जॉन
4:1 तदा परमेश् वरः ज्ञातवान् यत् फरीसिनः येशुना निर्मितं कथं श्रुतवन्तः
योहनात् अधिकान् शिष्यान् मज्जितवान्।
४:२ (यद्यपि येशुः स्वयमेव न मज्जितवान्, अपितु स्वशिष्यान् मज्जितवान्)।
4:3 सः यहूदियादेशं त्यक्त्वा पुनः गालीलदेशं प्रस्थितवान्।
४:४ तस्य सामरियामार्गेण गन्तुम् आवश्यकम्।
4:5 ततः सः सामरियादेशस्य एकं नगरं गतः, यत् सकार् इति नामकं नगरं समीपस्थम्
याकूबः स्वपुत्राय योसेफाय यत् भूमिखण्डं दत्तवान्।
4:6 याकूबस्य कूपः तत्र आसीत्। अतः येशुः स्वस्य श्रान्तः सन्
यात्रा, कूपे एवं उपविष्टः, तदा प्रायः षष्ठघण्टा आसीत्।
4:7 तत्र एकः सामरियादेशीया स्त्रियः जलं ग्रहीतुं आगता, येशुः तां अवदत्।
पिबितुं मां ददातु।
४:८ (तस्य शिष्याः भोजनं क्रेतुं नगरं गतवन्तः।)
4:9 तदा सामरियादेशीया तं अवदत्, “कथं त्वं क
यहूदी, मम पिबं याचस्व, का सामरियादेशीया? यहूदिनः हि
सामरीभिः सह व्यवहारः नास्ति।
4:10 येशुः तां अवदत् , “यदि त्वं परमेश् वरस् य वरदानं ज्ञास्यसि
यः त्वां वदति, मां पिबतु। त्वं पृष्टवान् स्यात्
तस्य, सः च त्वां जीवनजलं दास्यति स्म।
4:11 सा महिला तम् अवदत्, भो, भवतः किमपि आकर्षणं नास्ति, तथा च...
कूपः गहनः अस्ति, तर्हि भवतः तत् जीवजलं कुतः प्राप्तम्?
4:12 किं त्वं अस्माकं पितुः याकूबात् महत्तरः, यः अस्मान् कूपं दत्तवान्,...
तस्मात् स्वसन्तानं पशवः च पिबति स्म?
4:13 येशुः तां प्रत्युवाच, यः कश्चित् एतत् जलं पिबति
तृष्णा पुनः : १.
4:14 किन्तु यः कश्चित् अहं यत् जलं दास्यामि तत् कदापि न पिबति
तृष्णा; किन्तु यत् जलं तस्मै दास्यामि तत् तस्य कूपं भविष्यति
अनन्तजीवने वसन्तं जलम्।
4:15 सा स्त्रिया तम् अवदत्, “भो, एतत् जलं मम कृते ददातु, यथा अहं तृष्णां न करोमि।
न च अत्र आकर्षयितुं आगच्छन्तु।
4:16 येशुः तां अवदत् , “गच्छ, तव पतिम् आहूय अत्र आगच्छतु।”
4:17 सा महिला अवदत्, मम पतिः नास्ति। येशुः तां प्राह, .
भवता सम्यक् उक्तं, मम पतिः नास्ति।
4:18 यतः भवतः पञ्च पतिः अभवत्; यश्च तव इदानीं वर्तते सः तव नास्ति
पति: तस्मिन् त्वं सत्यं उक्तवान्।
4:19 सा तम् अवदत् , “भो, अहं ज्ञायते यत् त्वं भविष्यद्वादिः असि।”
४:२० अस्माकं पितरः अस्मिन् पर्वते पूजयन्ति स्म; यूयं यरुशलेमनगरे इति वदथ
इति स्थानं यत्र मनुष्याणां पूजा कर्तव्या।
4:21 येशुः तां अवदत् , “स्त्री, विश्वासं कुरु, यदा युष् माकं भविष् याः, तदा आगमिष् यति।”
अस्मिन् पर्वते न यरुशलेमनगरे पितरं भजन्तु।
4:22 यूयं भजन्ति यूयं किं न जानीथ, वयं किं भजामः इति जानीमः, यतः मोक्षः अस्ति
यहूदीनां ।
4:23 किन्तु सा समयः आगच्छति, इदानीं च अस्ति, यदा सत्या उपासकाः भजिष्यन्ति
पिता आत्मान सत्येन च, यतः पिता तादृशान् अन्वेषयति
तं पूजयन्तु।
4:24 परमेश् वरः आत् मा अस्ति, ये तस् य भजन्ति ते तस् य आत् माना उपासनाः भवेयुः
सत्ये च ।
4:25 सा महिला तम् अवदत्, अहं जानामि यत् मसीहः आगच्छति, यः उच्यते
ख्रीष्टः - यदा सः आगमिष्यति तदा सः अस्मान् सर्वं वक्ष्यति।
4:26 येशुः तां अवदत् , “अहं यः त्वां वदामि सः एव।”
4:27 ततः परं तस्य शिष्याः आगत्य आश्चर्यचकिताः अभवन् यत् सः जनानां सह वार्तालापं करोति
woman: तथापि न कश्चित् पुरुषः अवदत्, किं त्वं अन्वेषसे? यद्वा, किमर्थं त्वं सह सम्भाषसे
तस्याः?
