कार्य
35:1 एलीहुः अपि उक्तवान्।
35:2 किं त्वं एतत् सम्यक् मन्यसे यत् त्वं मम धर्मः इति उक्तवान्
ईश्वरस्य अपेक्षया अधिकं?
35:3 त्वं हि उक्तवान् यत् भवतः किं लाभः भविष्यति? तथा, किं लाभः
किं मम पापात् शुद्धिः भविष्यति?
35:4 अहं त्वां त्वया सह सहचराः च उत्तरं दास्यामि।
35:5 स्वर्गं पश्यतु, पश्य च। मेघान् च पश्यतु ये उच्चतराः
भवतः अपेक्षया।
३५:६ यदि त्वं पापं करोषि तर्हि तस्य विरुद्धं किं करोषि? यदि वा तव अतिक्रमणानि
बहुलः भव, तस्य किं करोषि?
35:7 यदि त्वं धार्मिकः असि तर्हि तस्मै किं ददासि? किं वा सः प्रतिगृह्णाति
तव हस्तः?
35:8 तव दुष्टता मनुष्यस्य क्षतिं कर्तुं शक्नोति यथा त्वं; तव धर्मश्च भवतु
लाभं मनुष्यपुत्रम्।
३५:९ पीडितानां बहुलतायाः कारणात् पीडितान् कुर्वन्ति
cry: क्रन्दन्ति महाबलानां बाहुकारणात्।
35:10 किन्तु कोऽपि न वदति, “कुत्र परमेश्वरः मम निर्माता यः रात्रौ गीतं ददाति।
35:11 यः अस्मान् पृथिव्याः पशूभ्यः अधिकं उपदिशति, अस्मान् बुद्धिमान् करोति च
स्वर्गस्य पक्षिणां अपेक्षया?
35:12 तत्र ते रोदन्ति, किन्तु दुष्टस्य अभिमानात् कोऽपि उत्तरं न ददाति
पुरुषाः ।
35:13 नूनम् ईश्वरः व्यर्थं न श्रोष्यति, न च सर्वशक्तिमान् तत् अवलोकयिष्यति।
35:14 यद्यपि त्वं तं न पश्यामि इति वदसि तथापि न्यायः तस्य पुरतः अस्ति।
अतः त्वं तस्मिन् विश्वासं कुरु।
35:15 किन्तु इदानीं न तथात्वात् सः स्वक्रोधेन आगतवान्; तथापि सः
न जानाति महता अत्यन्तम्।
35:16 अतः अय्यूबः वृथा मुखं उद्घाटयति; सः बहिः शब्दान् बहुयति
ज्ञानम्u200c।