जॉन
5:1 तदनन्तरं यहूदीनां उत्सवः अभवत्; येशुः समीपं गतः
यरुशलेम।
5:2 यरुशलेमनगरे मेषविपणनस्य समीपे एकः कुण्डः अस्ति, यः आहूयते
हिब्रूभाषा बेथेस्दा, पञ्च ओसारायुक्ता।
५:३ एतेषु नपुंसकानां, अन्धानां, स्थगितानां च महती समूहः आसीत् ।
शुष्कं जलस्य गतिं प्रतीक्षमाणः।
5:4 यतः कस्मिंश्चित् काले एकः दूतः कुण्डे अवतीर्य व्याकुलः अभवत्
the water: यः तदा प्रथमं जलस्य क्लेशानन्तरं पदानि स्थापयति स्म
in यस्य यस्य रोगस्य आसीत् तस्य सम्पूर्णः अभवत्।
5:5 तत्र कश्चन पुरुषः अष्टत्रिंशत् दुर्बलः आसीत्
वर्षाः।
5:6 यदा येशुः तं शयनं दृष्ट्वा ज्ञातवान् यत् सः इदानीं बहुकालात् अन्तर्गतः अस्ति
तस्मिन् सति सः तं अवदत्, “किं त्वं स्वस्थः भवितुम् इच्छसि?”
5:7 सः अशक्तः तं प्रत्युवाच, महोदय, मम कोऽपि मनुष्यः नास्ति, यदा जलं भवति
व्याकुलः मां कुण्डे स्थापयितुं, किन्तु आगत्य अन्यः
मम पुरतः अधः गच्छति।
5:8 येशुः तम् अवदत् , “उत्तिष्ठ, तव शयनं उद्धृत्य गच्छ।”
5:9 तत्क्षणमेव सः पुरुषः स्वस्थः भूत्वा स्वशय्याम् आदाय चरति स्म।
तस्मिन् एव दिने विश्रामदिवसः आसीत्।
5:10 अतः यहूदिनः स्वस्थं तम् अवदन्, “विश्रामदिवसः अस्ति।
न त्वया शय्यायाः वहनं न्याय्यम्।
5:11 सः तान् अवदत्, यः मां स्वस्थं कृतवान्, सः मां अवदत्, उद्धृत्य
तव शय्या, चर च।
5:12 तदा ते तं पृष्टवन्तः, कः मनुष्यः यः त्वां अवदत्, तव गृहाण
शयनं, चरति च?
5:13 यः स्वस्थः अभवत् सः कोऽस्ति इति न जानाति यतः येशुः ज्ञापितवान्
स्वयं दूरं, तस्मिन् स्थाने जनसमूहः।
5:14 तदनन्तरं येशुः तं मन्दिरे लब्धवान्, तम् अवदत्, पश्यतु!
त्वं स्वस्थः असि, पुनः पापं मा कुरु, मा भूत् तव समीपं दुष्टतरं न आगमिष्यति।”
5:15 सः पुरुषः गत्वा यहूदीभ्यः अवदत् यत् येशुः एव निर्मितवान्
तं समग्रम्।
5:16 अतः यहूदिनः येशुं पीडयन्ति स्म, तस्य वधं कर्तुम् इच्छन्ति स्म।
यतः सः विश्रामदिने एतानि कार्याणि कृतवान् आसीत्।
5:17 येशुः तान् अवदत् , “मम पिता अद्यावधि कार्यं करोति, अहं च कार्यं करोमि।”
5:18 अतः यहूदिनः तं मारयितुं अधिकं प्रयतन्ते स्म, यतः तस्य न केवलं आसीत्
विश्रामदिनं भङ्गं कृतवान्, परन्तु ईश्वरः तस्य पिता इति अपि अवदत्, यः करोति
स्वयं ईश्वरस्य समः।
5:19 तदा येशुः तान् अवदत् , “अहं युष् माकं वदामि।
पुत्रः स्वतः किमपि कर्तुं न शक्नोति, किन्तु पितरं यत् करोति तत् पश्यति, यतः
यत्किमपि करोति तत् पुत्रोऽपि तथैव करोति।
5:20 यतः पिता पुत्रं प्रेम्णा सर्वं तस्मै दर्शयति
करोति, सः तस्मै एतेभ्यः अपि महत्तराणि कर्माणि दर्शयिष्यति, येन यूयं शक्नुथ
आश्चर्यम् ।
5:21 यतः पिता यथा मृतान् उत्थापयति, तान् सजीवं करोति च। एवमपि द
पुत्रः यस्य इच्छति सः जीवति।
5:22 यतः पिता कस्यचित् न्यायं न करोति, किन्तु सर्व्वं न्यायं तस्य कृते समर्पितवान्
पुत्रः : १.
