योएलः
३:१ यतः पश्य तेषु दिनेषु तस्मिन् काले च यदा अहं पुनः आनयिष्यामि
यहूदाया: यरूशलेमस्य च बन्धनं,
3:2 अहं सर्वान् राष्ट्रान् अपि सङ्गृह्य द्रोणिकायां अवतारयिष्यामि
यहोशाफातस्य, मम प्रजायाः मम च कृते तत्र तान् याचयिष्यति
धरोहरं इस्राएलं, यं ते राष्ट्रेषु विकीर्णं कृत्वा विभक्तवन्तः
मम भूमिः।
3:3 ते च मम प्रजानां कृते चिट्ठीपातं कृतवन्तः; बालकं च दत्तवन्तः
वेश्याम्, मद्यार्थं कन्याम् विक्रीतवान्, येन ते पिबन्ति।
3:4 आम्, हे सोर, सिदोन, सर्वेषां च मया सह भवतः किं सम्बन्धः
प्यालेस्टाइनस्य तटाः? किं यूयं मम प्रतिफलं दास्यथ? यदि च यूयं
प्रतिकारं कुरु, शीघ्रं शीघ्रं च तव प्रतिकारं प्रतिदास्यामि
स्वस्य शिरः;
3:5 यतः यूयं मम रजतं मम सुवर्णं च गृहीत्वा स्वस्य अन्तः नीतवन्तः
मन्दिराणि मम सुप्रियवस्तूनि:
3:6 यहूदादेशस्य सन्तानं यरुशलेमस्य च सन्तानं यूयं विक्रीतवान्
यूनानीनां कृते यूयं तेषां सीमातः दूरं दूरं कर्तुं शक्नुथ।
3:7 पश्यतु, अहं तान् उत्थापयिष्यामि यत्र यूयं विक्रीतवान्।
भवतः प्रतिफलं च भवतः शिरसि प्रतिदास्यति।
3:8 अहं भवतः पुत्रान् कन्याः च हस्ते विक्रीणीयम्
यहूदासन्ततिः, ते तान् साबेयानां कृते, प्रजाभ्यः विक्रीणीयुः
दूरम्, यतः परमेश् वरः तत् उक्तवान्।
3:9 यूयं अन्यजातीयेषु एतत् प्रचारयन्तु। युद्धं सज्जीकुरु, महाबलान् जागृयतु
मनुष्याः, सर्वे युद्धपुरुषाः समीपं गच्छन्तु; ते उपरि आगच्छन्तु:
3:10 हलानि खड्गरूपेण, छर्दनानि च शूलरूपेण ताडयन्तु, अस्तु
दुर्बलाः वदन्ति यत् अहं बलवान् अस्मि।
3:11 यूयं सर्वे अन्यजातीया: समागत्य आगच्छन्तु, सङ्गृह्य च
एकत्र परितः: तत्र तव महाबलानाम् अवरोहणं कुरु हे
विधाता।
3:12 अन्यजातीयाः जागरिताः भवन्तु, येहोशाफातस्य उपत्यकाम् आगच्छन्तु।
यतः अहं तत्र परितः सर्वान् विधर्मीणां न्यायं कर्तुं उपविशामि।
3:13 युष्माकं हस्ते स्थापयतु, यतः फलानि पक्वानि सन्ति, आगच्छन्तु, अवतरन्तु। कृते
प्रेसः पूर्णः अस्ति, मेदः अतिप्रवाहितः भवति; तेषां दुष्टता महती हि।
३:१४ जनसमूहाः, निर्णयद्रोणीयां जनसमूहाः, दिवसस्य कृते
ईश्वरः निर्णयस्य उपत्यकायां समीपे अस्ति।
३ - १५ - सूर्यचन्द्रौ अन्धकारौ नक्षत्राणि च निवर्तन्ते
तेषां दीप्तिः।
3:16 परमेश् वरः सियोनतः गर्जति, स्ववाणीं च वदिष्यति
जेरुसलेम; द्यावापृथिवी च कम्पयिष्यन्ति किन्तु परमेश् वरः इच्छेत्
तस्य प्रजानां आशा, इस्राएलसन्ततिनां बलं च भवतु।
3:17 तथा यूयं ज्ञास्यथ यत् अहं परमेश् वरः युष् माकं परमेश् वरः मम पवित्रे सियोन् नगरे निवसन् अस्मि
पर्वतः तदा यरुशलेमः पवित्रः भविष्यति, परदेशिनः न भविष्यन्ति
तस्याः माध्यमेन अधिकं गच्छन्तु।
3:18 तस्मिन् दिने च पर्वताः पतन्ति
नवमद्यं अधः, पर्वताः क्षीरेण प्रवहन्ति, सर्वाणि नद्यः च
यहूदा जलेन सह प्रवहति, ततः फव्वारा निर्गमिष्यति
परमेश् वरस् य गृहं शित् द्रोणीं सिञ्चति।
3:19 मिस्रदेशः निर्जनः भविष्यति, एदोमः निर्जनः प्रान्तरः भविष्यति।
यहूदासन्ततिषु हिंसायाः कारणात् ते पातितवन्तः
तेषां भूमिं निर्दोषं रक्तम्।
3:20 किन्तु यहूदा नित्यं निवसति, यरुशलेमः च पुस्तिकातः
पीढ़ी।
3:21 यतः अहं तेषां रक्तं शुद्धं करिष्यामि यत् मया शुद्धं न कृतम्, यतः परमेश् वरः
सियोने निवसति।