जॉन
2:1 तृतीये दिने गालीलदेशस्य कानानगरे विवाहः अभवत्। तथा
येशुना माता तत्र आसीत् : १.
2:2 येशुः शिष्याः च विवाहाय आहूताः।
2:3 यदा तेषां मद्यस्य अभावः आसीत् तदा येशुमाता तम् अवदत्, “तेषां कृते अस्ति।”
न मद्यम्।
2:4 येशुः तां अवदत् , “मम त्वया सह किं सम्बन्धः? मम घण्टा अस्ति
अद्यापि न आगतः।
2:5 तस्य माता दासान् अवदत्, सः युष्मान् यत् किमपि वदति तत् कुरु।
2:6 तत्र षट् शिलाघटाः स्थापिताः आसन्, यथा यथा
यहूदीनां शुद्धिकरणं, प्रत्येकं द्वौ वा त्रीणि वा फिर्किन् युक्तम्।
2:7 येशुः तान् अवदत् , “कुम्भान् जलेन पूरयन्तु।” ते च पूरितवन्तः
तान् धारपर्यन्तं।
2:8 सः तान् अवदत्, “अधुना बहिः निष्कास्य राज्यपालं प्रति वहन्तु
सग्धि। ते च तत् उद्धृतवन्तः।
2:9 यदा पर्वस्य शासकः मद्यं कृतं जलं आस्वादितवान्, ततः...
न जानाति स्म यत् तत् कुतः अस्ति।
वरम् आहूय भोजस्य राज्यपालः।
2:10 ततः सः तं अवदत्, “आदौ प्रत्येकं जनः उत्तमं मद्यं प्रयच्छति;
यदा मनुष्याः सुपिबन्ति, तदा दुष्टतरं, त्वया तु पीतम्
अद्यावधि उत्तमं मद्यं धारयति स्म।
2:11 येशुना गालीलदेशस्य कानानगरे चमत्कारस्य आरम्भः कृतः, प्रकटितः च
तस्य महिमाम् अग्रे प्रसारयति; तस्य शिष्याः तस्मिन् विश्वासं कृतवन्तः।
2:12 तदनन्तरं सः कफरनहूमनगरं गतः, सः स्वमाता, तस्य च
भ्रातरः तस्य शिष्याः च तत्र न बहुदिनानि स्थितवन्तः।
2:13 यहूदिनः निस्तारपर्वः समीपे आसीत्, तदा यीशुः यरुशलेमनगरं गतः।
2:14 मन्दिरे गोषां मेषकपोतानां च विक्रयणं कुर्वन्तः
उपविष्टाः धनपरिवर्तकाः : १.
2:15 ततः सः लघुरज्जुभिः प्रहारं कृत्वा सर्वान् बहिः निष्कासितवान्
मन्दिरं मेषं वृषभं च; परिवर्तकान् च निक्षिपत्' इति।
धनं, मेजं च पातितवान्;
2:16 कपोतविक्रेतृभ्यः उक्तवान्, एतानि वस्तूनि इतः नयतु। मा मम
पितुः गृहं मालवस्तुगृहम्।
2:17 तस्य शिष्याः स्मर्यन्ते यत्, “तव उत्साहः” इति लिखितम् आसीत्
गृहं मां खादितवान्।
2:18 तदा यहूदिनः तम् अवदन्, त्वं किं चिह्नं दर्शयसि
त्वं एतानि कर्माणि करोषि इति दृष्ट्वा अस्मान्?
2:19 येशुः तान् अवदत् , “एतत् मन्दिरं त्रिषु च नाशयन्तु।”
दिवसान् अहं तत् उत्थापयिष्यामि।
2:20 तदा यहूदिनः अवदन्, षट्चत्वारिंशत् वर्षाणि यावत् एतत् मन्दिरं निर्मितम् आसीत्,...
किं त्वं तत् त्रिदिनेषु पोषयिष्यसि?
2:21 किन्तु सः स्वशरीरस्य मन्दिरस्य विषये अवदत्।
2:22 तदा सः मृतात् पुनरुत्थापितः तदा तस्य शिष्याः तत् स्मरन्ति स्म
सः तान् एतत् उक्तवान् आसीत्; ते च शास्त्रं विश्वासं कृतवन्तः, तथा च
वचनं यत् येशुना उक्तम् आसीत्।
2:23 यदा सः निस्तारपर्वणि यरुशलेमनगरे आसीत् तदा बहवः
तस्य नाम्नि विश्वासं कृतवन्तः, यदा ते चमत्कारं दृष्टवन्तः यत् सः कृतवान्।
2:24 येशुः सर्वान् जनान् जानाति इति कारणतः तेषु स्वं न समर्पितवान्।
2:25 मनुष्यस्य विषये साक्ष्यं दातुं न प्रयोजनम्, यतः सः जानाति स्म यत् अन्तः किम् अस्ति
नरः।