५:२३ यथा पितुः आदरं कुर्वन्ति तथा सर्वे जनाः पुत्रस्य आदरं कुर्वन्तु। सः
यः पुत्रस्य आदरं न करोति, सः पितुः प्रेषितस्य पितुः आदरं न करोति।
5:24 अहं युष्मान् सत्यं वदामि, यः मम वचनं श्रुत्वा विश्वासं करोति
यः मां प्रेषितवान्, तस्य अनन्तजीवनं प्राप्यते, न च प्रविशति
निन्दा; किन्तु मृत्युतः जीवनं प्रति गतः।
5:25 सत्यं सत्यं युष्मान् वदामि यत् समयः आगच्छति, अधुना च अस्ति, यदा...
मृताः परमेश्वरस्य पुत्रस्य वाणीं श्रोष्यन्ति, ये शृण्वन्ति ते श्रोष्यन्ति
निवसति।
5:26 यथा पितुः स्वस्मिन् जीवनं वर्तते; तथा सः पुत्राय दत्तवान्
आत्मनः जीवनं भवति;
5:27 तस्मै न्यायं कर्तुं अपि अधिकारं दत्तवान् यतः सः अस्ति
मनुष्यपुत्रः ।
5:28 एतत् दृष्ट्वा मा विस्मयतु यतः सः समयः आगच्छति यस्मिन् सर्वे अन्तः सन्ति
श्मशानानि तस्य वाणीं श्रोष्यन्ति।
५:२९ बहिः आगमिष्यति च; ये शुभं कृतवन्तः, तेषां पुनरुत्थानाय
जीवनम्u200c; ये च दुष्कृतं कृतवन्तः, ते दण्डस्य पुनरुत्थानपर्यन्तं।
5:30 अहं स्वतः किमपि कर्तुं न शक्नोमि यथा शृणोमि तथा न्यायं करोमि मम न्यायं च
न्याय्यः अस्ति; यतः अहं स्वस्य इच्छां न अन्वेषयामि, अपितु पितुः इच्छां अन्वेषयामि
येन मां प्रेषितम्।
५ - ३१ - यदि अहं स्वस्य साक्षी ददामि तर्हि मम साक्ष्यं न सत्यम् ।
५:३२ अन्यः अस्ति यः मम साक्षी करोति। अहं च जानामि यत् साक्षी
यत् मम साक्षी भवति तत् सत्यम्।
5:33 यूयं योहनस्य समीपं प्रेषितवन्तः, सः च सत्यस्य साक्ष्यं दत्तवान्।
5:34 किन्तु अहं मनुष्यात् साक्ष्यं न प्राप्नोमि, किन्तु एतानि वदामि यत् यूयं
रक्षितः भवेत्।
5:35 सः ज्वलितः दीप्तः प्रकाशः च आसीत्, यूयं च ऋतुकालं यावत् इच्छुकाः आसन्
तस्य प्रकाशे आनन्दं कर्तुं।
5:36 किन्तु मम साक्ष्यं योहनस्य साक्ष्यापेक्षया अधिका अस्ति, यतः कर्माणि ये...
पित्रा मां समाप्तुं दत्तवान्, तानि कार्याणि यत् अहं करोमि, तानि कार्याणि साक्ष्यं ददति
पित्रा मां प्रेषितवान् इति मम।
5:37 पिता च यः मां प्रेषितवान् सः एव मम विषये साक्ष्यं दत्तवान्। ये
न कदापि तस्य स्वरं श्रुतवन्तः, न च तस्य आकारं दृष्टवन्तः।
5:38 युष्मासु तस्य वचनं न तिष्ठति, यस्मै सः प्रेषितवान्, सः एव यूयं
न विश्वासयतु।
५:३९ शास्त्राणि अन्वेष्टुम्; तेषु युष्माकं अनन्तजीवनं मन्यसे
ते मम साक्ष्यं ददति।
5:40 युष्माकं जीवनं प्राप्तुं मम समीपं न आगमिष्यथ।
5:41 अहं मनुष्येभ्यः गौरवं न प्राप्नोमि।
5:42 किन्तु अहं युष्मान् जानामि यत् युष्माकं मध्ये परमेश्वरस्य प्रेम नास्ति।
5:43 अहं मम पितुः नाम्ना आगतः, यूयं मां न गृह्णथ, यदि अन्यः इच्छति
स्वनाम्ना आगच्छन्तु, तं यूयं प्राप्नुथ।
5:44 यूयं कथं विश्वासं कर्तुं शक्नुथ ये परस्परं गौरवं लभन्ते, न तु अन्वेषयन्ति
केवलं परमेश् वरात् यः मानः आगच्छति?
५:४५ मा मन्यध्वं यत् अहं युष्मान् पितुः समक्षं आरोपयिष्यामि, एकः अस्ति यः
युष्मान् अभियोगं करोति, मूसा, यस्मिन् युष्माकं विश्वासः अस्ति।
5:46 यदि यूयं मूसां विश्वासं कृतवन्तः तर्हि मयि विश्वासं कुर्युः यतः सः लिखितवान्
अहम्u200c।
5:47 किन्तु यदि यूयं तस्य लेखनेषु विश्वासं न कुर्वन्ति तर्हि मम वचनं कथं विश्वासयिष्यथ?