जॉन
10:1 अहं युष्मान् सत्यं वदामि, यः द्वारेण न प्रविशति
मेषशाला, परन्तु अन्यथा आरोहति, स एव चोरः क
लुटेरा ।
१०:२ किन्तु यः द्वारेण प्रविशति सः मेषपालः अस्ति।
10:3 तस्मै द्वारपालः उद्घाटयति; मेषाः तस्य वाणीं शृण्वन्ति, सः आह्वयति
स्वस्य मेषान् नाम्ना बहिः नयति।
10:4 यदा सः स्वमेषान् निर्वहति तदा तेषां पुरतः गच्छति, ततः...
मेषाः तस्य अनुसरणं कुर्वन्ति, यतः ते तस्य स्वरं जानन्ति।
10:5 ते परदेशीयस्य अनुसरणं न करिष्यन्ति, किन्तु तस्य पलायनं करिष्यन्ति, यतः ते
अपरिचितानाम् स्वरं मा ज्ञातव्यम्।
10:6 येशुः तेभ्यः एतत् दृष्टान्तं उक्तवान्, किन्तु ते किं न अवगच्छन्ति स्म
तानि एव आसन् ये सः तान् अवदत्।
10:7 तदा यीशुः पुनः तान् अवदत्, “अहं युष्मान् सत्यं वदामि, अहम् अस्मि।”
मेषस्य द्वारम् ।
10:8 ये मम पुरतः आगताः ते सर्वे चोराः लुटेराः च सन्ति, मेषाः तु अकुर्वन्
न तान् शृणुत।
10:9 अहमेव द्वारं, मया यदि कोऽपि प्रविशति तर्हि सः उद्धारं प्राप्स्यति, भविष्यति च
अन्तः बहिः च गत्वा चरागारं अन्विष्यताम्।
10:10 चोरः न आगच्छति, किन्तु चोरीं कर्तुं, वधं कर्तुं, नाशं कर्तुं च आगच्छति
अहं आगतः यत् तेषां जीवनं भवतु, तेषां जीवनं अधिकं प्राप्नुयात्
प्रचुरम् ।
10:11 अहं सत्गोपालः, सत्गोपालः मेषाणां कृते स्वप्राणान् ददाति।
10:12 यः तु भाडेकरः, न तु गोपालकः, यस्य मेषाः स्वकीयाः सन्ति
न सन्ति, वृकं आगच्छन्तं पश्यति, मेषान् त्यक्त्वा पलायते च
वृकः तान् गृह्णाति मेषान् विकीर्णयति।
10:13 भाडेकारः पलायते, यतः सः भाडेकारः अस्ति, न च चिन्तयति
मेष।
10:14 अहं सत्गोपालः, मम मेषान् जानामि, मम ज्ञातः च अस्मि।
10:15 यथा पिता मां जानाति, तथैव अहं पितरं जानामि, अहं च मम
मेषाणां कृते जीवनम्।
10:16 अन्ये च मेषाः मम सन्ति ये अस्य गोष्ठस्य न सन्ति, तानि अपि मया अवश्यं कर्तव्यानि
आनयन्तु, ते मम वाणीं श्रोष्यन्ति; एकं च गुणं भविष्यति, च
एकः गोपालकः ।
10:17 अतः मम पिता मां प्रेम करोति यतः अहं स्वप्राणान् समर्पयामि यत् अहं...
पुनः गृह्णीयात्।
10:18 न कश्चित् मम कृते तत् हरति, किन्तु अहं स्वयमेव तत् स्थापयामि। मम शक्तिः अस्ति
तत् निक्षिप्य पुनः ग्रहीतुं मम शक्तिः अस्ति। अयं आज्ञा मम अस्ति
मम पितुः प्राप्तः।
10:19 अतः पुनः यहूदीनां मध्ये एतेषां वचनानां कृते विभागः अभवत्।
10:20 तेषु बहवः अवदन्, तस्य पिशाचः अस्ति, उन्मत्तः च अस्ति। किमर्थं तं शृण्वथ?
