योएलः
2:1 यूयं सियोने तुरही वादयन्तु, मम पवित्रपर्वते च सङ्केतं ध्वनयन्तु, अस्तु
देशवासिनः सर्वे कम्पन्ते, यतः परमेश् वरस् य दिवसः आगच्छति।
समीपस्थं हि;
२:२ अन्धकारस्य विषादस्य च दिवसः मेघस्य स्थूलस्य च दिवसः
अन्धकारः यथा प्रभातः पर्वतानाम् उपरि प्रसृतः: महान् जनः क
समर्थः; तत्सदृशं कदापि न अभवत्, न च भविष्यति
तदनन्तरं बहुपुस्तकवर्षपर्यन्तम् अपि।
२:३ तेषां पुरतः अग्निः भक्षयति; तेषां पृष्ठतः ज्वाला प्रज्वलति, भूमिः
तेषां पुरतः अदन-उद्यानम्, पृष्ठतः च निर्जनम् इव अस्ति
प्रान्तरम्; आम्, तेभ्यः किमपि न मुक्तं भविष्यति।
२:४ तेषां स्वरूपं अश्वानाम् इव भवति; अश्ववाहकत्वेन च ।
तथा धाविष्यन्ति।
२:५ पर्वताग्रेषु रथानां कोलाहल इव ते प्लविष्यन्ति।
यथा अग्निज्वालस्य कोलाहलः यः कूपं भक्षयति, यथा क
बलवन्तः जनाः युद्धसङ्ग्रहे निहिताः।
२:६ तेषां मुखस्य पुरतः जनाः बहु दुःखिताः भविष्यन्ति, सर्वे मुखाः भविष्यन्ति
कृष्णतां सङ्गृह्यताम्।
2:7 ते वीर्यवान् इव धाविष्यन्ति; ते भित्तिं आरोहयिष्यन्ति यथा मनुष्याः
जंग; ते च प्रत्येकं स्वमार्गं गमिष्यन्ति, न च करिष्यन्ति
तेषां पङ्क्तिं भङ्गयन्ति : १.
२:८ कश्चित् अपि अन्यं न क्षिपति; ते प्रत्येकं स्वमार्गे गमिष्यन्ति।
यदा च खड्गस्य उपरि पतन्ति तदा ते न क्षतिं प्राप्नुयुः।
2:9 ते नगरे इतस्ततः धाविष्यन्ति; ते भित्तिम् उपरि धाविष्यन्ति,
ते गृहेषु उपरि आरोहन्ति; ते खिडकीषु प्रविशन्ति
चोर इव ।
२:१० तेषां पुरतः पृथिवी कम्पयिष्यति; द्यौः कम्पयिष्यति: सूर्यः
चन्द्रः तमः स्यात्, ताराश्च प्रकाशं निवर्तयिष्यन्ति।
2:11 ततः परमेश् वरः स्वसैन्यस्य सम्मुखे स्वरं वदिष्यति, यतः तस्य शिबिरम् अतीव अस्ति
महान्, यतः सः बलवान् यः स्ववचनं पालयति, सः परमेश् वरस् य दिवसस्य कृते
महान् अतीव घोरः च अस्ति; कः च तत् स्थातुं शक्नोति?
2:12 अतः इदानीं परमेश् वरः वदति, यूयं सर्वैः सह मम समीपं गच्छतु
हृदयं, उपवासेन, रोदनेन, शोकेन च।
2:13 भवतः हृदयं विदारयन्तु, न तु भवतः वस्त्राणि, भवतः परमेश्वरं प्रति गच्छन्तु
ईश्वरः-स हि कृपालुः दयालुः, मन्दः क्रोधः, महान् च
अनुग्रहं करोति, तस्य दुष्टात् पश्चात्तापं करोति।
2:14 को जानाति यत् सः पुनः पश्चात्तापं कृत्वा आशीर्वादं त्यजति वा
तस्य; भवतः परमेश् वरस् य कृते अन्नबलिदानं पेयबलिदानं च?
2:15 सियोने तुरही वादयन्तु, उपवासं पवित्रं कुर्वन्तु, गम्भीरं सभां आह्वयन्तु।
2:16 जनान् सङ्गृह्य, सङ्घं पवित्रं कुरु, प्राचीनान् समागच्छतु,
बालकान् सङ्गृह्य स्तनशोषकान् च वरः
तस्य कक्षात् बहिः गच्छतु, वधूः च तस्याः आलमारीतः बहिः गच्छतु।
2:17 याजकाः भगवतः सेवकाः ओसारायां रोदन्तु
वेदीं वदन्तु, हे प्रभो, तव प्रजां क्षमस्व, मा ददातु।”
तव धरोहरं निन्दितुं यत् अन्यजातीयाः तेषां शासनं कुर्वन्तु।
किमर्थं ते जनानां मध्ये वदिष्यन्ति, तेषां परमेश्वरः कुत्र अस्ति?
