जॉन
11:1 मरियमनगरस्य बेथानीनगरस्य लाजरनामकः कश्चन पुरुषः रोगी आसीत्
तस्याः भगिनी मार्था च।
११:२ (सा मरियमः भगवन्तं लेपनेन अभिषिक्तवती, तस्य मार्जनं च कृतवती
पादौ केशैः सह यस्य भ्राता लाजरः रोगी आसीत्।)
11:3 तस्मात् तस्य भगिन्यः तस्मै प्रेषितवन्तः, हे भगवन्, पश्य, यः त्वं
प्रेम्णः रोगी अस्ति।
11:4 येशुः तत् श्रुत्वा अवदत्, “एषः व्याधिः मृत्युपर्यन्तं न, किन्तु
ईश्वरस्य महिमा, येन परमेश्वरस्य पुत्रस्य महिमा भवति।
11:5 येशुः मार्थां तस्याः भगिनीं लाजरं च प्रेम्णा पश्यति स्म।
11:6 ततः सः रोगी इति श्रुत्वा द्वौ दिवसौ अद्यापि स्थितवान्
यत्र सः आसीत् ।
11:7 ततः परं सः स्वशिष्यान् अवदत्, “पुनः यहूदियादेशं गच्छामः।”
11:8 तस्य शिष्याः तम् अवदन्, हे गुरु, अधुना यहूदिनः शिलापातं कर्तुम् इच्छन्ति स्म
त्वां; पुनः तत्र गच्छसि वा?
11:9 येशुः अवदत्, “किं दिने द्वादशघण्टाः न भवन्ति? यदि कश्चित् पुरुषः चरति
दिने सः संसारस्य प्रकाशं दृष्ट्वा न स्तब्धः भवति।
11:10 किन्तु यदि कश्चित् रात्रौ गच्छति तर्हि सः ठोकरं खादति यतः प्रकाशः नास्ति
तस्मिन् ।
11:11 एतानि उक्तवान् ततः परं तान् अवदत्, अस्माकं मित्र
लाजरः निद्रां करोति; किन्तु अहं तं निद्राद् जागृत्य गच्छामि।
11:12 तदा तस्य शिष्याः अवदन्, भगवन्, यदि सः निद्रां करोति तर्हि सः कुशलः भविष्यति।
11:13 तथापि यीशुः तस्य मृत्युविषये उक्तवान्, किन्तु ते मन्यन्ते यत् सः उक्तवान्
निद्रायां विश्रामग्रहणम् ।
11:14 तदा यीशुः तान् स्पष्टतया अवदत्, “लाजरः मृतः अस्ति।”
11:15 अहं च युष्माकं कृते प्रसन्नः अस्मि यत् अहं तत्र नासीत्, यथा भवन्तः शक्नुवन्ति
विश्वसितु; तथापि वयं तस्य समीपं गच्छामः।
11:16 तदा थोमसः दिदिमसः स्वशिष्यान् अवदत्, “अस्तु
वयम् अपि गच्छामः, येन वयं तस्य सह मृताः भवेम।”
11:17 ततः येशुः आगत्य सः चतुर्दिनानि चितायां शयितः इति दृष्टवान्
पूर्वमेव।
11:18 बेथानी यरुशलेमस्य समीपे पञ्चदशदूरे आसीत्।
11:19 ततः परं बहवः यहूदिनः मार्था-मरियमयोः समीपं तान् सान्त्वयितुं आगतवन्तः
तेषां भ्राता।
11:20 ततः मार्था येशुना आगमनं श्रुत्वा एव गत्वा मिलितवती
him: किन्तु मरियमः गृहे निश्चलतया उपविष्टवान्।
11:21 तदा मार्था येशुं अवदत्, हे प्रभो, यदि त्वम् अत्र आसीत्, मम भ्राता
न मृतः आसीत् ।
11:22 किन्तु अहं जानामि यत् इदानीं अपि त्वं यत् किमपि ईश्वरं याचयसि तत् ईश्वरः इच्छति
त्वां ददातु।
11:23 येशुः तां अवदत् , “तव भ्राता पुनरुत्थापितः भविष्यति।”
11:24 मार्था तम् अवदत्, अहं जानामि यत् सः पुनः उत्थापयिष्यति
अन्तिमे दिने पुनरुत्थानम्।
11:25 येशुः तां अवदत्, अहं पुनरुत्थानम् जीवनं च अस्मि
सः मृतः अपि मयि विश्वासं करोति, तथापि सः जीविष्यति।
11:26 यः च मयि जीवति विश्वासं करोति सः कदापि न म्रियते। त्वं विश्वासं करोषि
अयम्u200c?
11:27 सा तं अवदत्, आम्, प्रभु, अहं विश्वसिमि यत् त्वं ख्रीष्टः, यः...
ईश्वरस्य पुत्रः, यः जगति आगन्तुं अर्हति।
11:28 इत्युक्त्वा सा गत्वा स्वभगिनीं मरियमम् आहूतवती
गुप्तरूपेण वदन् गुरुः आगत्य त्वां आह्वयति।
11:29 तत् श्रुत्वा सा शीघ्रं उत्थाय तस्य समीपम् आगता।
11:30 येशुः अद्यापि नगरं न आगतः, किन्तु तस्मिन् स्थाने आसीत् यत्र
मार्था तं मिलितवती।
11:31 तदा ये यहूदिनः तया सह गृहे आसन्, तां सान्त्वयन्तः च
ते मरियमं दृष्टवन्तः यत् सा त्वरया उत्थाय बहिः गता, तस्याः अनुसरणं कृतवती।
सा तत्र रोदनार्थं चिताम् गच्छति।
11:32 ततः मरियमः यत्र येशुः आसीत् तत्र आगत्य तं दृष्टवती तदा सा 11:32 समये पतिता
तस्य पादौ तं कथयन् प्रभो यदि त्वम् अत्र आसीत् तर्हि मम भ्राता आसीत्
न मृतः।
11:33 तदा येशुः तां रोदनं दृष्टवान्, यहूदिनः अपि रोदनं कुर्वन्तः
तया सह आगत्य सः आत्मायां निःश्वसन् व्याकुलः च अभवत्।
11:34 ततः उक्तवान्, यूयं तं कुत्र निधाय? ते तं अवदन् प्रभो आगच्छतु च
पश्यतु।
११:३५ येशुः रोदिति स्म ।
11:36 तदा यहूदिनः अवदन्, पश्यन्तु सः तं कथं प्रेम्णा पश्यति स्म!
