जॉन
13:1 ततः निस्तारपर्वतः पूर्वं येशुः ज्ञातवान् यत् तस्य समयः अस्ति
आगच्छतु यत् सः अस्मात् संसारात् बहिः पितुः समीपं गच्छेत्
स्वस्य ये जगति आसन्, तान् प्रेम्णा अन्त्यपर्यन्तं प्रेम्णा अकरोत्।
13:2 भोजनं समाप्तं कृत्वा पिशाचः यहूदास्य हृदयं स्थापयति स्म
शिमोनस्य पुत्रः इस्करियोतः तं द्रोहं कर्तुं;
13:3 येशुः ज्ञात्वा यत् पिता सर्वं स्वहस्ते दत्तवान्, तथा च
सः परमेश् वरात् आगत्य परमेश् वरस् य समीपं गतः;
13:4 सः भोजनात् उत्थाय स्ववस्त्राणि विन्यसेत्। तौलिकां च गृहीतवान्, .
आत्मानं च मेखला कृतवान्।
13:5 तदनन्तरं सः कुण्डे जलं पातयित्वा प्रक्षालितुं प्रवृत्तः
शिष्याणां पादौ, येन तौल्येन सः आसीत्, तत् मार्जयितुं च
मेखितम् ।
13:6 ततः सः सिमोनपत्रुसस्य समीपम् आगत्य पत्रुसः तं अवदत्, “प्रभो, त्वं करोषि।”
मम पादौ प्रक्षाल्य?
13:7 येशुः तम् अवदत् , “अहं यत् करोमि तत् त्वं इदानीं न जानासि; किन्तु
त्वं इतः परं ज्ञास्यसि।
13:8 पत्रुसः तं अवदत्, त्वं मम पादौ कदापि न प्रक्षालसि। येशुः तं प्रत्युवाच, .
यदि अहं त्वां न प्रक्षालयामि तर्हि तव मया सह भागः नास्ति।
13:9 सिमोन पत्रुसः तं अवदत्, हे प्रभो, न केवलं मम पादौ, अपितु मम हस्तौ अपि
मम शिरः च।
13:10 येशुः तं अवदत्, “प्रक्षालितस्य पादप्रक्षालनस्य आवश्यकता नास्ति।
किन्तु सर्व्वशुद्धः, यूयं शुद्धाः, किन्तु सर्वे न।
13:11 सः हि जानाति स्म यत् केन तं द्रोहं कर्तव्यम्; अतः सः अवदत्, यूयं सर्वे न सन्ति
स्वच्छम्u200c।
13:12 ततः सः तेषां पादौ प्रक्षाल्य स्ववस्त्राणि गृहीत्वा आसीत्
पुनः प्रस्थाय सः तान् अवदत् , “किं यूयं जानथ यत् मया युष् माकं प्रति किं कृतम्?
13:13 यूयं मां गुरुं प्रभुं च वदथ, साधु च वदथ। तथा हि अहम्।
13:14 यदि अहं भवतः प्रभुः गुरुः च भवतः पादौ प्रक्षालितवान्; यूयं अपि कर्तव्यम्
परस्परं पादौ प्रक्षाल्यताम्।
13:15 मया युष्माकं उदाहरणं दत्तं यत् यूयं यथा मया कृतं तथा कुर्वन्तु
त्वम्u200c।
13:16 सत्यं सत्यं युष्मान् वदामि, दासः तस्यास्मात् महत्तरः नास्ति
विधाता; न च प्रेषितः प्रेषितः अधिकः।
13:17 यदि यूयं एतानि वस्तूनि जानन्ति तर्हि यदि एतानि कर्माणि कुर्वन्ति तर्हि भवन्तः सुखिनः।
13:18 अहं युष्मान् सर्वान् न वदामि, अहं जानामि यत् मया कः चितः, किन्तु यत्...
शास्त्रं पूर्णं भवतु, यः मया सह रोटिकां खादति सः उत्थापितवान्
मम विरुद्धं तस्य पार्ष्णिः।
13:19 इदानीं तस्य आगमनात् पूर्वं युष्मान् वदामि यत् यदा एतत् घटितं तदा यूयं शक्नुथ
अहमेव सः इति विश्वासयतु।
13:20 अहं युष्मान् सत्यं वदामि, यः कञ्चित् अहं प्रेषयामि, सः गृह्णाति
मां गृह्णाति; यः मां गृह्णाति सः मां प्रेषयन्तं गृह्णाति।
13:21 यदा येशुः एवम् उक्तवान् तदा सः आत्मायां व्याकुलः भूत्वा साक्ष्यं दत्तवान्, ततः...
