जॉन
9:1 यदा यीशुः गच्छति स्म, तदा सः एकं पुरुषं दृष्टवान् यः स्वजन्मतः अन्धः आसीत्।
9:2 तस्य शिष्याः तं पृष्टवन्तः, “गुरु, कः पापं कृतवान्, अयं मनुष्यः वा
तस्य मातापितरौ, यत् सः अन्धः जातः?
9:3 येशुः प्रत्युवाच, “अयं न पापं कृतवन्तौ, न च तस्य मातापितरौ, किन्तु तत्
तस्मिन् परमेश्वरस्य कार्याणि प्रकटितव्यानि।
9:4 दिवा रात्रौ यावत् मां प्रेषितवान् तस्य कार्याणि मया कर्तव्यानि
आगच्छति, यदा कोऽपि मनुष्यः कार्यं कर्तुं न शक्नोति।
९:५ यावत् अहं जगति अस्मि तावत् अहं जगतः प्रकाशः अस्मि।
9:6 एवम् उक्त्वा भूमौ थूकं कृत्वा मृत्तिकां निर्मितवान्
थूकं कृत्वा अन्धस्य नेत्रेषु मृत्तिकाभिः अभिषिक्तवान्।
9:7 ततः तं अवदत्, “गच्छ, सिलोआम-कुण्डे (यस्य समीपे अस्ति) प्रक्षाल्यताम्
interpretation, Sent.) अतः सः गत्वा प्रक्षाल्य आगतः
दृष्ट्वा ।
9:8 अतः प्रतिवेशिनः ये च तं पूर्वं दृष्टवन्तः
अन्धः उक्तवान्, किं न एषः यः उपविश्य याचितवान्?
९:९ केचिद् अयम् इति अवदन् अन्ये तु तस्य सदृशः इति अवदन् किन्तु सः अहम् इति अवदन्
सः।
9:10 अतः ते तं अवदन्, “कथं तव नेत्राणि उद्घाटितानि?
9:11 सः प्रत्युवाच, येशुनाख्यः मनुष्यः मृत्तिकां कृत्वा अभिषिक्तवान्
मम नेत्राणि मां अवदन्, सिलोआमकुण्डं गत्वा प्रक्षाल्यताम्
गत्वा प्रक्षालितवान्, अहं च दृष्टिम् अवाप्तवान्।
9:12 तदा ते तं अवदन्, सः कुत्र अस्ति? सः अवदत्, अहं न जानामि।
9:13 ते पूर्वं अन्धं फरीसीनां समीपम् आनयन्ति स्म।
9:14 तदा विश्रामदिवसः आसीत् यदा येशुः मृत्तिकां निर्माय स्वस्य उद्घाटितवान्
नेत्राः।
9:15 ततः पुनः फरीसिनः अपि तं पृष्टवन्तः यत् सः कथं दृष्टिम् अवाप्तवान्।
सः तान् अवदत् , “सः मम नेत्रयोः मृत्तिकाम् अस्थापयत्, अहं च प्रक्षालितः पश्यामि च।”
9:16 अतः केचन फरीसिनः अवदन्, “अयं मनुष्यः ईश्वरस्य नास्ति, यतः सः
विश्रामदिनं न पालयति। अन्ये आहुः कथं पापः पुरुषः
एतादृशं चमत्कारं कुर्वन्ति? तेषु च विभागः अभवत्।
9:17 ते पुनः अन्धं वदन्ति यत् त्वं तस्य विषये किं वदसि यत् तस्य अस्ति
तव नेत्राणि उद्घाटितवान्? सः अवदत्, सः भविष्यद्वादिः अस्ति।
9:18 किन्तु यहूदिनः तस्य विषये न विश्वासं कृतवन्तः यत् सः अन्धः अभवत्,...
तस्य दृष्टिः प्राप्तवान्, यावत् ते तस्य मातापितरौ आहूतवन्तः
तस्य दर्शनं प्राप्तवान्।
9:19 ते तान् पृष्टवन्तः, किं युष्माकं पुत्रोऽयं जातः इति वदन्ति
अन्ध? कथं तर्हि इदानीं सः पश्यति?
