जॉन
1:1 आदौ वचनं आसीत्, वचनं परमेश्वरेण सह आसीत्, वचनं च
ईश्वरः आसीत्।
१:२ आदौ ईश्वरस्य अपि तथैव आसीत् ।
1:3 सर्वाणि वस्तूनि तेन निर्मिताः; तस्य विना च किमपि तत् न निर्मितम् आसीत्
कृतम् आसीत् ।
१:४ तस्मिन् जीवनम् आसीत्; जीवनं च मनुष्याणां प्रकाशः आसीत्।
1:5 अन्धकारे च प्रकाशः प्रकाशते; अन्धकारश्च तत् न अवगच्छत्।
1:6 ईश्वरतः प्रेषितः एकः पुरुषः आसीत्, यस्य नाम योहनः आसीत्।
1:7 स एव साक्षीरूपेण प्रकाशस्य साक्ष्यं दातुं आगतः यत् सर्वे जनाः
तस्य माध्यमेन विश्वासं कुर्यात्।
1:8 सः तत् प्रकाशः नासीत्, किन्तु तस्य प्रकाशस्य साक्ष्यं दातुं प्रेषितः।
1:9 सः एव सच्चिदानन्दः प्रकाशः आसीत्, यः प्रत्येकं जनान् प्रकाशयति यः प्रविशति
विश्वम्u200c।
1:10 सः जगति आसीत्, जगत् तेन निर्मितम्, जगत् च ज्ञातम्
तं न।
1:11 सः स्वस्य समीपम् आगतः, स्वजनाः च तं न गृहीतवन्तः।
1:12 ये तु तं गृहीतवन्तः, तेभ्यः सः पुत्राः भवितुम् अधिकारं दत्तवान्
परमेश्u200dवरः, ये तस् य नाम्नि विश् वासिनः सन्ति, तेभ्यः अपि।
1:13 ये जाताः न रक्तात् न मांसस्य इच्छायाः न च
मनुष्यस्य इच्छा, किन्तु ईश्वरस्य।
1:14 ततः परं वचनं मांसं भूत्वा अस्माकं मध्ये निवसति स्म, (वयं च तस्य दृष्टवन्तः
महिमा, पितुः एकमात्रस्य महिमा,) अनुग्रहपूर्णः
सत्यं च ।
1:15 योहनः तस्य साक्ष्यं दत्त्वा आक्रोशितवान्, “एषः स एव यस्य विषये अहं
उक्तवान्, “यः मम पश्चात् आगच्छति, सः मम पुरतः श्रेष्ठः, यतः सः पूर्वम् आसीत्।”
अहम्u200c।
1:16 तस्य पूर्णतायाः वयं सर्वे प्राप्तवन्तः, अनुग्रहस्य प्रति अनुग्रहः च।
1:17 यतः व्यवस्था मूसाद्वारा दत्ता, किन्तु अनुग्रहः सत्यं च येशुना आगतं
ख्रीष्टः।
1:18 कश्चित् कदापि ईश्वरं न दृष्टवान्; एकमात्रः पुत्रः यः अस्ति
पितुः वक्षःस्थलं, सः तं घोषितवान्।
1:19 यहूदिनः याजकान् लेवीयान् च प्रेषितवन्तः तदा योहनस्य एतत् प्रमाणम् अस्ति
यरुशलेमतः तं पृच्छितुं, त्वं कोऽसि?
1:20 सः स्वीकृतवान्, न च अङ्गीकृतवान्; किन्तु अहं ख्रीष्टः नास्मि इति स्वीकृतवान्।
1:21 तदा ते तं पृष्टवन्तः, किं तर्हि? किं त्वं एलियाहः? स च कथयति, अहं नास्मि।
किं त्वं सः भविष्यद्वादिः? स च प्रत्युवाच, न।
1:22 तदा ते तं अवदन्, त्वं कोऽसि? यत् वयं उत्तरं दास्यामः
ये अस्मान् प्रेषितवन्तः। आत्मनः विषये किं वदसि ?
1:23 सः अवदत्, अहं प्रान्तरे ऋजुं कुरु इति क्रन्दनस्य वाणी अस्मि
भगवतः मार्गः इति यशायाहः भविष्यद्वादिना उक्तम्।
1:24 ये प्रेषिताः ते फरीसिनः आसन्।
1:25 ते तं पृष्ट्वा अवदन्, तर्हि त्वं किमर्थं मज्जनं करोषि यदि त्वं
न स ख्रीष्टः, एलियाहः, न भविष्यद्वादिः?