उवाच, युष्मान् सत्यं वदामि यत् युष्माकं कश्चित् मां द्रोहं करिष्यति।
13:22 ततः शिष्याः परस्परं पश्यन्तः कस्य विषये सः कथयति इति शङ्किताः।
13:23 येशुना तस्य वक्षःस्थले एकः शिष्यः अवलम्ब्य आसीत्, यस्मै येशुः
प्रियः ।
13:24 शिमोन पत्रुसः तम् इशारितवान् यत् सः पृच्छतु यत् एतत् कस्य भवेत्
यस्य सः उक्तवान् इति भवतु।
13:25 तदा सः येशुना वक्षसि शयानः तम् अवदत् , “प्रभो, कोऽस्ति?”
13:26 येशुः प्रत्युवाच, यस्मै अहं मज्जितः सन् सोपं दास्यामि
इदम्u200c। सः सोपं मज्जयित्वा यहूदा इस्करियोतीं दत्तवान्, यः...
सिमोनस्य पुत्रः।
13:27 ततः परं शैतानः तस्मिन् प्रविष्टवान्। तदा येशुः तम् अवदत् , “तत्।”
त्वं करोषि, शीघ्रं कुरु।
13:28 मेजस्य समीपे कोऽपि न जानाति स्म यत् सः किमर्थम् एतत् उक्तवान्।
13:29 तेषु केचन येशुना उक्तं इति चिन्तयन्ति स्म, यतः यहूदाः पुटं धारयति स्म
तस्मै कथयतु, “उत्सवस्य विरुद्धं यत् अस्माकं आवश्यकता वर्तते तानि क्रीणीत। वा,
दरिद्रेभ्यः किमपि दातव्यमिति।
13:30 ततः सः सोपं प्राप्य तत्क्षणमेव बहिः गतः, ततः रात्रौ अभवत्।
13:31 अतः सः बहिः गतः तदा यीशुः अवदत्, “अधुना मनुष्यपुत्रः अस्ति।”
महिमा भवति, तस्मिन् परमेश्वरः महिमा भवति।
13:32 यदि तस्मिन् परमेश्वरस्य महिमा भवति तर्हि परमेश्वरः अपि तस्य महिमाम् आत्मनः मध्ये करिष्यति, तथा च
सद्यः तस्य महिमा करिष्यति।
13:33 बालकाः, तथापि किञ्चित्कालं यावत् अहं भवद्भिः सह अस्मि । यूयं मां अन्वेषयिष्यथ: च
यथा मया यहूदिभ्यः उक्तं यत् अहं यत्र गच्छामि, तत्र यूयं आगन्तुं न शक्नुथ। अतः इदानीं अहं वदामि
त्वम्u200c।
13:34 अहं युष्मान् नूतना आज्ञां ददामि यत् यूयं परस्परं प्रेम करोतु। यथा मम
युष्मान् अपि परस्परं प्रेम्णा युष्मान् प्रेम्णा।
13:35 एतेन सर्वे जनाः ज्ञास्यन्ति यत् यूयं मम शिष्याः सन्ति, यदि युष्माकं प्रेम्णः अस्ति
अन्यस्मै ।
13:36 शिमोनः पत्रुसः तं अवदत्, “प्रभो, त्वं कुत्र गच्छसि? येशुः तं प्रत्युवाच, .
यत्र अहं गच्छामि, तत्र त्वं इदानीं मां अनुसर्तुं न शक्नोषि; त्वं तु मां अनुसृत्य गमिष्यसि
तदनन्तरम्।
13:37 पत्रुसः तं अवदत्, “प्रभो, अहं किमर्थं त्वां अनुसरणं कर्तुं न शक्नोमि? अहं शयनं करिष्यामि
मम प्राणाः तव कृते।
13:38 येशुः तस्मै अवदत्, “किं त्वं मम कृते स्वप्राणान् समर्पयिष्यसि? सत्यमेव, २.
सत्यं वदामि, यावत् त्वं न नकारयसि तावत् कुक्कुटः न कनयिष्यति
मां त्रिवारं।