कार्य
42:1 तदा अय्यूबः परमेश् वरं प्रत्युवाच।
४२:२ अहं जानामि यत् त्वं सर्वं कर्तुं शक्नोषि, न च विचारः भवितुम् अर्हति
त्वत्तोऽपि निरुद्धः।
४२:३ कः यः ज्ञानं विना परामर्शं गोपयति? अतः मया
उक्तवान् यत् अहं न अवगच्छामि; मम कृते अति अद्भुतानि वस्तूनि, यत् अहं जानामि स्म
नहि।
42:4 शृणु, अहं त्वां प्रार्थयामि, अहं वदिष्यामि, अहं त्वां याचयिष्यामि, च
त्वं मां वद।
42:5 अहं कर्णस्य श्रवणेन त्वां श्रुतवान्, किन्तु इदानीं मम चक्षुः पश्यति
त्वा ।
42:6 अतः अहं आत्मनः घृणां करोमि, रजः भस्मना च पश्चात्तापं करोमि।
42:7 ततः परमेश् वरः अय्यूबं प्रति एतानि वचनानि उक्तवान्
परमेश् वरः तेमनीयं एलीफाजम् अवदत् , “मम क्रोधः तव विरुद्धं प्रज्वलितः,...
तव मित्रद्वयस्य विरुद्धं, यतः यूयं मम विषये यत् किमपि अस्ति तत् न उक्तवन्तः
सम्यक्, यथा मम सेवकस्य अय्यूबस्य।
42:8 अतः सप्त वृषभान् सप्त मेषान् च गृहीत्वा मम समीपं गच्छन्तु
सेवक अय्यूब, स्वस्य कृते होमबलिम् अर्पयन्तु; मम च
सेवकः अय्यूबः भवतः कृते प्रार्थयिष्यति, यतः अहं तं स्वीकुर्याम्, मा भूत् अहं व्यवहारं करोमि
त्वं मूर्खतानुसारं मम विषये यत् वचनं न उक्तवान्
मम सेवकः अय्यूब इव सम्यक् अस्ति।
42:9 अतः एलीफाजः तेमनीयः, बिल्दादः शुही, सोफरः च नामती च
गत्वा यथा परमेश् वरः आज्ञां दत्तवान् तथा अकरोत्, परमेश् वरः अपि
स्वीकृतवान् अय्यूब।
42:10 ततः परमेश् वरः अय्यूबस्य बन्धनं परिवर्तयति स्म, यदा सः अय्यूबस्य कृते प्रार्थितवान्
मित्राणि: अपि च परमेश् वरः अय्यूबं पूर्वापेक्षया द्विगुणं दत्तवान्।
42:11 ततः तस्य सर्वे भ्रातरः सर्वाः भगिन्यः सर्वे च तस्य समीपम् आगतवन्तः
ये पूर्वं तस्य परिचिताः आसन्, तेषां सह रोटिकां खादितवन्तः
तं स्वगृहे, ते तं शोचन्तः, सर्वेषु विषयेषु तं सान्त्वयन्ति स्म
परमेश् वरः यत् दुष् टं तस् य उपरि आनयत्, तत् प्रत्येकं जनः तस्मै एकं खण्डं दत्तवान्
धनस्य, प्रत्येकं सुवर्णस्य कुण्डलम्।
42:12 अतः परमेश् वरः अय्यूबस्य उत्तरार्धं तस्य आरम्भात् अधिकं आशीर्वादं दत्तवान् यतः
तस्य चतुर्दश मेषसहस्राणि, षट् उष्ट्रसहस्राणि, सहस्राणि च आसन्
गोषाणां युगं, सहस्रं च सा गदः।
४२:१३ तस्य सप्त पुत्राः त्रीणि च कन्याः च आसन् ।
42:14 प्रथमस्य नाम जेमिमा इति आहूतवान्। द्वितीयस्य च नाम, .
केजिया; तृतीयस्य च केरेनहप्पूच इति नाम।
42:15 सर्वेषु देशे अय्यूबस्य कन्या इव सुन्दराः स्त्रियः न दृश्यन्ते स्म।
तेषां पिता तेषां भ्रातृणां मध्ये उत्तराधिकारं दत्तवान्।
42:16 तदनन्तरं अय्यूबः शतचत्वारिंशत् वर्षाणि जीवितवान्, सः स्वपुत्रान् दृष्टवान्,...
तस्य पुत्रपुत्राः चतुःपुस्तकानि अपि।
42:17 अतः अय्यूबः वृद्धः, दिवसपूर्णः च सन् मृतः।