योएलः
1:1 परमेश् वरस् य वचनं पथुएलपुत्रस्य योएलस्य समीपम् आगतं।
1:2 हे वृद्धाः एतत् शृणुत, यूयं सर्वे देशवासिनः श्रोतव्यम्।
किं युष्माकं काले वा पितृदिनेषु वा एतत् अभवत्?
1:3 यूयं स्वसन्ततिभ्यः तत् कथयन्तु, भवतः बालकाः स्वसन्ततिभ्यः कथयन्तु।
तेषां सन्तानं च अन्यं पीढीं।
१:४ यत् तालकृमिः त्यक्तवान् तत् शलभः खादितवान्; तच्च
यं शलभः त्यक्तवान् सः कर्करोगः खादितवान्; यच्च यत्
कर्करोगः त्यक्तवान् कृमिः खादितवान्।
1:5 हे मत्ताः जागृत्य रोदन्तु; यूयं सर्वे मद्यपानकर्तारः कूजन्तु।
नवीनमद्यस्य कारणात्; तव मुखात् छिन्ना हि।
1:6 मम भूमिं हि राष्ट्रं बलवान् असंख्यं च आगतं यस्य...
दन्ताः सिंहस्य दन्ताः, महतः गण्डदन्ताः तस्य सन्ति
सिंहः।
1:7 सः मम द्राक्षाफलं विध्वंसितवान्, मम पिप्पलीवृक्षं च कूजति, सः तत् कृतवान्
नग्नं स्वच्छं कृत्वा क्षिपतु; तस्य शाखाः श्वेताः भवन्ति।
१:८ यौवनस्य भर्तुः कृते कौमारी इव शोचयतु।
१:९ मांसार्पणं पेयं च गृहात् छिन्ना भवति
प्रभुः; याजकाः परमेश् वरस् य सेवकाः शोचन्ति।
1:10 क्षेत्रं व्यर्थं भवति, भूमिः शोचति; धान्यं हि अपव्ययितम्: नवीनम्
मद्यं शुष्कं भवति, तैलं क्षीणं भवति।
1:11 हे कृषकाः लज्जिताः भवन्तु; हे द्राक्षापालकाः गोधूमस्य कृते कूजन्ति
यवस्य च कृते; यतः क्षेत्रस्य फलानां विनाशः भवति।
1:12 लता शुष्कं भवति, पिप्पलीवृक्षः च क्षीणः भवति; दाडिमम्
वृक्षः, तालवृक्षः अपि, सेबवृक्षः, सर्वेषां वृक्षाणां अपि
क्षेत्रं शुष्कं भवति, यतः मनुष्यपुत्रेभ्यः आनन्दः शुष्कः भवति।
1:13 हे याजकाः, पट्टिकां धारयन्तु, शोचन्तु, हे मन्त्रिणः क्रन्दन्तु
वेदी: आगच्छन्तु, हे मम परमेश्वरस्य सेवकाः, सर्वाम् रात्रौ बोटवस्त्रेण शयनं कुर्वन्तु, यतः
मांसार्पणं पेयं च गृहात् निरुद्धं भवति
तव ईश्वरः।
1:14 उपवासं पवित्रं कुरुत, सभां आहूय, प्राचीनान् सर्वान् च सङ्गृह्यताम्
देशवासिनः भवतः परमेश्वरस्य गृहे प्रविश्य क्रन्दन्ति
प्रभुं प्रति।
१:१५ हा दिवसस्य कृते ! यतः परमेश् वरस् य दिवसः समीपं गतः, यथा क
विभुतः विनाशः आगमिष्यति।
1:16 किं अस्माकं दृष्टेः पुरतः मांसं न छिन्नम्, आम्, आनन्दः आनन्दः च
अस्माकं परमेश्वरस्य गृहम्?
1:17 बीजं तेषां कूपानां अधः सड़्गं भवति, संग्रहाः निर्जनाः भवन्ति, the
कोष्ठाः भग्नाः भवन्ति; धान्यं हि शुष्कं भवति।
१:१८ पशवः कथं निःश्वसन्ति! पशुयूथाः भ्रान्ता भवन्ति, यतः ते
न चराचराः सन्ति; आम्, मेषसमूहाः निर्जनाः भवन्ति।
1:19 हे प्रभु, अहं त्वां आह्वये, यतः अग्निः चरागारं भक्षितवान्
प्रान्तरं ज्वाला च क्षेत्रवृक्षान् सर्वान् दग्धवान्।
1:20 क्षेत्रपशवः अपि त्वां क्रन्दन्ति, यतः जलनद्यः सन्ति
शुष्कं, अग्निः च प्रान्तरस्य चराः भक्षितवान्।