10:21 अन्ये अवदन् न एतानि वचनानि यस्य पिशाचः अस्ति। Can a
पिशाचः अन्धस्य नेत्राणि उद्घाटयति?
10:22 यरुशलेमनगरे समर्पणस्य उत्सवः आसीत्, शिशिरः च आसीत्।
10:23 येशुः सोलोमनस्य ओसारे मन्दिरे भ्रमति स्म।
10:24 ततः यहूदिनः तस्य परितः आगत्य तम् अवदन्, “कियत्कालं यावत् भवति।”
त्वं अस्मान् संशयं करोषि? यदि त्वं ख्रीष्टः असि तर्हि अस्मान् स्पष्टतया वद।
10:25 येशुः तान् अवदत् , “अहं युष् माकं कथितवान्, यूयं न विश् वासितवन्तः
मम पितुः नाम्ना कुरु, ते मम साक्ष्यं ददति।
10:26 किन्तु यूयं विश्वासं न कुर्वन्ति यतः यूयं मम मेषाः न सन्ति यथा मया युष्मान् उक्तम्।
10:27 मम मेषाः मम वाणीं शृण्वन्ति, अहं तान् जानामि, ते च मम अनुसरणं कुर्वन्ति।
10:28 अहं च तेभ्यः अनन्तजीवनं ददामि; ते च कदापि न नश्यन्ति, न च
किं कश्चित् मम हस्तात् तान् उद्धृत्य गमिष्यति।”
10:29 मम पिता यः तान् मां दत्तवान् सः सर्वेभ्यः अपि महत्तरः अस्ति; न च पुरुषः समर्थः
मम पितुः हस्तात् तान् उद्धर्तुं।
10:30 अहं मम पिता च एकौ स्तः।
१०:३१ ततः यहूदिनः पुनः शिलाः उद्धृत्य तं शिलापातं कृतवन्तः।
10:32 येशुः तान् अवदत् , “मम पितुः कृते मया युष् मान् अनेकानि सत्कर्माणि दर्शितानि।
तेषु कस्मिंश्चित् कार्ये मां शिलापातयथ?
10:33 यहूदिनः तम् अवदन्, “वयं त्वां सद्कार्यस्य कारणात् शिलापातं न कुर्मः; किन्तु
निन्दायाः कृते; यतो हि त्वं मनुष्यः सन् आत्मानं परमेश्वरं करोषि।
10:34 येशुः तान् अवदत् , “किं भवतः नियमे न लिखितम् यत् अहं अवदम् यूयं देवाः सन्ति?
10:35 यदि सः तान् देवाः आहूतवान्, येषां समीपं परमेश्वरस्य वचनं आगतं, तेषां...
शास्त्रं भग्नं कर्तुं न शक्यते;
10:36 यं पित्रा पवित्रीकृत्य जगति प्रेषितवान् तस्य विषये यूयं वदथ।
त्वं निन्दसि; यतः अहं परमेश् वरस् य पुत्रः इति अवदम्?
10:37 यदि अहं मम पितुः कर्माणि न करोमि तर्हि मां विश्वासं मा कुरुत।
10:38 किन्तु यदि अहं करोमि, यद्यपि यूयं मयि विश्वासं न कुर्वन्ति तथापि कर्माणि विश्वासयन्तु
ज्ञात्वा विश्वासं कुरुत यत् पिता मयि, अहं च तस्मिन् अस्ति।
10:39 अतः ते तं पुनः ग्रहीतुं प्रयत्नं कृतवन्तः, किन्तु सः तेषां पलायितः
हस्त,
10:40 पुनः यरदननद्याः परं गत्वा यत्र प्रथमं योहनः आसीत्
मज्जितः; तत्र च निवसति स्म।
10:41 ततः बहवः तस्य समीपं गत्वा अवदन्, योहनः चमत्कारं न कृतवान् किन्तु सर्वे
योहनः अस्य मनुष्यस्य विषये यत् किमपि उक्तवान् तत् सत्यम् आसीत्।
10:42 तत्र बहवः तस्मिन् विश्वासं कृतवन्तः।