जॉन
3:1 तत्र फरीसीनां निकोदेमसः नाम यहूदीनां शासकः आसीत्।
3:2 सः रात्रौ येशुं समीपम् आगत्य तं अवदत्, “गुरु, वयं तत् जानीमः।”
त्वं ईश्वरतः आगतः गुरुः असि, यतः एतान् चमत्कारान् कोऽपि कर्तुं न शक्नोति यत्
त्वं करोषि, यावत् ईश्वरः तस्य समीपे न भवति।
3:3 येशुः प्रत्युवाच, “अहं त्वां सत्यं वदामि।
पुनर्जन्म विना मनुष्यः ईश्वरस्य राज्यं न पश्यति।
3:4 निकोदेमसः तं अवदत्, “पुरुषः वृद्धः सन् कथं जन्म प्राप्नुयात्? सः शक्नोति
द्वितीयवारं मातुः गर्भे प्रविश्य जन्म प्राप्नुयात्?
3:5 येशुः प्रत्युवाच, अहं त्वां सत्यं वदामि, यावत् मनुष्यः न जायते
जलस्य आत्मायाः च, सः परमेश्वरस्य राज्ये प्रवेशं कर्तुं न शक्नोति।
३:६ यत् मांसात् जायते तत् मांसम्; यच्च जायते
आत्मा आत्मा अस्ति।
3:7 मा आश्चर्यं कुरु यत् अहं त्वां अवदम्, युष्माकं पुनर्जन्मं भवितुमर्हति।
3:8 वायुः यत्र इच्छति तत्र प्रवहति, त्वं च तस्य शब्दं शृणोषि।
किन्तु कुतः आगच्छति कुत्र गच्छति इति न वक्तुं शक्नुथ
यः आत्मानः जायते।
3:9 निकोदेमसः तं प्रत्युवाच, एतानि कथं भवेयुः?
3:10 येशुः तम् अवदत् , “किं त्वं इस्राएलस्य स्वामी असि?
एतानि न जानाति वा?
3:11 अहं भवन्तं सत्यं वदामि यत् वयं ज्ञातवन्तः साक्ष्यं च दद्मः इति वदामः
यत् अस्माभिः दृष्टम्; यूयं च अस्माकं साक्ष्यं न प्राप्नुथ।
3:12 यदि मया युष्मान् पार्थिववस्तूनि कथितानि, यूयं न विश्वसथ, तर्हि यूयं कथं करिष्यन्ति
विश्वासं कुरुत, यदि अहं भवद्भ्यः स्वर्गीयवस्तूनि वदामि?
3:13 न कश्चित् स्वर्गम् आरुह्य गतः, किन्तु यः ततः अवतरत्
स्वर्गः, मनुष्यपुत्रः अपि यः स्वर्गे अस्ति।
3:14 यथा च मूसा प्रान्तरे सर्पम् उत्थापितवान्, तथैव च...
मनुष्यपुत्रः उत्थापितः भवतु।
3:15 यत् कश्चित् तस्मिन् विश्वासं करोति सः न विनश्यति, किन्तु शाश्वतं प्राप्नुयात्
जीवनम्u200c।
3:16 यतः परमेश्वरः जगति एतावत् प्रेम्णा स्वैकपुत्रं दत्तवान् यत्...
यः कश्चित् तस्मिन् विश्वासं करोति, सः न विनश्यति, किन्तु अनन्तजीवनं प्राप्नुयात्।
3:17 यतः परमेश् वरः स् वपुत्रं संसारे दण्डं दातुं न प्रेषितवान्; किन्तु तत्
तस्य माध्यमेन जगत् उद्धारं प्राप्नुयात्।
3:18 यः तस्मिन् विश्वासं करोति सः दोषी न भवति, किन्तु यः न विश्वसिति सः अस्ति
पूर्वमेव निन्दितः यतः सः एकमात्रस्य नाम्नि न विश्वसिति
जातः ईश्वरस्य पुत्रः।
3:19 अयं च निन्दा यत् प्रकाशः जगति मनुष्याः च आगतः
प्रकाशस्य अपेक्षया अन्धकारं प्रेम्णा पश्यन्ति स्म, यतः तेषां कर्म दुष्टम् आसीत्।
3:20 यतः यः कश्चित् दुष्टं करोति सः प्रकाशं द्वेष्टि, न च आगच्छति
ज्योतिः, मा भूत् तस्य कर्म निन्दनीयम्।
3:21 किन्तु यः सत्यं करोति सः प्रकाशं प्रति आगच्छति यत् तस्य कर्माणि स्युः
प्रकट, यत् ते ईश्वरे कृताः सन्ति।
3:22 तदनन्तरं यीशुः शिष्यैः सह यहूदियादेशम् आगतवान्।
तत्रैव तैः सह स्थित्वा मज्जनं कृतवान्।
3:23 योहनः अपि सलीमस्य समीपे एनोन्नगरे मज्जनं कुर्वन् आसीत्, यतः तत्र आसीत्
तत्र बहु जलं, ते आगत्य मज्जिताः अभवन्।
3:24 यतः योहनः अद्यापि कारागारे न निक्षिप्तः।
3:25 ततः योहनस्य केषाञ्चन शिष्याणां मध्ये प्रश्नः उत्पन्नः
पवित्रीकरणस्य विषये यहूदिनः।
3:26 ते योहनस्य समीपं गत्वा तं अवदन्, “गुरु, त्वया सह यः आसीत्।”
यरदननद्याः परं यस्य साक्षी त्वं दत्तवान्, पश्य स एव मज्जनं करोति।
सर्वे जनाः तस्य समीपम् आगच्छन्ति।
3:27 योहनः प्रत्युवाच, मनुष्यः किमपि न प्राप्नुयात्, यदि तत् दत्तं न भवति
तं स्वर्गात् ।
3:28 यूयं मम साक्ष्यं ददति यत् अहं उक्तवान्, अहं ख्रीष्टः नास्मि, किन्तु
अहं तस्य पुरतः प्रेषितः इति।
3:29 यस्य वधूः अस्ति सः वरः, किन्तु तस्य मित्रम्
वरः यः स्थित्वा तं शृणोति, सः महतीं हर्षं करोति
वरस्य वाणी, अतः मम आनन्दः एषः पूर्णः भवति।
3:30 सः वर्धयितव्यः, मया तु न्यूनीभवितव्या।
3:31 यः ऊर्ध्वतः आगच्छति सः सर्वेभ्यः उपरि अस्ति, यः पृथिव्याः अस्ति
पार्थिवः पृथिव्याः विषये च वदति, यः स्वर्गात् आगच्छति सः ऊर्ध्वः अस्ति
सर्वे।
3:32 सः यत् दृष्टवान् श्रुतवान् च तत् साक्ष्यं ददाति। न च पुरुषः
तस्य साक्ष्यं प्राप्नोति।
3:33 यः स्वसाक्ष्यं प्राप्तवान् सः स्वस्य मुद्रणं कृतवान् यत् परमेश्वरः अस्ति
सत्यम्u200c।
3:34 यतः परमेश् वरः यः प्रेषितवान् सः परमेश् वरस् य वचनं वदति, यतः परमेश् वरः न ददाति
आत्मा तस्य कृते परिमाणेन।
3:35 पिता पुत्रं प्रेम्णा सर्वं स्वहस्ते दत्तवान्।
3:36 यः पुत्रे विश्वासं करोति तस्य अनन्तजीवनं भवति, यस्य च
न विश्वसिति यत् पुत्रः जीवनं न पश्यति; किन्तु परमेश्वरस्य क्रोधः स्थास्यति
तस्य उपरि ।