4:28 ततः सा महिला स्वकुम्भं त्यक्त्वा नगरं प्रविश्य
पुरुषान् वदति।
4:29 आगच्छन्तु, कञ्चित् पुरुषं पश्यतु, यः मया कृतानि सर्वाणि वस्तूनि अवदत्, किं न एषः
ख्रीष्टः?
4:30 ततः ते नगरात् बहिः गत्वा तस्य समीपम् आगतवन्तः।
4:31 तावत्पर्यन्तं तस्य शिष्याः तं प्रार्थयन्ति स्म, गुरु, खादतु।
4:32 किन्तु सः तान् अवदत्, “मम भोजनार्थम् अस्ति यत् यूयं न जानथ।”
4:33 अतः शिष्याः परस्परं अवदन्, किं कश्चित् तं आनयत्
खादितव्यम् ?
4:34 येशुः तान् अवदत् , “मम भोजनं मम प्रेषितस्य इच्छां करणम् अस्ति।
स्वकार्यं च समाप्तुं।
4:35 किं यूयं वदथ, चतुर्मासाः अद्यापि सन्ति, ततः फलानां कटनी भविष्यति? पश्य, .
अहं युष्मान् वदामि, नेत्राणि उत्थाप्य क्षेत्राणि पश्यन्तु। ते हि
श्वेतम् पूर्वमेव फलानां कटनीं कर्तुं।
4:36 यः कर्षति सः वेतनं प्राप्य जीवनाय फलं सङ्गृह्णाति
अनादिः, यथा वप्यमानः च लभते च आनन्दं प्राप्नुयात्
सम्भूय।
4:37 अत्र च तत् वचनं सत्यम्, एकः वपयति, अन्यः च लभते।
4:38 अहं युष्मान् प्रेषितवान् यत् भवन्तः यत् परिश्रमं न कृतवन्तः तत् लब्धुं अन्ये जनाः
परिश्रमं कृत्वा यूयं तेषां परिश्रमेषु प्रविष्टाः।
4:39 तस्य नगरस्य बहवः सामरीजनाः तस्य वचनस्य कारणात् तस्मिन् विश्वासं कृतवन्तः
साक्ष्यं दत्तवती स्त्रियाः, सः मया यत् किमपि कृतं तत् सर्वं मां अवदत्।
4:40 तदा सामरीजनाः तस्य समीपं आगत्य तं प्रार्थितवन्तः
तेषां सह तिष्ठति स्म, सः तत्र द्वौ दिवसौ स्थितवान्।
4:41 तस्य वचनस्य कारणात् बहवः अधिकाः विश्वासं कृतवन्तः;
4:42 तदा तां स्त्रियं अवदत्, “अधुना वयं तव वचनस्य कारणात् न विश्वसामः, यतः
वयं स्वयमेव तं श्रुतवन्तः, जानीमः यत् एषः खलु ख्रीष्टः अस्ति।
जगतः त्राता।
4:43 ततः दिवसद्वयानन्तरं सः ततः प्रस्थाय गालीलदेशं गतः।
4:44 यतः येशुः स्वयमेव साक्ष्यं दत्तवान् यत् भविष्यद्वादिना स्वस्य गौरवं नास्ति
देशः।
4:45 ततः सः गालीलदेशम् आगत्य गलीलजनाः तं स्वीकृतवन्तः
यरुशलेमनगरे उत्सवे यत् किमपि कृतवान् तत् सर्वं दृष्टवान्, यतः ते अपि
उत्सवं प्रति अगच्छत्।
4:46 ततः यीशुः पुनः गालीलदेशस्य कानानगरम् आगत्य जलं मद्यं कृतवान्।
तत्र कश्चित् आर्यजनः कफरनहूमनगरे तस्य पुत्रः रोगी आसीत्।
4:47 येशुः यहूदियादेशात् गलीलदेशं गतः इति श्रुत्वा सः अगच्छत्
तस्य समीपं प्रार्थितवान् यत् सः अवतीर्य स्वपुत्रं स्वस्थं करोतु।
सः हि मृत्योः समये आसीत्।
4:48 तदा यीशुः तम् अवदत्, “यदि यूयं चिह्नानि आश्चर्यं च न पश्यन्ति तावत् भवन्तः न करिष्यन्ति।”
विश्वसितु।
४:४९ सः आर्यः तं अवदत्, महोदय, मम बालकस्य मृत्योः पूर्वं अवतरतु।
4:50 येशुः तं अवदत्, “गच्छ; तव पुत्रः जीवति। सः पुरुषः विश्वासं कृतवान्
येशुना यत् वचनं तस्मै उक्तं तत् सः स्वमार्गं गतः।
4:51 यदा सः अवतरति स्म तदा तस्य दासाः तं मिलित्वा अवदन्।
तव पुत्रः जीवति इति वदन्।
४:५२ ततः सः तान् पृष्टवान् यत् यदा सः संशोधनं कर्तुम् आरब्धवान् । ते च अवदन्
तस्मै, श्वः सप्तमे समये ज्वरः तं त्यक्तवान्।
4:53 अतः पिता ज्ञातवान् यत् तस्मिन् एव समये येशुः अवदत्
तस्मै, “तव पुत्रः जीवति, सः स्वयम् सर्व्वं गृहं च विश्वासं कृतवान्।”
4:54 एषः पुनः द्वितीयः चमत्कारः यत् येशुः यदा बहिः आगतः तदा सः अकरोत्
यहूदियादेशः गालीलदेशं प्रति।