जॉन
6:1 एतेषां पश्चात् येशुः गालीलसमुद्रं, समुद्रः, अतिक्रम्य गतः
तिबेरियासस्य ।
6:2 ततः परं बहुजनाः तस्य अनुसरणं कृतवन्तः यतः ते तस्य चमत्कारं दृष्टवन्तः ये...
सः तेषु रोगिषु अकरोत्।
6:3 ततः यीशुः एकं पर्वतम् आरुह्य तत्र शिष्यैः सह उपविष्टवान्।
6:4 ततः परं यहूदीनां उत्सवः निस्तारपर्वः समीपे आसीत्।
6:5 तदा येशुः नेत्राणि उत्थाप्य महतीं समूहं समीपं आगच्छन्तं दृष्टवान्
तं, सः फिलिप्ं प्रति अवदत्, “एतेषां कृते वयं कुतः रोटिकां क्रीणामः।”
खादतु?
6:6 सः तस्य परीक्षणार्थं एतत् अवदत् यतः सः स्वयम् जानाति स्म यत् सः किं करिष्यति।
6:7 फिलिप्पुसः तं प्रत्युवाच, द्विशतं धनं रोटिकां न पर्याप्तम्
तेषां कृते यथा तेषां प्रत्येकं किञ्चित् गृह्णीयात्।
6:8 तस्य एकः शिष्यः शिमोनपत्रस्य भ्राता आन्द्रियाः तं अवदत्।
६:९ अत्र एकः बालकः अस्ति यस्य पञ्च यवरोटिकाः सन्ति, द्वौ च लघु
मत्स्याः-किन्तु एतावतासु किम् ?
6:10 येशुः अवदत्, “पुरुषान् उपविशतु।” इदानीं तृणानि बहु आसीत्
स्थानम्u200c। अतः ते पुरुषाः उपविष्टाः, संख्यायां प्रायः पञ्चसहस्राणि।
6:11 येशुः रोटिकाः गृहीतवान्; धन्यवादं दत्त्वा च वितरितवान्
शिष्यान्, शिष्यान् च निविष्टान्; तथा
तथा मत्स्यानां यथा इच्छन्ति तथा।
6:12 यदा ते पूरिताः अभवन्, तदा सः स्वशिष्यान् अवदत्, “सङ्ग्रहणं कुरुत
खण्डाः ये अवशिष्टाः, यत् किमपि न नष्टं भवेत्।
6:13 अतः ते तान् सङ्गृह्य द्वादशपुटैः पूरितवन्तः
पञ्च यवरोटिकानां खण्डाः, ये उपरि अवशिष्टाः आसन्
खादितानां कृते।
6:14 तदा ते जनाः येशुना कृतं चमत्कारं दृष्ट्वा अवदन्।
एतत् सत्यस्य सः भविष्यद्वादिः यः जगति आगन्तुं अर्हति।
6:15 तदा येशुः ज्ञातवान् यत् ते आगत्य तं गृह्णीयुः
बलं, तं राजानं कर्तुं, सः पुनः स्वयमेव एकस्मिन् पर्वते प्रस्थितवान्
एकाकी।
6:16 सायंकाले तस्य शिष्याः समुद्रं गतवन्तः।
6:17 ततः पोते आरुह्य समुद्रं पारं कफरनहूमं प्रति गतः। इति च
इदानीं तमः आसीत्, येशुः तेषां समीपं न आगतः।
६ - १८ - समुद्रः च महता वायुना उत्थितः ।
6:19 अतः ते प्रायः पञ्चविंशतित्रिंशत् फरलोन् यावत् नौकायानं कृतवन्तः
येशुः समुद्रे गच्छन् नावस्य समीपं गच्छन् पश्यतु, ते च
भीताः आसन्।
6:20 किन्तु सः तान् अवदत्, “अहमेव; मा बिभेत ।
6:21 ततः ते तं स्वेच्छया पोते गृहीतवन्तः, तत्क्षणमेव नावम्
यत्र ते गतवन्तः तस्मिन् देशे आसीत्।
6:22 परदिने यदा जनाः ये परे पार्श्वे स्थिताः आसन्
समुद्रः दृष्टवान् यत् तत्र अन्यः नावः नास्ति, केवलं तां नावम्
तस्य शिष्याः प्रविष्टाः, येशुः शिष्यैः सह न गतः
नौकायां प्रविष्टाः, किन्तु तस्य शिष्याः एकान्ते गताः इति;
६:२३ (तथापि तिबेरियातः अन्याः नौकाः तस्य स्थानस्य समीपे आगताः यत्र...