1:26 योहनः तान् अवदत्, अहं जलेन मज्जनं करोमि, किन्तु एकः स्थितः अस्ति
युष्माकं मध्ये ये यूयं न जानथ;
1:27 स एव मम पश्चात् आगच्छन् मम पुरतः प्राधान्यं यस्य जूतायाः
latchet अहं न विमोचयितुं योग्यः अस्मि।
1:28 एतानि कार्याणि योर्दनस्य परे बेथाबरानगरे यत्र योहनः आसीत्
मज्जनं कुर्वन् ।
1:29 परदिने योहनः येशुं स्वसमीपम् आगच्छन्तं दृष्ट्वा अवदत्, पश्यतु
ईश्वरस्य मेषः, यः संसारस्य पापं हरति।
1:30 एषः एव यस्य विषये मया उक्तम्, मम पश्चात् एकः पुरुषः वरम् आगच्छति
मम पुरतः, यतः सः मम पुरतः आसीत्।
1:31 अहं तं न जानामि किन्तु सः इस्राएलस्य समक्षं प्रकटितः भवेत्।
अतः अहं जलेन मज्जनं कुर्वन् आगतः अस्मि।
1:32 ततः योहनः साक्ष्यं दत्तवान् यत् अहं स्वर्गात् आत्मानं अवतरन्तं दृष्टवान्
कपोत इव तस्य उपरि निवसति स्म।
1:33 अहं तं न जानामि, किन्तु यः मां जलेन मज्जनार्थं प्रेषितवान्, सः एव
मां अवदत्, यस्य उपरि त्वं आत्मानं अवतरन्तं द्रक्ष्यसि
तस्मिन् स्थितः स एव पवित्रात्मनः मज्जनं करोति।
1:34 अहं दृष्टवान्, साक्ष्यं च दत्तवान् यत् एषः परमेश्वरस्य पुत्रः अस्ति।
1:35 परदिने योहनः शिष्यद्वयं च स्थितवान्।
1:36 येशुं गच्छन्तं दृष्ट्वा सः अवदत्, पश्य परमेश्वरस्य मेषशावकः!
1:37 ततः शिष्यद्वयं तस्य वचनं श्रुत्वा येशुं अनुसृत्य गतवन्तौ।
1:38 ततः यीशुः व्यावृत्त्य तान् अनुसरणं दृष्ट्वा तान् अवदत्, किम्
अन्विष्यथ? ते तम् अवदन्, हे रब्बी, (इति अर्थः, व्याख्यातः।
गुरु,) त्वं कुत्र निवससि?
1:39 सः तान् अवदत्, आगच्छन्तु पश्यतु। ते आगत्य दृष्टवन्तः यत्र सः निवसति, तथा च
तस्मिन् दिने तस्य समीपे निवसति स्म, यतः प्रायः दशमघण्टा आसीत्।
1:40 ये द्वयोः योहनस्य वचनं श्रुत्वा तस्य पश्चात् गतवन्तौ, तेषु एकः आन्द्रियाः आसीत्।
सिमोनः पत्रुसस्य भ्राता।
1:41 सः प्रथमं स्वभ्रातरं शिमोनं प्राप्य तं अवदत्, अस्माकं कृते अस्ति
मसीहं प्राप्नोत्, यः व्याख्यातः ख्रीष्टः अस्ति।
1:42 सः तं येशुसमीपम् आनयत्। येशुः तं दृष्ट्वा अवदत्, “भम्।”
सिमोनः योनापुत्रः, त्वं केफा इति नाम्ना भविष्यसि
व्याख्या, A stone.
1:43 परदिने येशुः गालीलदेशं गन्तुम् इच्छति स्म, तदा सः फिलिप्पं प्राप्नोत्।
तं च अवदत्, “मम अनुसृत्य गच्छतु।”
1:44 फिलिप्पुसः अन्ड्रिया-पीतरयोः नगरयोः बेत्सैदा-नगरस्य आसीत् ।
1:45 फिलिपः नथनेलं प्राप्य तम् अवदत्, “यस्य विषये वयं तं प्राप्नुमः।”
मूसा व्यवस्थायां भविष्यद्वादिनाश्च लिखितवन्तः, नासरतदेशस्य येशुः
योसेफस्य पुत्रः।
1:46 ततः नथनेलः तम् अवदत्, “किमपि सद् वस्तु निर्गन्तुं शक्नोति वा।”
नासरत? फिलिपः तम् अवदत् , “आगच्छ पश्यतु।”
1:47 येशुः नथनेलं तस्य समीपं गच्छन्तं दृष्ट्वा तस्य विषये अवदत्, “पश्यतु एकः इस्राएली।”
ननु यस्मिन् कश्चित् कपटः नास्ति!
1:48 नथनीलः तं अवदत्, त्वं मां कुतः जानासि? येशुः उत्तरं दत्तवान् च
तं उक्तवान्, “तस्मात् पूर्वं फिलिप् त्वां आहूतवान् यदा त्वं अधः आसीः।”
पिप्पलीवृक्षः, अहं त्वां दृष्टवान्।
1:49 नथनीलः तं अवदत्, “गुरु, त्वं परमेश्वरस्य पुत्रः असि;
त्वं इस्राएलस्य राजा असि।
1:50 येशुः प्रत्युवाच, यतो मया त्वां उक्तं, अहं त्वां दृष्टवान्
पिप्पलीवृक्षस्य अधः किं त्वं विश्वासं करोषि? त्वं महत्तराणि वस्तूनि द्रक्ष्यसि
एतानि।
1:51 ततः सः तं अवदत्, अहं युष्मान् सत्यं वदामि, अतः परं यूयं
स्वर्गं उद्घाटितं, ईश्वरस्य दूतान् च आरोहणं अवरोहणं च द्रक्ष्यति
मनुष्यपुत्रस्य उपरि।