जॉन
12:1 ततः षड्दिनानि पूर्वं येशुः बेथानीनगरम् आगतः, यत्र लाजरः
आसीत्, यः मृतः आसीत्, यं सः मृतात् उत्थापितवान्।
12:2 तत्र ते तस्मै भोजनं कृतवन्तः; मार्था च सेवां कृतवती, किन्तु लाजरः एकः आसीत्
ये तस्य सह मेजस्य समीपे उपविष्टाः आसन्।
12:3 ततः मरियमः एकं पौण्डं शूलमञ्जनं गृहीतवान्, अतीव महत्, च...
येशुः पादौ अभिषिच्य तस्याः केशैः तस्य पादौ मार्जयति स्म, तथा च
गृहं लेपस्य गन्धेन पूरितम् आसीत्।
12:4 ततः तस्य एकः शिष्यः शिमोनस्य पुत्रः यहूदा इस्करियोती अवदत्, यः...
तं द्रोहं कुर्यात्, २.
12:5 किमर्थं न एतत् लेपं त्रिशतं पेन्सं विक्रीतवान्, दत्तं च
निर्धनः?
12:6 एतत् सः अवदत्, न तु सः दीनानां परिचर्याम् करोति इति; किन्तु यतः सः क
चोरः, पुटं च धारयति स्म, तस्मिन् यत् स्थापितं तत् वहति स्म।
12:7 तदा यीशुः अवदत्, “तस्याः त्यजतु, मम अन्त्येष्टिदिनस्य विरुद्धं सा अस्ति।”
एतत् धारितवान्।
12:8 दरिद्राः युष्माभिः सह सर्वदा सन्ति; किन्तु मां भवद्भिः सर्वदा न।
12:9 अतः यहूदीनां बहवः जनाः तस्य तत्र अस्ति इति ज्ञात्वा आगतवन्तः
न केवलं येशुना कृते, किन्तु ते लाजरं अपि द्रष्टुं शक्नुवन्ति, यम् सः
मृतात् उत्थापितः आसीत् ।
12:10 किन्तु मुख्ययाजकाः लाजरं अपि स्थापयितुं विचारं कृतवन्तः
मृत्यु;
12:11 यतः तस्य कारणात् बहवः यहूदिनः गत्वा विश्वासं कृतवन्तः
येशुना विषये।
12:12 परदिने भोज्यम् आगताः बहवः जनाः श्रुत्वा
येशुः यरुशलेमनगरम् आगच्छति इति।
12:13 तालवृक्षाणां शाखाः गृहीत्वा तं मिलितुं निर्गत्य क्रन्दितवान्।
होसन्ना - धन्यः इस्राएलस्य राजा यः केनाम्ना आगच्छति
विधाता।
12:14 येशुः एकं गदं प्राप्य तस्मिन् उपविष्टवान्। यथा लिखितम्, २.
12:15 मा भैषी सियोनपुत्री, पश्य तव राजा गदस्य उपरि उपविश्य आगच्छति
कोल्ट् ।
12:16 तस्य शिष्याः प्रथमं एतानि न अवगच्छन्, किन्तु येशुः यदा अवगच्छन्
महिमा प्राप्तवान्, ततः तान् स्मरति स्म यत् एतानि वस्तूनि लिखितानि
तस्य कृते एतानि कृतानि इति च।
12:17 यदा सः लाजरं स्वस्य बहिः आहूतवान् तदा तस्य समीपे ये जनाः आसन्
चिता, मृतात् उत्थापितवान्, नग्नः अभिलेखः।
12:18 अतः जनाः तं मिलितवन्तः यतः ते तस्य अस्ति इति श्रुतवन्तः
कृत्वा एतत् चमत्कारम्।
12:19 ततः फरीसिनः परस्परं अवदन्, यूयं कथं यूयं ज्ञात्वा
प्रबलं न किमपि? पश्य, तस्य पश्चात् जगत् गतः।
12:20 तेषु केचन यवनाः आसन् ये 12:20 तत्र पूजां कर्तुं आगतवन्तः
सग्धि:
12:21 तदा सः फिलिप्पुसः समीपम् आगतः, यः गालीलदेशस्य बेत्सैदानगरस्य आसीत्।
तम् इष्टवान्, “भगवन्, वयं येशुं द्रक्ष्यामः।”
12:22 फिलिपः आगत्य आन्द्रियाः कथयति, पुनः अन्द्रियाः फिलिप् च कथयन्ति
येशुः।
12:23 येशुः तान् अवदत् , “मनुष् यपुत्रस्य समयः आगतः।”
महिमा भवितव्यम्।
12:24 सत्यं सत्यं युष्मान् वदामि, यावत् गोधूमस्य धान्यं न पतति
भूमौ म्रियते, सः एकः एव तिष्ठति, किन्तु यदि म्रियते तर्हि बहु प्रजायते
फलं।
12:25 यः स्वप्राणान् प्रेम्णा पश्यति सः तत् नष्टं करिष्यति; यः च स्वप्राणान् द्वेष्टि
अयं संसारः तत् अनन्तजीवनं यावत् धारयिष्यति।
12:26 यदि कश्चित् मां सेवते तर्हि मम अनुसरणं करोतु; यत्र च अहम् अस्मि तत्र अपि भविष्यति