ते रोटिकां खादितवन्तः, ततः परं भगवता धन्यवादः दत्तः।)
6:24 तदा जनाः दृष्टवन्तः यत् येशुः तत्र नास्ति, तस्य अपि नास्ति
शिष्याः, ते अपि जहाजं गृहीत्वा कफरनहूमनगरं अन्विष्य आगतवन्तः
येशुः।
6:25 समुद्रस्य परे तं प्राप्य ते अवदन्
तं, रब्बी, त्वं कदा अत्र आगतः?
6:26 येशुः तान् अवदत् , “अहं युष् माकं वदामि, यूयं अन्विषथ।”
मां, न तु यूयं चमत्कारं दृष्टवन्तः, अपितु यूयं चमत्कारं खादितवन्तः
रोटिकाः, पूरिताः च आसन्।
6:27 नश्यति नाशस्य कृते परिश्रमं कुरुत, किन्तु यस्य भोजनस्य कृते
अनन्तजीवनं यावत् तिष्ठति, यस्मै मनुष्यपुत्रः दास्यति
यूयं यतः पिता परमेश् वरः तस्य मुद्रणं कृतवान्।
6:28 तदा ते तं अवदन्, वयं किं करिष्यामः यत् कार्याणि कार्याणि कर्तुं शक्नुमः
ईश्वरस्य?
6:29 येशुः तान् अवदत् , “एतत् परमेश् वरस् य कार्यम् अस्ति यत् यूयं
यस्मै प्रेषितं तस्य विश्वासः।
6:30 ते तम् अवदन्, तर्हि त्वं किं चिह्नं दर्शयसि यत् वयं शक्नुमः
पश्य, त्वां च विश्वासय? किं कार्यं करोषि ?
6:31 अस्माकं पितरः मरुभूमिषु मन्ना खादितवन्तः; यथा लिखितम्, सः तान् दत्तवान्
स्वर्गात् रोटिकां खादितुम्।
6:32 तदा यीशुः तान् अवदत्, “अहं युष्मान् सत्यं वदामि, मूसा दत्तवान्
त्वं न तां स्वर्गात् रोटिकां; किन्तु मम पिता युष्मान् सत् रोटिकां ददाति
स्वर्गात् ।
6:33 यतः परमेश् वरस् य रोटिका स् वर्गात् अवतीर्य ददाति
जीवनं जगति।
6:34 तदा ते तं अवदन्, भगवन्, अस्मान् नित्यं एतां रोटिकां ददातु।
6:35 येशुः तान् अवदत् , “अहं जीवनस्य रोटिका अस्मि, यः मम समीपं आगच्छति
कदापि क्षुधार्तो न भविष्यति; यः मयि विश्वासं करोति सः कदापि तृष्णां न करिष्यति।
6:36 किन्तु अहं युष्मान् अवदम् यत् यूयं अपि मां दृष्ट्वा विश्वासं न कुर्वन्ति।
6:37 पिता यत् किमपि ददाति तत् सर्वं मम समीपं आगमिष्यति; यः च आगच्छति
मां अहं कथमपि बहिः न निष्कासयिष्यामि।
6:38 यतः अहं स्वर्गात् न स्वस्य इच्छां कर्तुं, अपितु स्वस्य इच्छां कर्तुं अवतरितवान्
यः मां प्रेषितवान्।
6:39 एषा च पितुः इच्छा यः मां प्रेषितवान्, तस्य सर्वेषां इच्छा
दत्तवान् अहं किमपि न हास्यामि, किन्तु पुनः उत्थापयेयम्
अन्तिमदिने।
6:40 यः मां प्रेषितवान् तस्य इयं इच्छा अस्ति यत् यः कश्चित् पश्यति
पुत्रः तस्मिन् विश्वासं कुर्वन् अनन्तजीवनं प्राप्नुयात्, अहं च उत्थापयिष्यामि
तं अन्तिमे दिने उत्थापयति।
6:41 तदा यहूदिनः तं गुञ्जितवन्तः यतः सः अवदत्, अहं रोटिका अस्मि या
स्वर्गात् अवतरत्।
6:42 ते अवदन्, किं न एषः येशुः, योसेफस्य पुत्रः, यस्य पिता च...
माता वयं जानीमः? तर्हि कथं कथयति, अहं स्वर्गात् अवतरितवान्?