11:37 तेषु केचन अवदन्, किं न शक्नोति अयं मनुष्यः यः नेत्राणि उद्घाटितवान्
अन्धाः, अस्य पुरुषस्य अपि मृत्युः न भवेत् इति कारणं कृतवन्तः?
11:38 ततः यीशुः पुनः स्वतः निःश्वसन् चिताम् आगतः। इति क
गुहा, तस्य उपरि एकः शिला आसीत्।
11:39 येशुः अवदत्, यूयं शिलाम् अपहरथ। मार्था, तस्य भगिनी यत् आसीत्
मृतः तम् अवदत्, हे प्रभो, एतस्मिन् समये सः दुर्गन्धितः अस्ति, यतः सः अभवत्
मृतः चतुर्दिनानि।
11:40 येशुः तां अवदत् , अहं त्वां न उक्तवान् यत् यदि त्वं इच्छसि
विश्वासं कुरुत, त्वं परमेश्वरस्य महिमाम् द्रष्टव्यः?
11:41 ततः ते शिलाम् अपहृतवन्तः यत्र मृताः स्थापिताः आसन् ।
येशुः नेत्रे उत्थाप्य अवदत्, हे पिता, अहं त्वां धन्यवादं ददामि यत् त्वं
श्रुतवान् मां।
11:42 अहं जानामि यत् त्वं मां सर्वदा शृणोषि, किन्तु ये जनाः
पार्श्वे तिष्ठतु मया उक्तं यत् ते विश्वासं कुर्वन्ति यत् त्वया मां प्रेषितः।
11:43 इति उक्त्वा सः उच्चैः स्वरेण आक्रोशितवान्, लाजर, आगच्छ
अग्रे ।
11:44 ततः सः मृतः श्मशानवस्त्रैः हस्तपादं बद्धः निर्गतवान्।
तस्य मुखं च नैपकिनेन परितः बद्धम् आसीत्। येशुः तान् अवदत् , “मुक्ताः।”
तं, तं गच्छतु।
11:45 ततः बहवः यहूदिनः ये मरियमस्य समीपम् आगत्य तानि वस्तूनि दृष्टवन्तः
येशुः अकरोत्, तस्मिन् विश्वासं कृतवान्।
11:46 किन्तु तेषु केचन फरीसीनां समीपं गत्वा तेभ्यः किम् अवदन्
येशुना कृतानि कार्याणि।
11:47 ततः मुख्यपुरोहिताः फरीसिनः च परिषदः समाहृत्य अवदन्।
वयं किं कुर्मः ? यतः अयं मनुष्यः बहूनि चमत्कारिकान् करोति।
11:48 यदि वयं तं एवं त्यजामः तर्हि सर्वे जनाः तस्मिन् विश्वासं करिष्यन्ति
आगत्य अस्माकं स्थानं राष्ट्रं च हरति।
11:49 तेषु एकः कैफा नामकः तस्मिन् वर्षे महापुरोहितः आसीत्।
उवाच, यूयं किमपि न जानथ।
११ - ५० न च अस्माकं कृते एकः पुरुषः मृतः इति मन्यताम्
प्रजाः, सर्वं राष्ट्रं न नश्यति इति।
11:51 सः एतत् स्वतः एव न उक्तवान् किन्तु तस्मिन् वर्षे महायाजकत्वेन सः
तस्य राष्ट्रस्य कृते येशुः म्रियते इति भविष्यवाणीं कृतवान्;
11:52 न च तस्य राष्ट्रस्य कृते एव, किन्तु तदपि सः एकत्र समागच्छेत्
एकः परमेश् वरस् य सन्तानाः विकीर्णाः आसन्।
11:53 ततः परं ततः परं ते तं स्थापनार्थं मिलित्वा परामर्शं कृतवन्तः
मृत्यु।
11:54 अतः येशुः यहूदीनां मध्ये पुनः प्रकटतया न चरति स्म; किन्तु ततः गतः
प्रान्तरस्य समीपस्थं देशं प्रति एप्रैमनामकं नगरं प्रति च
तत्र शिष्यैः सह अचलत्।
11:55 यहूदिनानां निस्तारपर्वः समीपे आसीत्, ततः बहवः निर्गताः
निस्तारपर्वतः पूर्वं यरुशलेमपर्यन्तं देशः, आत्मशुद्ध्यर्थम्।
11:56 ततः ते येशुं अन्विष्य अन्तः स्थिताः परस्परं वदन्ति स्म
मन्दिरं, यूयं किं मन्यन्ते यत् सः उत्सवे न आगमिष्यति?
11:57 तदा मुख्यपुरोहितौ फरीसिनौ च आज्ञां दत्तवन्तौ।
यत् यदि कश्चित् जानाति यत् सः कुत्र अस्ति, तर्हि सः तत् दर्शयेत्, येन ते सम्भवन्ति
तं गृहाण ।