9:20 तस्य मातापितरौ तान् प्रत्युवाच, वयं जानीमः यत् एषः अस्माकं पुत्रः अस्ति, तथा च
अन्धः जातः इति।
9:21 किन्तु सः इदानीं केन प्रकारेण पश्यति, वयं न जानीमः; यः वा स्वस्य उद्घाटितः
नेत्राणि, वयं न जानीमः: सः वयसः अस्ति; तं पृच्छतु- सः स्वस्य कृते वदेत्।
9:22 तस्य मातापितरौ यहूदिनां भयभीताः सन् एतानि वचनानि उक्तवन्तः, यतः तेषां...
यहूदिनः पूर्वमेव सहमताः आसन् यत् यदि कश्चित् स्वं ख्रीष्टः इति स्वीकुर्वति।
सः सभागृहात् बहिः निष्कासितः भवेत्।
9:23 अतः तस्य मातापितरौ अवदन्, सः वयसः अस्ति; तं पृच्छतु।
9:24 ततः पुनः अन्धं पुरुषं आहूय तम् अवदन्, ददातु
ईश्वरः स्तुतिः - वयं जानीमः यत् अयं मनुष्यः पापी अस्ति।
9:25 सः प्रत्युवाच, सः पापी वा न वा, अहं न जानामि, एकः
वस्तु अहं जानामि, यत्, यदा अहं अन्धः आसम्, अधुना अहं पश्यामि।
9:26 ततः पुनः तम् अवदन्, सः त्वां किं कृतवान्? कथं सः तव उद्घाटितवान्
नेत्राः?
9:27 सः तान् अवदत्, “मया युष्मान् पूर्वमेव कथितं, यूयं न श्रुतवन्तः।
किमर्थं पुनः श्रोतुं इच्छसि? किं यूयं तस्य शिष्याः भवेयुः?
9:28 ततः ते तं निन्द्य अवदन्, त्वं तस्य शिष्यः असि। किन्तु वयं स्मः
मोशेः शिष्याः।
9:29 वयं जानीमः यत् परमेश् वरः मूसां प्रति उक्तवान्, अस् य विषये तु वयं न जानीमः
यतः सः ।
9:30 सः पुरुषः तान् अवदत् , “अत्र किमर्थम् आश्चर्यम् अस्ति।
यत् यूयं न जानथ यत् सः कुतः आगतः, तथापि सः मम नेत्राणि उद्घाटितवान्।
9:31 अधुना वयं जानीमः यत् परमेश् वरः पापिनः न शृणोति, किन्तु यदि कोऽपि उपासकः भवति
परमेश् वरस् य इच् छां करोति, तं शृणोति।
9:32 संसारस्य आरम्भात् न श्रुतं यत् कश्चन मनुष्यः नेत्राणि उद्घाटयति
एकं यत् अन्धं जातम्।
9:33 यदि अयं मनुष्यः ईश्वरस्य न स्यात् तर्हि सः किमपि कर्तुं न शक्नोति स्म।
9:34 ते तं प्रत्युवाच, त्वं सर्वथा पापेषु जातः,...
किं त्वं अस्मान् उपदिशसि? ते तं बहिः निष्कासितवन्तः।
9:35 येशुः श्रुतवान् यत् ते तं बहिः निष्कासितवन्तः। यदा च तं प्राप्य सः
तम् अवदत् , “किं त्वं परमेश् वरस् य पुत्रे विश् वासं करोषि?”
9:36 सः प्रत्युवाच, कोऽस्ति भगवन्, यत् अहं तस्मिन् विश्वासं कर्तुं शक्नोमि?
9:37 येशुः तम् अवदत् , “त्वं तं दृष्टवान् स एव च।”
त्वया सह वार्तालापं करोति।
9:38 सः अवदत्, “प्रभो, अहं विश्वासं करोमि।” स च तं पूजयामास।
9:39 येशुः अवदत्, “अहं न्यायार्थम् अस्मिन् जगति आगतः, ये
न पश्यतु पश्यतु; ये च पश्यन्ति ते अन्धाः भवेयुः।
9:40 तस्य सह ये फरीसिनः आसन् ते केचन एतत् वचनं श्रुत्वा...
तम् अवदत्, वयम् अपि अन्धाः स्मः?
9:41 येशुः तान् अवदत् , “यदि यूयं अन्धाः भवेयुः तर्हि युष् माकं पापं न स्यात्;
यूयं वदथ, वयं पश्यामः; अतः भवतः पापं तिष्ठति।