जॉन
8:1 येशुः जैतुनपर्वतं गतः।
8:2 ततः प्रातःकाले सः पुनः मन्दिरम् आगतः, सर्वेषां च...
जनाः तस्य समीपम् आगच्छन्ति स्म; सः उपविश्य तान् उपदिशति स्म।
8:3 ततः शास्त्रज्ञाः फरीसिनः च एकां स्त्रियं तस्य समीपम् आनयन्ति स्म
व्यभिचारः; यदा च तां मध्ये स्थापयित्वा।
8:4 ते तं वदन्ति स्म, गुरु, एषा स्त्रियाः व्यभिचारे एव गृहीता
विधि।
8:5 मूसा अस्मान् व्यवस्थायां आज्ञापयत् यत् एतादृशाः शिलापाताः भवेयुः, किन्तु किम्
किं त्वं वदसि?
8:6 एतत् ते तं प्रलोभयन्तः अवदन् यत् तेषां उपरि आरोपः कर्तव्यः भवेत्। किन्तु
येशुः नत्वा अङ्गुल्या भूमौ लिखितवान् इव
सः तान् न श्रुतवान्।
8:7 तदा ते तं पृच्छन्ति स्म, सः आत्मानं उत्थाप्य अवदत्
तान्, युष्माकं मध्ये यः पापरहितः अस्ति, सः प्रथमं शिलाखण्डं क्षिपतु।”
तस्याः।
8:8 पुनः सः नत्वा भूमौ लिखितवान्।
8:9 ये च तत् श्रुत्वा स्वमतेन प्रत्ययिताः सन्तः गतवन्तः
ज्येष्ठात् आरभ्य अन्तिमपर्यन्तं एकैकं बहिः, येशुः च
एकः एव अवशिष्टः आसीत्, मध्ये स्थिता च महिला।
8:10 येशुः उत्थाय स्त्रियं विना अन्यं कञ्चित् न दृष्टवान् तदा सः अवदत्
ताम्, हे नारी, ते तव अभियोजकाः कुत्र सन्ति? न कश्चित् निन्दितवान्
त्वां?
8:11 सा अवदत् न पुरुषः भगवन्। येशुः ताम् अवदत् , “अहम् अपि न दोषी करोमि।”
त्वं: गच्छ, न पुनः पापं।
8:12 ततः यीशुः पुनः तान् अवदत्, “अहं जगतः प्रकाशः अस्मि।
यः मम अनुसरणं करोति सः अन्धकारे न चरति, किन्तु तस्य...
जीवनस्य प्रकाशः ।
8:13 ततः फरीसिनः तं अवदन्, त्वं स्वस्य विषये साक्ष्यं ददासि।
तव अभिलेखः सत्यः नास्ति।
8:14 येशुः तान् अवदत् , “अहं यद्यपि स्वस्य साक्ष्यं ददामि, तथापि
मम अभिलेखः सत्यः, यतः अहं जानामि यत् अहं कुतः आगतः, कुत्र गच्छामि च; किन्तु यूयं
न शक्नोमि वक्तुं कुतः आगच्छामि कुत्र गच्छामि च।
8:15 यूयं मांसानुरूपं न्यायं कुर्वन्ति; अहं न कस्यचित् पुरुषस्य न्यायं करोमि।
8:16 तथापि यदि अहं न्यायं करोमि तर्हि मम न्यायः सत्यः यतः अहं एकः नास्मि, किन्तु अहं च
पिता यः मां प्रेषितवान्।
8:17 भवतः नियमे अपि लिखितम् अस्ति यत् द्वयोः पुरुषयोः साक्ष्यं सत्यम्।
8:18 अहं एकः अस्मि यः स्वस्य साक्ष्यं ददामि, पिता च यः मां प्रेषितवान्
मम साक्षी भवति।
8:19 तदा ते तं अवदन्, तव पिता कुत्र अस्ति? येशुः प्रत्युवाच, यूयं अपि न
मां ज्ञातव्यं न मम पितरं, यदि मां ज्ञातं स्यात् तर्हि मम ज्ञातव्यं स्यात्
पिता अपि।
8:20 येशुः मन्दिरे उपदिशन् कोषे एतानि वचनानि उक्तवान्
न कश्चित् तस्य उपरि हस्तं न स्थापयति स्म; यतः तस्य समयः अद्यापि न आगतः।
8:21 ततः यीशुः पुनः तान् अवदत्, अहं गच्छामि, यूयं मां अन्वेषयिष्यन्ति,...
