योहनस्य रूपरेखा

I. प्रकटीकरणम् १:१-४:५४
उ. प्रस्तावना १:१-१८
1. शाश्वतं वचनम् 1:1-13
2. अवतारितः वचनम् 1:14-18
ख. शिष्याणां कृते प्रकटीकरणम् १:१९-५१
1. योहनः १:१९-३७ मध्ये साक्षी
2. प्रथमाः शिष्याः 1:38-51
ग. इस्राएलस्य कृते प्रकटीकरणं २:१-४:५४
1. प्रथमः चमत्कारः 2:1-11
2. येशुः यहूदिया 2:12-3:36 मध्ये प्रकटितः
एकः। मन्दिरे २:१२-२५
ख. यहूदीनां शासकस्य कृते ३:१-२१
ग. योहनः ३:२२-३६ मध्ये शिष्याणां कृते
3. येशुः सामरिया 4:1-42 मध्ये प्रकटितः
4. येशुः गालील 4:43-54 मध्ये प्रकटितः

II. सम्मुखीकरणम् ५:१-१०:४२
उ. बेथेस्डा-कुण्डे विग्रहः ५:१-४७
1. चमत्कारः 5:1-18
2. उपदेशः 5:19-47
एकः। साक्ष्यम् ५:१९-२९
ख. साक्षिणः ५:३०-४०
ग. प्रत्याख्यानम् ५:४१-४७
ख. गलीलदेशे द्वन्द्वः ६:१-७१
1. चमत्काराः 6:1-21
एकः। पञ्चसहस्राणि पोषयन् ६:१-१३
ख. जलस्य उपरि गमनम् ६:१४-२१
2. प्रवचनम् : जीवनस्य रोटिका 6:22-40
3. प्रतिक्रिया 6:41-71
एकः। यहूदीभिः प्रत्याख्यानम् ६:४१-५९
ख. शिष्यैः प्रत्याख्यानम् ६:६०-७१
ग. निवासोत्सवे द्वन्द्वः ७:१-८:५९
1. येशुः स्वभ्रातृभिः परीक्षितः 7:1-9
2. येशुः जनसमूहेन परीक्षितः 7:10-36
3. येशुः अन्तिमदिने 7:37-53 इति उपदिशति
4. येशुः स्त्री च गृहीता
व्यभिचारः ८:१-११
5. येशुप्रवचनम् : प्रकाशः
विश्वस्य ८:१२-३०
6. येशुः यहूदीभिः अपमानितः 8:31-59
D. समर्पणपर्वणि द्वन्द्वः ९:१-१०:४२
1. अन्धजातस्य पुरुषस्य चिकित्सा ९:१-४१
एकः। चमत्कारः ९:१-७
ख. विवादः ९:८-३४
ग. न्यायः ९:३५-४१
2. सत्गोपालस्य विषये प्रवचनम् 10:1-42

III. परायापन ११:१-१२:५०
उ. अन्तिमचिह्नम् ११:१-५७
1. लाजरस्य मृत्युः 11:1-16
2. चमत्कारः 11:17-44
3. प्रतिक्रिया 11:45-57
ख. तस्य मित्रैः सह अन्तिमः भ्रमणः १२:१-११
ग. इस्राएलस्य कृते अन्तिमः प्रकटीकरणः १२:१२-१९
D. अन्तिमः सार्वजनिकप्रवचनः : तस्य घण्टा
आगतः १२:२०-३६
ई. अन्तिमप्रत्याख्यानम् १२:३७-४३
च.अन्तिमनिमन्त्रणम् १२:४४-५०

IV. सज्जता १३:१-१७:२६
उ. विनयस्य पाठः १३:१-२०
ख. येशुः स्वस्य विश्वासघातस्य पूर्वानुमानं करोति १३:२१-३०
ग. उच्चकक्षे प्रवचनं १३:३१-१४:३१
1. घोषणा 13:31-35
2. प्रश्नाः 13:36-14:24
एकः। पत्रुस १३:३६-१४:४ इत्यस्य
ख. थोमसस्य १४:५-७
ग. फिलिप् १४:८-२१ ग्रन्थस्य
घ. यहूदा १४:२२-२४ ग्रन्थस्य
3. प्रतिज्ञा 14:25-31
D. मार्गे प्रवचनम्
उद्यानम् १५:१-१६:३३
1. ख्रीष्टे स्थातुं 15:1-27
2. सान्त्वनादातुः प्रतिज्ञा 16:1-33
ई. भगवतः मध्यस्थप्रार्थना १७:१-२६
1. स्वस्य कृते प्रार्थना 17:1-5
2. शिष्याणां कृते प्रार्थना 17:6-19
3. चर्चस्य कृते प्रार्थना 17:20-26

वि. परिष्करणम् १८:१-१९:४२
उ. गेत्समनी १८:१-११ मध्ये येशुः गृहीतः अस्ति
ख. येशुः अधिकारिभिः न्यायाधीशः भवति १८:१२-१९:१६
1. यहूदीविचारः 18:12-27
2. रोमनपरीक्षा 18:28-19:16
ग. गोल्गोथा १९:१७-३७ मध्ये येशुः क्रूसे स्थापितः अस्ति
D. येशुः एकस्मिन् समाधौ दफनः अस्ति १९:३८-४२

VI. पुनरुत्थानम् २०:१-३१
उ. शून्यसमाधिः २०:१-१०
ख. येशुः मरियममग्दलीनी २०:११-१८ मध्ये प्रकटितः भवति
ग. येशुः उपरितनकक्षे २०:१९-३१ मध्ये दृश्यते

VII. उपसंहारः २१:१-२५
उ. येशुः पुनः स्वस्य प्रकटीकरणं २१:१-८
ख. येशुना शिष्याणां निमन्त्रणम् २१:९-१४
ग. येशुना पत्रुसः २१:१५-२३ परीक्षा
D. उत्तरलिपि 21:24-25