कार्य
36:1 एलीहुः अपि गत्वा अवदत्।
36:2 किञ्चित् मां अनुमन्यताम्, अहं त्वां दर्शयिष्यामि यत् मया अद्यापि वक्तव्यम् अस्ति
ईश्वरस्य कृते।
36:3 अहं दूरतः ज्ञानं आनयिष्यामि, धर्मं च स्थापयिष्यामि
मम निर्माता।
36:4 सत्यं हि मम वचनं मिथ्या न भविष्यति, यः ज्ञाने सिद्धः
त्वया सह अस्ति।
36:5 पश्य, परमेश्वरः पराक्रमी अस्ति, न च कञ्चित् अवहेलयति, सः बलेन पराक्रमी अस्ति
प्रज्ञा च ।
36:6 सः दुष्टानां प्राणान् न रक्षति, किन्तु निर्धनानाम् अधिकारं ददाति।
36:7 सः धर्मिभ्यः नेत्राणि न निवर्तयति, किन्तु ते राजैः सह सन्ति
सिंहासने; आम्, सः तान् नित्यं स्थापयति, ते च सन्ति
उच्चैः ।
36:8 यदि च ते बन्धनेषु बद्धाः क्लेशपाशेषु च धारिताः भवन्ति।
36:9 ततः सः तान् तेषां कार्याणि, तेषां अपराधान् च दर्शयति
अतिक्रान्तः ।
36:10 तेषां कर्णं च अनुशासनार्थं उद्घाटयति, तेषां पुनरागमनं च आज्ञापयति
अधर्मात् ।
36:11 यदि ते तस्य आज्ञापालनं सेवन्ते च तर्हि ते सुखेन दिवसान् यापयिष्यन्ति।
तेषां वर्षाणि च भोगेषु।
36:12 यदि तु न आज्ञापयन्ति तर्हि खड्गेन विनश्यन्ति, म्रियन्ते च
ज्ञानं विना।
36:13 किन्तु हृदये पाखण्डिनः क्रोधं सञ्चयन्ति, सः बद्धे सति ते न रोदन्ति
ते।
36:14 यौवने म्रियन्ते, तेषां जीवनं अशुद्धानां मध्ये भवति।
36:15 सः स्वक्लेशे निर्धनानाम् उद्धारं करोति, तेषां कर्णानि च उद्घाटयति
अत्याचारः ।
36:16 तथा त्वां संकीर्णात् विस्तृते स्थाने अपसारयिष्यति स्म।
यत्र संकीर्णता नास्ति; यच्च तव मेजस्य उपरि स्थापयितव्यम्
मेदःपूर्णः भवेत्।
36:17 किन्तु त्वया दुष्टानां न्यायः पूर्णः कृतः, न्यायः न्यायः च
त्वां धारयतु।
36:18 यतः क्रोधः अस्ति, तस्मात् सावधानाः भव यत् सः त्वां प्रहारेन न हरति।
तदा महत् मोचनं त्वां मोचयितुं न शक्नोति।
36:19 किं सः भवतः धनं मानयिष्यति? न, न सुवर्णं, न च सर्वाणि बलबलानि।
36:20 मा रात्रिम् इच्छसि यदा जनाः स्वस्थाने छिन्नाः भवन्ति।
36:21 सावधानाः भव, अधर्मं मा पश्यतु, यतः त्वया इदम् अपि वरितम्
क्लेशः ।
36:22 पश्यतु, परमेश्वरः स्वशक्त्या उच्चं करोति, तस्य सदृशः कोऽपि उपदिशति?
36:23 केन तस्य मार्गः आज्ञापितः? त्वया कृतमिति वा को वा वक्तुं शक्नोति
अधर्मः?
36:24 स्मर्यतां यत् त्वं तस्य कार्यं वर्धयसि यत् मनुष्याः पश्यन्ति।
36:25 प्रत्येकं मनुष्यः तत् पश्यति; मनुष्यः दूरं पश्यतु।
36:26 पश्यन्तु, ईश्वरः महान् अस्ति, वयं च तं न जानीमः, तस्य संख्या अपि न शक्नुमः
वर्षाणि अन्वेषितानि भवेयुः।
36:27 सः हि जलबिन्दून् लघु करोति, ते यथानुसारं वर्षणं पातयन्ति
तस्य वाष्पः : १.
36:28 ये मेघाः मनुष्यस्य उपरि प्रचुरं पातयन्ति, आस्वादयन्ति च।
३६ - २९ अपि च मेघानां प्रसारणं, कोलाहलं वा कश्चित् अवगन्तुं शक्नोति
तस्य निवासस्थानं?
36:30 पश्य, सः तस्मिन् प्रकाशं प्रसारयति, तस्य तलं च आच्छादयति
समुद्रः।
36:31 तेषु हि प्रजानां न्यायं करोति। सः मांसं प्रचुरं ददाति।
36:32 सः मेघैः प्रकाशं आच्छादयति; आज्ञापयति च यत् तेन न प्रकाशयेत्
मेघः यः मध्ये आगच्छति।
36:33 तस्य कोलाहलः तस्य विषये दर्शयति, पशवः अपि तस्य विषये
वाष्पः ।