युष्माकं पापेषु म्रियन्ते, यत्र अहं गच्छामि, तत्र यूयं आगन्तुं न शक्नुथ।
8:22 तदा यहूदिनः अवदन्, किं सः आत्महत्यां करोति? यतः सः कथयति, यत्र अहम्
गच्छ, यूयं आगन्तुं न शक्नुथ।
8:23 सः तान् अवदत्, यूयं अधोगताः सन्ति। अहं ऊर्ध्वतः अस्मि, यूयं के
अयं संसारः; अहं संसारस्य नास्मि।
8:24 अतः अहं युष्मान् अवदम् यत् यूयं पापैः म्रियन्ते, यतः यदि यूयं
अहमेव सः इति मा विश्वासय, यूयं पापेषु म्रियसे।
8:25 तदा ते तं अवदन्, त्वं कोऽसि? येशुः तान् अवदत् , “अपि!
तदेव मया युष्मान् आदौ उक्तम्।
8:26 भवतः विषये मम बहु वचनं न्याय्यं च अस्ति, किन्तु यः मां प्रेषितवान् सः अस्ति
सत्यम्u200c; अहं तस्य विषये यत् श्रुतवान् तत् जगत् प्रति वदामि।
8:27 ते न अवगच्छन् यत् सः तान् पितुः विषये उक्तवान्।
8:28 तदा यीशुः तान् अवदत्, “यदा यूयं मनुष्यपुत्रं उत्थापयथ।”
किं यूयं ज्ञास्यथ यत् अहं सः अस्मि, अहं च स्वतः किमपि न करोमि; किन्तु यथा मम
पिता मां उपदिष्टवान् अहं एतानि वदामि।
8:29 यः मां प्रेषितवान् सः मया सह अस्ति, पिता मां एकान्ते न त्यक्तवान्; अहं हि
तस्य रोचते तानि वस्तूनि सर्वदा कुरु।
8:30 यदा सः एतत् वचनं वदति स्म तदा बहवः तस्मिन् विश्वासं कृतवन्तः।
8:31 तदा येशुः तान् यहूदिनान् अवदत् , “यदि यूयं वसन्ति।”
मम वचनं तर्हि यूयं मम शिष्याः खलु;
8:32 यूयं च सत्यं ज्ञास्यथ, सत्यं च युष्मान् मुक्तं करिष्यति।
8:33 ते तं प्रत्युवाच, वयं अब्राहमस्य वंशजाः स्मः, कदापि बन्धने न आसन्
any man: कथं वदसि, यूयं मुक्ताः भविष्यथ?
8:34 येशुः तान् प्रत्युवाच, “यत् कश्चित्, अहं युष्मान् सत्यं वदामि
पापं करोति पापस्य दासः।
8:35 दासः सदा गृहे न तिष्ठति, किन्तु पुत्रः तिष्ठति
नित्यम्u200c।
8:36 अतः यदि पुत्रः युष्मान् मुक्तं करिष्यति तर्हि भवन्तः खलु मुक्ताः भविष्यन्ति।
8:37 अहं जानामि यत् यूयं अब्राहमस्य वंशजाः सन्ति; किन्तु यूयं मां मारयितुम् इच्छसि, यतः मम
शब्दस्य युष्माकं स्थानं नास्ति।
8:38 अहं पित्रा सह यत् दृष्टवान् तत् वदामि, यूयं च यत् कुर्वन्ति
पित्रा सह दृष्टवन्तः।
8:39 ते तम् अवदन्, अब्राहमः अस्माकं पिता अस्ति। येशुः अवदत्
तान्, यदि यूयं अब्राहमस्य सन्तानाः स्युः तर्हि अब्राहमस्य कार्याणि करिष्यथ।
8:40 किन्तु इदानीं यूयं मां मारयितुम् इच्छसि, यः युष्मान् सत्यं कथितवान्, यत् अहं
ईश्वरस्य विषये श्रुतवन्तः, अब्राहमः एतत् न कृतवान्।
8:41 यूयं पितुः कर्माणि कुर्वन्ति। अथ ते तम् अवदन्, न वयं जायते
