कार्य
38:1 ततः परमेश् वरः अय्यूबं चक्रवातात् प्रत्युवाच अवदत् ।
३८:२ कः अयं यः अज्ञानेन वचनेन उपदेशं अन्धकारं करोति?
38:3 इदानीं मनुष्यवत् कटिबन्धं धारय; अहं त्वां याचयिष्यामि, उत्तरं च करिष्यामि
त्वं मां।
38:4 यदा अहं पृथिव्याः आधाराणि स्थापितवान् तदा त्वं कुत्र आसीः? घोषयतु, यदि
तव अवगमनम् अस्ति।
38:5 तस्य परिमाणं केन स्थापितं यदि त्वं जानासि? यस्य वा
तस्मिन् रेखां प्रसारितवान्?
38:6 तस्य आधाराः केन बद्धाः सन्ति? कोणं वा स्थापितवान्
तस्य शिला;
38:7 यदा प्रातःकाले तारकाः एकत्र गायन्ति स्म, सर्वे परमेश्वरस्य पुत्राः उद्घोषयन्ति स्म
आनन्दाय?
३८ - ८ - यः वा समुद्रं द्वारैः निरुद्धं करोति यदा सः विच्छिन्नः इव आसीत्
गर्भात् बहिः निर्गतः?
38:9 यदा अहं मेघं तस्य वस्त्रं कृतवान्, घनतमं च क
तस्य कृते swaddlingband, .
38:10 तदर्थं मम विज्ञातं स्थानं भग्नं कृत्वा शलाकाद्वाराणि स्थापयतु।
38:11 ततः उक्तवान्, अद्यावधि त्वं आगमिष्यसि, किन्तु परं न, अत्र च तव
गर्विताः तरङ्गाः तिष्ठन्तु?
38:12 किं त्वया प्रभातम् आज्ञापितम्; तथा दिवसवसन्तं जनयति स्म
तस्य स्थानं ज्ञातुं;
38:13 यत् पृथिव्याः अन्तान् गृह्णीयात्, येन दुष्टाः भवन्तु
तस्मात् बहिः कम्पितः भवेत्?
३८ - १४ - मुद्रां प्रति मृत्तिका इव परिणमति; ते च वस्त्रवत् तिष्ठन्ति।
३८:१५ दुष्टेभ्यः च तेषां प्रकाशः निरुद्धः, उच्चबाहुः च भविष्यति
भंजित।
३८ - १६ - किं त्वं समुद्रस्य स्त्रोतेषु प्रविष्टः? अथवा त्वं अन्तः गतः
गभीरतायाः अन्वेषणम्?
38:17 किं भवतः कृते मृत्युद्वाराणि उद्घाटितानि? अथवा त्वया दृष्टः
मृत्योः छायायाः द्वाराणि?
38:18 किं त्वया पृथिव्याः विस्तारः ज्ञातः? विज्ञापय यदि त्वं तत् जानासि
सर्वे।
३८ - १९ - यत्र प्रकाशः निवसति सः मार्गः क्व अस्ति ? यथा च तमः कुतः
तस्य स्थानम्, २.
३८ - २० यत् त्वं तत् बद्धं प्रति नेतुम् , यत् त्वं च
तस्य गृहस्य मार्गाः ज्ञातव्याः वा?
38:21 किं त्वं तत् जानासि यतः त्वं तदा जातः? यतो वा संख्यायाः
तव दिवसाः महत्?
38:22 किं त्वं हिमस्य निधिषु प्रविष्टः? अथवा त्वया दृष्टः
अश्मस्य निधयः, २.
38:23 यत् मया क्लेशसमये, दिने च आरक्षितम्
युद्धं युद्धं च?
३८:२४ केन प्रकारेण विभज्यते ज्योतिः यः पूर्ववायुं विकीर्णं करोति
पृथ्वी?
38:25 कः जलप्रवाहाय जलप्रवाहं वा मार्गं वा विभज्य
वज्रस्य विद्युत् कृते;
38:26 यत्र मनुष्यः नास्ति तत्र पृथिव्यां वर्षणं कर्तुं; प्रान्तरे, २.
यस्मिन् पुरुषः नास्ति;
38:27 निर्जनस्य अपशिष्टस्य च भूमिं तर्पयितुं; अङ्कुरस्य कारणं च
वसन्तं कर्तुं कोमलौषधिः?
३८ - २८ किं वर्षा पिता अस्ति ? केन वा ओसबिन्दवः जातः?
३८ - २९ कस्य गर्भात् हिमः उत्पन्नः ? स्वर्गस्य च श्वेतः हिमः, यः अस्ति
लिङ्गं कृतवान्?
३८ - ३० - पाषाणेन इव निगूढं जलं गभीरस्य मुखं च जमितम् ।
३८:३१ किं त्वं प्लेयडस् इत्यस्य मधुरप्रभावान् बध्नासि, अथवा पट्टिकाः मुक्तुं शक्नोषि
ओरियन ?
38:32 किं त्वं तस्य ऋतौ मज्जरोथं जनयितुं शक्नोषि? अथवा त्वं मार्गदर्शनं कर्तुं शक्नोषि
आर्कटुरसः पुत्रैः सह ?
38:33 किं त्वं स्वर्गस्य नियमान् जानासि? किं त्वं प्रभुत्वं स्थापयितुं शक्नोषि
तस्य पृथिव्यां?
38:34 किं त्वं मेघान् प्रति स्वरं उत्थापयितुं शक्नोषि यत् जलस्य प्रचुरता भवेत्
त्वां आच्छादयतु?
38:35 किं त्वं विद्युत् प्रेषयितुं शक्नोषि यत् ते गत्वा त्वां वदन्ति यत् अत्र वयम्
सन्ति?
38:36 अन्तःभागेषु केन प्रज्ञा स्थापिता? येन वा अवगमनं दत्तम्
हृदयं प्रति?
३८ - ३७ - कः प्रज्ञायां मेघान् गणयितुं शक्नोति । अथवा कस्य पुटं स्थातुं शक्नोति
स्वर्गः,
38:38 यदा रजः कठोरता वर्धते, पट्टिकाः च शीघ्रं संलग्नाः भवन्ति?
३८ - ३९ - किं त्वं सिंहस्य कृते शिकारं मृगयसि ? युवानां भूखं वा पूरयतु
सिंहाः, २.
38:40 यदा ते स्वगुहासु शयनं कुर्वन्ति, गुप्तस्थाः च शयनं कुर्वन्ति?
38:41 काकस्य भोजनं कः प्रयच्छति? यदा तस्य बालकाः ईश्वरं क्रन्दन्ति।
मांसाभावात् भ्रमन्ति।