6:43 तदा येशुः तान् अवदत् , “तेषु मा गुर्गुरताम्।”
स्वयं।
6:44 न कश्चित् मम समीपं आगन्तुं शक्नोति, यावत् मां प्रेषितवान् पिता तं न आकर्षयति।
अहं च तं अन्तिमे दिने उत्थापयिष्यामि।
6:45 भविष्यद्वादिषु लिखितम् अस्ति, ते सर्वे परमेश्वरेण उपदिष्टाः भविष्यन्ति।
अतः यः कश्चित् पितरं श्रुत्वा ज्ञातवान्।
मम समीपम् आगच्छति।
6:46 न तु केनचित् पितरं दृष्टवान्, केवलं ईश्वरस्य यः अस्ति, सः एव अस्ति
पितरं दृष्टवान्।
6:47 अहं युष्मान् सत्यं वदामि, यः मयि विश्वासं करोति, तस्य अनन्तकालः अस्ति
जीवनम्u200c।
6:48 अहं सा जीवनस्य रोटिका अस्मि ।
6:49 भवतः पितरः प्रान्तरे मन्ना खादितवन्तः, मृताः च।
6:50 एषा रोटिका या स्वर्गात् अवतरति यत् मनुष्यः खादति
तस्य, न च म्रियते।
6:51 अहं स्वर्गात् अवतरन्ती जीविता रोटिका अस्मि, यदि कश्चित् खादति
एतां रोटिकां सः अनन्तकालं यावत् जीविष्यति, अहं या रोटिकां दास्यामि, सा मम एव
मांसं, यत् अहं जगतः जीवनाय दास्यामि।
6:52 अतः यहूदिनः परस्परं विवादं कृतवन्तः, कथम् अयं मनुष्यः
तस्य मांसं अस्मान् खादितुम् ददातु?
6:53 तदा यीशुः तान् अवदत्, “अहं युष्मान् सत्यं वदामि, यावत् यूयं न खादथ।”
मनुष्यपुत्रस्य मांसं पिबन्तु, तस्य रक्तं पिबन्तु, युष्माकं जीवनं नास्ति
त्वम्u200c।
6:54 यः मम मांसं खादति, मम रक्तं च पिबति, तस्य अनन्तजीवनं भवति। अहं च
अन्तिमे दिने तं उत्थापयिष्यति।
6:55 मम मांसं हि खलु मांसम्, मम रक्तं खलु पेयम्।
6:56 यः मम मांसं खादति, मम रक्तं पिबति, सः मयि निवसति, अहं च अन्तः
तस्य।
6:57 यथा जीवितः पिता मां प्रेषितवान् अहं च पित्रा जीवामि, तथैव सः यः
मां खादति, सः अपि मया जीवति।”
6:58 एषा सा रोटिका या स्वर्गात् अवतरिता, न तु युष्माकं पितृभिः इव
मन्ना खादन्तु, मृताः च भवन्ति, यः एतां रोटिकां खादति सः जीवति
नित्यम्u200c।
6:59 सः कफरनहूमनगरे उपदिशन् सभागृहे एतानि वचनानि अवदत्।
6:60 अतः तस्य शिष्याः बहवः एतत् श्रुत्वा अवदन्, एतत् अस्ति
कठिनं वचनम्; को श्रोतुं शक्नोति ?
6:61 यदा येशुः स्वयमेव ज्ञातवान् यत् तस्य शिष्याः तस्य विषये गुञ्जन्ति तदा सः अवदत्
तेभ्यः कथयतु, किम् एतत् युष्मान् अपराधं करोति?
6:62 किं यदि च यूयं मनुष्यपुत्रं यत्र पूर्वं आसीत् तत्र आरोहणं द्रक्ष्यथ?
६:६३ आत्मा एव जीवति; मांसस्य किमपि लाभः नास्ति, वचनानि
यत् अहं युष्मान् वदामि, ते आत् मा जीवनं च।
6:64 किन्तु युष्माकं केचन सन्ति ये न विश्वसन्ति। यतः येशुः ततः परं जानाति स्म
आरम्भः के आसन् ये अविश्वासं कृतवन्तः, केन च तं द्रोहं कर्तव्यम्।
6:65 सः अवदत्, अतः अहं युष्मान् उक्तवान् यत् कोऽपि मम समीपं आगन्तुं न शक्नोति।
यद्यथा मम पितुः तस्मै न दत्तम्।
6:66 ततः परं तस्य बहवः शिष्याः पुनः गतवन्तः, पुनः सह न चरन्ति स्म
तस्य।
6:67 तदा यीशुः द्वादशान् अवदत्, यूयं अपि गमिष्यन्ति वा?
6:68 तदा शिमोनः पत्रुसः तं प्रत्युवाच, हे प्रभो, वयं कस्य समीपं गमिष्यामः? तव अस्ति
शाश्वतजीवनस्य वचनम्।
6:69 वयं च विश्वसामः, निश्चयेन च स्मः यत् त्वं ख्रीष्टः, तस्य पुत्रः असि
जीवित ईश्वर।
6:70 येशुः तान् अवदत् , “किं मया युष् माकं द्वादश न चितम्, युष् माकं च एकः क...
दस्यु?
6:71 सः शिमोनस्य पुत्रस्य यहूदा इस्करियोतस्य विषये अवदत्, यतः सः एव कर्तव्यः
द्वादशेषु अन्यतमः सन् तं द्रोहं कुरु।