व्यभिचारः; अस्माकं एकः एव पिता अस्ति, सः परमेश्वरः अपि अस्ति।
8:42 येशुः तान् अवदत् , “यदि परमेश् वरः युष् माकं पिता स्यात्, तर्हि यूयं मां प्रेम् कुर्वथ, यतः अहम्
निर्गत्य ईश्वरतः आगतः; न च अहं स्वतः आगतः, किन्तु सः प्रेषितवान्
अहम्u200c।
8:43 मम वाक्यं किमर्थं न अवगच्छन्ति? यतः यूयं मम वचनं श्रोतुं न शक्नुथ।
8:44 यूयं पितुः पिशाचस्य असि, पितुः कामाः च इच्छन्ति
करोतु। सः आदौ घातकः आसीत्, न च सत्ये निवसति स्म।
यतः तस्मिन् सत्यं नास्ति। यदा अनृतं वदति तदा सः वदति
स्वस्य: सः हि मृषावादी, तस्य पिता च।
8:45 यतः अहं युष्मान् सत्यं वदामि, तस्मात् यूयं मां न विश्वसथ।
8:46 युष्माकं कः मां पापस्य विषये प्रत्यययति? यदि च सत्यं वदामि तर्हि यूयं किमर्थं न वदथ
विश्वासं कुरुत?
8:47 यः ईश्वरस्य अस्ति सः परमेश्वरस्य वचनं शृणोति, अतः यूयं तान् न शृण्वथ।
यतः यूयं परमेश् वरस् य न सन्ति।
8:48 तदा यहूदिनः तम् अवदन्, वयं भद्रं न वदामः यत् त्वं असि
सामरी, पिशाचः च अस्ति?
8:49 येशुः अवदत्, “मम पिशाचः नास्ति; अहं तु मम पितुः आदरं करोमि, यूयं च कुर्वन्ति
मम अपमानं कुरु।
8:50 अहं च स्वस्य महिमाम् न अन्वेषयामि, एकः अस्ति यः अन्वेषयति न्यायं करोति च।
8:51 अहं युष्मान् सत्यं वदामि यत् यदि कश्चित् मम वचनं पालयिष्यति तर्हि सः कदापि न करिष्यति
मृत्युं पश्यन्तु।
8:52 तदा यहूदिनः तं अवदन्, “अधुना वयं जानीमः यत् तव पिशाचः अस्ति।” अब्राहम
मृतः, भविष्यद्वादिना च; त्वं च वदसि, यदि कश्चित् मम वचनं पालयति तर्हि सः
कदापि मृत्युं न आस्वादयिष्यन्ति।
8:53 किं त्वं अस्माकं पितुः अब्राहमात् महत्तरः यः मृतः अस्ति? तथा
भविष्यद्वादिना मृताः, त्वं कम् स्वयमेव निर्मासि?
8:54 येशुः अवदत्, यदि अहं आत्मनः आदरं करोमि तर्हि मम मानः किमपि नास्ति, मम एव
पिता यः मां सम्मानयति; यस्य विषये यूयं वदन्ति यत् सः युष्माकं परमेश् वरः अस्ति।
8:55 तथापि यूयं तं न ज्ञातवन्तः; अहं तु तं जानामि, यदि च वक्ष्यामि तर्हि अहं जानामि
तं मा, अहं भवद्भिः सदृशः मृषावादी भविष्यामि, किन्तु तं जानामि, तस्य पालया च
इति ।
8:56 भवतः पिता अब्राहमः मम दिवसं दृष्ट्वा आनन्दितः अभवत्, सः तत् दृष्ट्वा प्रसन्नः अभवत्।
8:57 तदा यहूदिनः तम् अवदन्, त्वं पञ्चाशत् वर्षाणि न वयसि, असि च
त्वं अब्राहमं दृष्टवान्?
8:58 येशुः तान् अवदत् , अहं युष् मान् अब्राहमस् य पुरतः सत्यं वदामि
आसीत्, अहम् अस्मि।
8:59 ततः ते तं पातुं शिलाः उद्धृत्य येशुः निगूढः सन् गतः
मन्दिरात् बहिः गत्वा तेषां मध्ये गत्वा एवं गतः।