योएलस्य रूपरेखा

I. भविष्यद्वाणीयाः परिचयः १:१-३
उ. भविष्यद्वाणीयाः लेखकः १:१
ख. भविष्यद्वाणीयाः सम्बोधनम् १:२-३

II. भविष्यद्वाणीयाः विषयवस्तु १:४-३:१७
उ. निकटदृष्टिविषये--द
टिड्डी व्याधिः १:४-२:२७
1. शलम्बस्य वर्णनम्
प्लेग १:४-७
2. शलभरोगस्य पीडिताः 1:8-12
3. आलोके निर्देशाः
टिड्डीप्लेगस्य विनाशः १:१३-२०
4. दिवसस्य समीपता
भगवान् भविष्यद्वादिनं व्यवहारं कर्तुं प्रेरयति
वर्तमान शलभव्याधिना सह २:१-१७
5. भगवते पुनरुत्थानस्य प्रभावः 2:18-20
6. आश्वासनानि जनानां कृते
शलभव्याधिप्रकाशः २:२१-२७
ख. दूरदर्शनविषये--दिवसस्य
प्रभुः २:२८-३:१७
1. पवित्रात्मनः प्रवाहः 2:28-32
2. पुनर्स्थापनस्य प्रतिज्ञा
यहूदा यरुशलेम च ३:१-८
3. ईश्वरस्य शत्रुणां उपहासः 3:9-17

III. भविष्यद्वाणीयाः उपसंहारः ३:१८-२१
उ. निकटदृष्टेः उपसंहारः--द
टिड्डी व्याधिः ३:१८
ख. दूरदृष्टेः उपसंहारः--द
भगवतः दिवसः ३:१९-२१