2:18 तदा परमेश् वरः स्वभूमिं प्रति ईर्ष्याम् अनुभवति, स्वजनं च दयां करिष्यति।
2:19 आम्, परमेश् वरः स्वजनं प्रति उत्तरं दास्यति, पश्यतु, अहं प्रेषयिष्यामि
यूयं धान्यं मद्यं तैलं च तेन तृप्ताः भविष्यथ अहं च
न पुनः युष्मान् अन्यजातीयानां मध्ये अपमानं करिष्यति।
2:20 किन्तु अहं भवद्भ्यः दूरं उत्तरसेनाम् अपसारयिष्यामि, तं च प्रेषयिष्यामि
वन्ध्या निर्जनं भूमिं पूर्वसमुद्रं प्रति मुखं कृत्वा
तस्य पृष्ठभागः परमं समुद्रं प्रति, तस्य दुर्गन्धः च उपरि आगमिष्यति, च
तस्य दुर्गन्धः उपरि आगमिष्यति यतः सः महत्कार्यं कृतवान्।
2:21 हे भूमि, मा भयम्; प्रसन्नाः भवन्तु, आनन्दयन्तु च, यतः परमेश् वरः महत् कार्यं करिष्यति
द्रव्य।
2:22 हे क्षेत्रपशवः मा भयम् भवन्तु, यतः चराचराः
प्रान्तरं वसन्तं करोति, यतः वृक्षः तस्याः फलं ददाति, पिप्पलीवृक्षः च
लता तेषां बलं ददाति एव।
2:23 तर्हि हे सियोन-सन्ततिः प्रसन्नाः भवन्तु, भवतः परमेश्वरे परमेश् वरेण आनन्दयन्तु, यतः
सः युष्मान् पूर्ववृष्टिं मध्यमतया दत्तवान्, सः च आगमिष्यति
अधः भवतः कृते वर्षा, पूर्ववृष्टिः, उत्तरा च प्रथमे वर्षा
माह।
2:24 तलानि च गोधूमपूर्णानि भविष्यन्ति, कुण्डानि च अतिव्याप्तानि भविष्यन्ति
मद्यं तैलं च ।
2:25 अहं च युष्मान् वर्षाणि पुनः प्रदास्यामि यत् शलभः खादितवान्, the
कर्कटकृमिं च कृमिं तालकृमिं च मम महती सेना या
अहं युष्माकं मध्ये प्रेषितवान्।
2:26 यूयं च प्रचुरं खादिष्यथ, तृप्ताः च भविष्यन्ति, नाम च स्तुवन्ति
युष्माकं परमेश् वरः परमेश् वरः यः युष् माभिः सह आश्चर्यं कृतवान्, मम प्रजाः च करिष्यन्ति
कदापि लज्जा न कुर्वन्तु।
2:27 यूयं ज्ञास्यथ यत् अहं इस्राएलस्य मध्ये अस्मि, अहं च...
भवतः परमेश् वरः परमेश् वरः परमेश् वरः न कश् चित्, मम प्रजाः कदापि लज्जिताः न भविष्यन्ति।
2:28 ततः परं भविष्यति यत् अहं मम आत्मानं प्रक्षिपामि
सर्वे मांसाः; तव पुत्राः कन्याः च भविष्यद्वाणीं करिष्यन्ति, युष्माकं वृद्धाः
स्वप्नानि स्वप्नानि, युवकाः दर्शनानि द्रक्ष्यन्ति।
२:२९ तेषु दिनेषु च दासानाम् दासीनां च उपरि अहं करिष्यामि
मम आत्मानं पातयतु।
2:30 अहं च आकाशे पृथिव्यां च आश्चर्यं दर्शयिष्यामि, रक्तं,...
अग्निः, धूमस्तम्भाः च।
२:३१ सूर्यः अन्धकारः, चन्द्रः च रक्तः, पूर्वम्
भगवतः महती भयंकरः दिवसः आगच्छति।
2:32 भविष्यति च यः कश्चित् नाम आह्वयेत्
परमेश् वरः उद्धारितः भविष्यति, यतः सियोनपर्वते यरुशलेमनगरे च भविष्यति
मोक्षं यथा परमेश् वरः उक्तवान्, येषु शेषेषु परमेश् वरः
आह्वयेत्।