कार्य
37:1 एतत् श्रुत्वा मम हृदयं कम्पते, तस्य स्थानात् बहिः च गच्छति।
37:2 तस्य स्वरस्य कोलाहलं निर्गच्छन् शब्दं च सावधानतया शृणुत
तस्य मुखम् ।
३७:३ सः तत् सर्वं स्वर्गस्य अधः, तस्य विद्युत् अन्तपर्यन्तं च निर्देशयति
पृथिव्याः ।
37:4 तदनन्तरं वाणी गर्जति, सः स्वस्य स्वरेण गर्जति
उत्कृष्टता; स च तान् न स्थास्यति यदा तस्य स्वरः श्रूयते।
37:5 ईश्वरः स्वस्वरेण आश्चर्यवत् गरजति; महत्कार्यं करोति सः यत्...
वयं अवगन्तुं न शक्नुमः।
37:6 सः हिमं वदति, त्वं पृथिव्यां भव। तथैव लघुभ्यः
वर्षा, तस्य बलस्य च महतीवृष्टिम्।
37:7 सः प्रत्येकस्य मनुष्यस्य हस्तं मुद्रयति; येन सर्वे मनुष्याः तस्य कार्यं ज्ञास्यन्ति।
३७:८ ततः पशवः गुहासु गत्वा स्वस्थानेषु तिष्ठन्ति।
37:9 दक्षिणतः चक्रवातः आगच्छति उत्तरतः शीतः।
३७ - १० - ईश्वरस्य निःश्वासेन हिमः दीयते जलस्य च विस्तारः
संकुचितः ।
37:11 जलेन च स्थूलमेघं क्लान्तं करोति, स्वस्य उज्ज्वलं विकीर्णं करोति
मेघ:
37:12 तस्य उपदेशैः च परिवृत्तं भवति यत् ते कुर्वन्ति
पृथिव्यां जगत्मुखे यत्किमपि तान् आज्ञापयति।
37:13 सः तत् आगच्छन्ति, शुद्ध्यर्थं वा स्वभूमिं वा वा
दया।
37:14 हे अय्यूब, एतत् शृणुत, निश्चलतया स्थित्वा आश्चर्यकर्मणां विषये विचारं कुरु
ईश्वरस्य ।
37:15 किं त्वं जानासि यत् ईश्वरः तान् कदा विसर्जितवान्, स्वमेघस्य प्रकाशं च कृतवान्
प्रकाशयितुं?
37:16 किं त्वं मेघानां सन्तुलनं तस्य आश्चर्यं कर्म जानासि
यत् ज्ञाने सिद्धम्?
37:17 दक्षिणवायुना पृथिवीं शान्तं कुर्वन् कथं तव वस्त्राणि उष्णानि?
37:18 किं त्वं तेन सह गगनं प्रसारितवान् यत् बलवान् गलितः इव च
काचः दृष्ट्वा?
37:19 अस्मान् शिक्षयतु यत् वयं तस्मै किं वदामः; न हि वयं स्वभाषणं क्रमेण क्रमयितुं शक्नुमः
अन्धकारस्य कारणम् ।
३७:२० किं तस्मै कथयिष्यते यत् अहं वदामि? यदि कश्चित् वदेत् तर्हि सः अवश्यमेव भविष्यति
निगलितवान् ।
37:21 इदानीं मनुष्याः मेघेषु यत् उज्ज्वलं प्रकाशं पश्यन्ति तत् न पश्यन्ति, किन्तु...
वायुः अतिक्रम्य तान् शुद्धयति।
37:22 उत्तरतः सुन्दरं मौसमं निर्गच्छति, ईश्वरस्य समीपे भयंकरं महिमा अस्ति।
37:23 सर्वशक्तिमान् स्पृशन्तः वयं तं ज्ञातुं न शक्नुमः, सः सामर्थ्येन उत्तमः,
न्याये च न्याये च प्रचुरतायां च सः दुःखं न दास्यति।
37:24 अतः मनुष्याः तस्मात् भयं कुर्वन्ति, सः कस्यचित् हृदयस्य ज्ञानिनः आदरं न करोति।