मम दासः भवतु, यदि कश्चित् मां सेवते तर्हि मम पिता तस्य आदरं करिष्यति।
12:27 इदानीं मम आत्मा व्याकुलः अस्ति; किं च वक्ष्यामि? तात, अस्मात् मां त्राहि
प्रहरः, किन्तु अत एव अहम् अद्य प्रहरम् आगतः।
12:28 पितः, तव नाम महिमा कुरु। अथ स्वर्गात् वाणी आगता, “अहम्” इति
उभौ तस्य महिमाम् अकरोत्, पुनः तस्य महिमां करिष्यतः।
12:29 तत्र स्थिताः जनाः श्रुत्वा तत् उक्तवन्तः
thundered: अन्ये अवदन्, एकः दूतः तं उक्तवान्।
12:30 येशुः प्रत्युवाच, एषः वाणी मम कारणात् न, अपितु भवतः कृते आगतः
साकेस् ।
12:31 इदानीं संसारस्य न्यायः अस्ति, इदानीं संसारस्य राजकुमारः भविष्यति
बहिः क्षिप्तम्।
12:32 अहं च यदि पृथिव्याः उत्थापितः अस्मि तर्हि सर्वान् जनान् मम समीपं आकर्षयिष्यामि।
१२ - ३३ - इदम् उक्तवान् सः किं मृत्युः म्रियते इति सूचयन् ।
12:34 जनाः तस्मै प्रत्युवाच, वयं व्यवस्थातः श्रुतवन्तः यत् ख्रीष्टः
सदा तिष्ठति, कथं च वदसि, मनुष्यपुत्रः उत्थापितः भवितुमर्हति?
कः अयं मनुष्यपुत्रः?
12:35 तदा येशुः तान् अवदत् , “किञ्चित् कालं यावत् प्रकाशः युष् माभिः सह वर्तते।
प्रकाशं प्राप्य चरन्तु, मा भूत् अन्धकारः न आगमिष्यति, यतः यः
अन्धकारे चरति न जानाति कुत्र गच्छति।
12:36 यदा युष्माकं प्रकाशः अस्ति तावत् प्रकाशे विश्वासं कुरुत, येन यूयं बालकाः भवेयुः
प्रकाशस्य । एतानि वचनानि येशुः उक्तवान्, प्रस्थितः, निगूढः च अभवत्
तेभ्यः ।
12:37 किन्तु सः तेषां पुरतः एतावत् चमत्कारं कृतवान् तथापि ते विश्वासं कृतवन्तः
न तस्य उपरि : १.
12:38 यत् यशायाहभविष्यद्वादिना वचनं सिद्धं भवेत्, यत् सः
उक्तवान् हे भगवन्, अस्माकं वृत्तान्तः केन विश्वासः कृतः? यस्य च बाहुः
प्रभुः प्रकाशितः?
12:39 अतः ते विश्वासं कर्तुं न शक्तवन्तः यतः यशायाहः पुनः उक्तवान्।
12:40 तेषां नेत्राणि अन्धं कृत्वा हृदयं कठोरं कृतवान्; तेषां कर्तव्यमिति
न चक्षुषा पश्यन्ति, न च हृदयेन अवगच्छन्ति, भवन्तु
परिवर्तितः, अहं तान् चिकित्सां कर्तव्यः।
12:41 यशायाहः स्वस्य महिमाम् दृष्ट्वा तस्य विषये उक्तवान्।
12:42 तथापि मुख्यशासकेषु बहवः तस्मिन् विश्वासं कृतवन्तः। किन्तु
फरीसीनां कारणात् ते तं न स्वीकृतवन्तः, मा भूत्
सभागृहात् बहिः स्थापिताः।
12:43 यतः ते परमेश् वरस् य स्तुतिस् य अपेक्षया मनुष्याणां स्तुतिम् अधिकं प्रीयन्ते स्म।
12:44 येशुः क्रन्दन् अवदत्, “यः मयि विश्वासं करोति सः मयि विश्वासं न करोति, किन्तु
यस्मिन् मां प्रेषितवान् तस्य उपरि।
12:45 यः मां पश्यति सः मां प्रेषयन्तं पश्यति।
12:46 अहं जगति प्रकाशः आगतः यत् यः कश्चित् मयि विश्वासं करोति सः भवेत्
न तमसि तिष्ठन्ति।
12:47 यदि कश्चित् मम वचनं श्रुत्वा न विश्वसिति तर्हि अहं तस्य न्यायं न करोमि, यतः अहं
न तु जगतः न्यायं कर्तुं, अपितु जगतः उद्धाराय आगतवान्।
12:48 यः मां तिरस्कुर्वति, मम वचनं न गृह्णाति, तस्य न्यायाधीशः अस्ति
him: मया उक्तं वचनं स एव अन्तिमे तस्य न्यायं करिष्यति
दिनं।
12:49 अहं हि आत्मनः विषये न उक्तवान्; किन्तु यः पिता मां प्रेषितवान्, सः एव दत्तवान्
मम आज्ञा, किं वक्तव्यं किं वक्तव्यं च।
12:50 अहं जानामि यत् तस्य आज्ञा अनन्तजीवनम् अस्ति
अतः यथा पिता मां उक्तवान्, तथैव अहं वदामि।