कार्य
३९:१ किं त्वं तत्कालं जानासि यदा शिलावन्यबकाः प्रसवन्ति? वा
किं त्वं चिह्नितुं शक्नोषि यदा हिण्डाः वत्साः भवन्ति?
39:2 किं त्वं मासान् गणयितुं शक्नोषि ये ते पूर्णाः कुर्वन्ति? त्वं वा कालं जानासि
यदा ते जनयन्ति?
39:3 प्रणमन्ति, बालकान् जनयन्ति, बहिः क्षिपन्ति
तेषां दुःखानि।
39:4 तेषां बालकाः सुरुचिं कुर्वन्ति, ते धान्येन सह वर्धन्ते; गच्छन्ति
बहिः गच्छन्तु, तेषां समीपं मा प्रत्यागच्छन्तु।
39:5 केन वन्यगदः मुक्तः प्रेषितः? यः वा पट्टिकाः मुक्तवान्
वन्य गदः ?
39:6 यस्य गृहं मया प्रान्तरं, वन्ध्यभूमिं च तस्य कृतम्
निवासस्थानानि ।
39:7 सः नगरस्य जनसमूहं अवमानयति, क्रन्दनं च न मन्यते
चालकस्य ।
39:8 पर्वतश्रेणी तस्य चरागाहः, सः प्रत्येकं अन्वेषयति
हरितवस्तु ।
39:9 एकशृङ्गः भवतः सेवां कर्तुं इच्छति वा भवतः पालने स्थास्यति वा?
39:10 किं त्वं तस्य पट्टिकायाः सह एकशृङ्गं खादे बद्धुं शक्नोषि ? स वा भविष्यति
त्वां पश्चात् द्रोणीः हरति?
39:11 किं त्वं तं विश्वसिष्यसि यतः तस्य बलं महत् अस्ति? त्वं वा गमिष्यसि
तव श्रमः तस्मै?
39:12 किं त्वं तं विश्वासयिष्यसि यत् सः तव बीजं गृहं आनयति, तानि च सङ्गृह्णाति
तव कोष्ठे?
39:13 किं त्वं मयूरेभ्यः सुपक्षं दत्तवान्? पक्षं पंखं वा
शुतुरमुर्गं प्रति?
39:14 या पृथिव्यां अण्डानि त्यक्त्वा रजसा तप्तं करोति।
39:15 विस्मरति च यत् पादः तान् मर्दयेत्, वन्यजन्तुः वा
तान् भङ्क्ते।
39:16 सा स्वबालानां विरुद्धं कठोरः भवति, यथा ते तस्याः न सन्ति।
तस्याः श्रमः भयं विना वृथा भवति;
39:17 यतः ईश्वरः तां प्रज्ञां त्यक्तवान्, न च दत्तवान्
अवगमनम् ।
39:18 यदा सा उच्चैः उत्थापयति तदा सा अश्वं तस्य च अवमानयति
सवारः ।
39:19 किं त्वया अश्वाय बलं दत्तम्? किं त्वया तस्य कण्ठं परिधाय
गर्जन?
३९:२० किं त्वं तं टिड्डी इव भयभीतं कर्तुं शक्नोषि ? तस्य नासिकाविभवम्
भयंकरः अस्ति।
39:21 सः द्रोणिकायां पादं करोति, स्वबलेन च आनन्दयति, सः गच्छति
सशस्त्रपुरुषान् मिलतु।
39:22 सः भयात् उपहासयति, न च भीतः; न च सः प्रतिनिवर्तते
खड्गः ।
39:23 तस्य विरुद्धं कूपः स्फुरति शूलः कवचः च।
39:24 सः उग्रतया क्रोधेन च भूमिं ग्रसति, न च विश्वसिति
तुरहीनाद इति ।
39:25 सः तुरङ्गानाम् मध्ये अवदत्, हा, हा; स च दूरं युद्धं जिघ्रति
off, कप्तानानां गरजः, उद्घोषः च।
39:26 किं तव बुद्ध्या श्येनः उड्डीय दक्षिणदिशि पक्षान् प्रसारयति?
39:27 किं तव आज्ञानुसारं गरुडः आरुह्य उच्चैः नीडं करोति?
39:28 सा शिलायां शिलाशिलायां च वसति तिष्ठति च
दृढं स्थानम् ।
39:29 ततः सा शिकारं अन्वेषयति, तस्याः नेत्राणि दूरं पश्यन्ति।
39:30 तस्याः बालकाः अपि रक्तं चूषयन्ति यत्र च हताः सन्ति
सा।