भगवन्, कथं त्वं इच्छसि
अस्मान् प्रति प्रकटय, न तु जगति?
14:23 येशुः तस्मै अवदत्, “यदि कश्चित् मां प्रेम करोति तर्हि सः मम पालयिष्यति
वचनानि, मम पिता तं प्रेम करिष्यति, वयं च तस्य समीपं आगत्य निर्मास्यामः
तस्य समीपे अस्माकं निवासः।
14:24 यः मयि न प्रेम करोति सः मम वचनं न पालयति, यूयं यत् वचनं शृण्वथ
न मम, किन्तु पितुः यः मां प्रेषितवान्।
14:25 मया युष्माकं समीपे स्थित्वा एतानि वचनानि उक्ताः।
14:26 किन्तु सान्त्वनदाता यः पवित्रात्मा यं पिता प्रेषयिष्यति
मम नाम, सः भवद्भ्यः सर्वं उपदिशति, सर्वं च भवतः समीपं आनयिष्यति
मया युष्मान् यत् किमपि उक्तं तत् स्मरणं कुरुत।
14:27 अहं भवद्भ्यः शान्तिं त्यजामि, मम शान्तिं भवद्भ्यः ददामि, न तु जगतः इव
ददाति, अहं भवद्भ्यः ददामि। मा तव हृदयं व्याकुलं मा भूत्
भयम् भव ।
14:28 यूयं श्रुतवन्तः यत् मया युष्मान् उक्तं यत् अहं गत्वा पुनः युष्माकं समीपम् आगच्छामि।
यदि यूयं मां प्रेम्णा भवथ, तर्हि यूयं हर्षिताः भवेयुः, यतः अहं पितुः समीपं गच्छामि इति उक्तवान्।
यतः मम पिता मम अपेक्षया महत्तरः अस्ति।
14:29 इदानीं च मया युष्मान् कथितं यत् यदा तत् सम्भवति
गच्छन्तु, यूयं विश्वासं कुर्वन्तु।
14:30 इतः परं भवद्भिः सह बहु न वदिष्यामि संसारराजकुमारस्य कृते
आगच्छति, मयि किमपि नास्ति।
14:31 किन्तु जगत् ज्ञास्यति यत् अहं पितरं प्रेम करोमि। पितृत्वेन च
आज्ञां दत्तवान्, तथापि अहं करोमि। उत्तिष्ठ, इतः गच्छामः।